Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 948
________________ प्रलियवयण अभिधानराजेन्द्रः। अलियवयण पंति, प्रहरगतिगमणं, अएणं पि य जाश्रूवकुलसीसप- [नत्थि त्ति] न सान्त, प्रमाणाविषयत्वात् । [नेषऽस्थि के रि. च्चवमायानिगुणं, चबमा पिमुणं परमध्नेदकमसंतकं वि सत्रो ति] नैव सन्ति केचिदपि ऋषयो गौतमादिमुनयः, प्रमा णाविषत्वादेव, वर्तमानकाले वा ऋषित्वस्य साध्वनुष्ठानस्यादेसमणत्यकारकं पावकम्ममूलं मुद्दि दुस्सुयं अमुणियं सत्वात्, सतोऽपि वा निष्फलत्वादिति। अत्र च शिक्काऽऽदिप्रनिलजं लोगगरहणिज्जं वहबंधपरिकिलेसबहुलं जराम चाहानुमेयत्वादईदाद्यसत्वस्यानम्तरोक्तवादिनामसत्यता ऋ. रणयुक्खसोगने असुफपरिणामसकिलिह भणंति ॥ पित्वस्यापि सर्वज्ञवचनप्रामाण्यन सर्वदा भावादित्येवमाशाग्रा ह्यार्थाऽपलापिनां सर्वत्रासत्यवादिता भावनायेति। तथा-धर्मायस्माचरीरं सादिकमित्यादि, तस्मादानव्रतपौषधानां वितर- धर्मफलमपि नास्ति किश्चिद बहुकं वा स्तोकं वा, धर्माधर्मयोगनियमपर्वोपवासानां, तथा-तपोऽनशनादि, संयमः वृ रदृष्टत्वेन नास्तित्वात् । “नथि फलं सुकप" इत्यादि यदुक्तं स्यादिरका, ब्रह्मचर्य प्रतीतम् । एतान्येव कल्याणं कल्याणहेतु- प्राक् तत्सामान्यजीवापेकया, यच्च "धम्माधम्म” इत्यादि,तद्स्वात्तदादियेषां ते ज्ञानभ्रकादीनां तानि तथा, तषां, नास्ति फलं विशेषापेक्कयेति न पुनरुक्ततेति । [तम्ह ति] यस्मादेवं तस्मादेकर्मवयसुगतिगमनादिक, नापि च प्राणिवधानीकवचनमशु- धमुक्तप्रकार वस्तु विज्ञाय [जहा सुबहुदियाणुकूलेसु ति] भफलसाधनतयति गम्यम् । तथैव नैव च चौर्यकरणं,परदार यथा यत्प्रकारासुबहुधा प्रत्यर्थमिन्द्रियानुकला येते तथा, तेषु सेवनं वाऽस्त्यशुभफलसाधनम्, तथैव सह परिग्रहणे यवर्तते सर्वेषु विषयेषु वर्तितव्यम् । नास्ति काचित् क्रिया पा-अनितत्सपरिग्रह, तश्च तत्पापकर्मकरणं च पातकक्रियामेवनं तदपि न्यक्रिया वा पापक्रिया वा, उभयक्रिययोरास्तिककल्पितत्वेनानास्ति किश्चित, क्रोधमानाचासेवनरूपा नारकादिका च जगतो परमार्थिकत्वात् । भणन्ति चविचित्रता स्वभावादेव न कर्मजानेता । तदुक्तम्-" कपटकस्य "पिब स्वाद च चारुलोचने!, यदतीतं वरगात्रि! तन्त्र ते । च तीक्णत्वं, मयूरस्य च चित्रता। वर्णाश्च ताम्रचमानां, स्व- नहि जीरु! गतं निवर्तते, समुदयमात्रमिदं कलेवरम्" ॥१॥ प्रावन भवन्ति हि"॥२॥ इति।मृषावादिता चैवमेतेषाम् स्वभावो | एवमित्यादिनिगमनम् । तथा-इदमपि द्वितीयं नास्तिकदहि जीवाचनान्तरभूतः, तदा प्राणातिपातादि जनितकमैक शनापेक्षया कुदर्शनं कुमतमसद्भावं वादिनः प्रज्ञापयन्ति कत्रकरोऽसाधनान्तरभूतः,ततो जीव पवासौ, तव्यतिरेका-| मूढाः व्यामोहवन्तः। कुदर्शनता च वयमाणस्यार्थस्याप्रातत्स्वरूपवत् । ततो निर्हेतुका नारकादिविचित्रता स्यात्। नच माणिकत्वाद् वादिप्रोक्तप्रमाणस्य प्रमाणाभासत्वाद् नावनिहेतुकं किमपि भवति,अतिप्रसङ्कादिति।तथा-न नैरयिकति. नीया । किंभूतं कुदर्शनम् ? श्त्याह-सम्भूतो जातोऽण्डकाद् यखानुष्यजानां योनिरुत्पत्तिस्थानं पापपुण्यकर्मफलनूताऽस्तीति जन्तुयोनिविशेषाद् लोकः वितिजलानलानिलनरनारकिनाकिप्रकृतमान देवलोको वाऽस्तीति पुण्यकर्मफलता,नैवास्ति सि. तिर्यग्रूपः। तथा स्वयंभुवा ब्रह्मणा स्वयं चात्मना निर्मितो हिंगमनं सिके,सिरूस्य वाऽनावात् । अम्बापितरावपिन स्तः, विहितः। तत्राण्डकप्रनूतवनवादिनो मतमित्यमाचतेउत्पत्तिमात्रनिबन्धनवाद मातापितृत्वस्थानचोत्पत्तिमात्रनिवन्धनस्य मातापितृतया विशेषो युक्तः, यतः कुतोऽपि किश्चिदु "पुवं आसि जगमिणं, पंचमहन्भूयवन्जिय गभीरं । पद्यत एव । यथा-सचेतनाच्चेतनं यूकामत्कुणादि, अचेतनं च एगम्भवं जलेणं, महप्पमाणं तर्हि मंडं ॥१॥ मुत्रपुरीपादि । अवेतनाश्च सचेतनं, यथा-काष्ठाद घुणकी वीईपरंपरणं, घोलतं अस्थि उ सुहरकालं । टकादि, अचेतनं च चूर्णादि । तस्माज्जन्यजनकनावमात्रमर्था फुट्ट दुभागजायं अऊं नमी य संवुत्तं ॥२॥ नामस्ति नान्यो मातापितृपुत्रादिविशेष इति । तदभावात्तद्भोग तत्थ सुरासुरनारग-समय सचप्पयं जगं सव्वं । विनाशापमाननादिषु न दोष इति भावः। मृषावादिता चैषां सप्प भणियमिणं, भंडपुराणसत्थम्मि"॥३॥ घस्त्वन्तरस्य पित्रोः स्वजनकत्वे समानेऽपि तयोरल्यन्तहिततया तथा स्वयंनिर्मितजगद्वादिनोजणन्तिविशेषवत्वेन सत्वात् । हितत्वं च तयोः प्रतीतमेव । आह च "प्रासीदिदं तमोजूत-मप्रकातमलकणम् । दुष्प्रतीकारावित्यादि नाप्यस्ति पुरुषकार,तं विनव नियतितः प्रवितय॑मविकेयं, प्रसुप्तमिव सर्वतः॥१॥ सर्वप्रयोजनानां सिद्धे। उच्यतेच-"प्राप्तव्यो नियतिबलाश्रयण तस्मिन्नेकार्णवीभूते, नष्टे स्थावरजङ्गमे। योऽर्थः,सोऽवश्यं भवति नृणां शुजानोवा। भूतानां महति कृते. नष्टामरनरे चैव, प्रनटोरगराकसे ॥२॥ ऽपिहि प्रयत्ने, नाभाव्यं नवति न भाविनोऽस्ति नाशः" ॥१॥ केवलं गहरीते, महातविवर्जिते । मृषाभाषिता चैवमेषाम्-सकललोकप्रतीतपुरुषकारापलापेन अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः॥३॥ प्रमाणातीतनियतिमताभ्युपगमादिति। तथा-प्रत्याख्यानमपिना. तत्र तस्य शयानस्य, नान्नेः पर्ण विनिर्गतम् । स्ति, धर्मसाधनतया धर्मस्यैवाभावादिति । अस्य च सर्वकष तरुणरविमण्डलनिनं, रयंकाशनकर्णिकम् ॥४॥ चनप्रामाण्यमास्तित्वात् तद्वादिनामसत्यता । तथा-नैवास्ति तस्मिन् पग्रेस जगवान् , दएकी यज्ञोपवीतसंयुक्तः। कालमृत्यू, तत्र कासो नास्ति, अनुपलम्मात् । यच्च वनस्पति ब्रह्मा तत्रोत्पन्न-स्तेन जगन्मातरः सृष्टाः॥५॥ कुसुमादिकाललकामाचकते,तत्तेषामेव स्वरूपमिति मन्तव्यम। अदितिः सुरसंघानां, दितिरसुराणां मनुर्मनुष्याणाम् । असत्यं तेषामपि-स्वरूपस्य धस्तुनोऽनतिरेकात कुसुमादिकर- विनता विहङ्गमानां, माता सर्वप्रकाराणाम्" ॥६॥ णमकारणं तरूणां स्यात् । तथा-मृत्युः परलोकप्रयापलकण, असावपि नास्ति, जीवालावेन परलोकगमनानावात् । अथवा नकुलादीनामित्यर्थः। कालकमेण विवकितायुष्कर्मणः सामस्स्यनिर्जराऽवसरे मृत्युः "काः सरीसृपाणां, सुससा माता च नागजातीनाम् । कालमृत्यु,तदभावश्चमायुष एवाभावात्। तथा आहे दादयोऽपि सुरनिश्चतुष्पदाना-मिला पुनः सर्वबीजानाम्"॥७॥इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064