Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 953
________________ (७८४) अलियवयण अभिधानराजेन्छः। अलेवाड मंसाडिक्खेवपिसुणभेयाणगुरुबंधवसयाणमित्तऽवक्खारणाऽऽ मनीयानि विकृतानि च करणानीन्द्रियाणि कृत्यानि वा येषां दियाई अब्भक्खाणाई बहुविहाई पावंलि अमणोरमाई हि- | ते तथा । वाचनान्तरे-अकृतानि न कृतानि विकृतानि च विरूपतया कृतानि करणानि यैस्ते तथा । नीचा जात्याययमणमगाइं जावनीव हु दुघराई अणि?खरफरुसवयण दिभिः, नीचजननिषविणो, लोकगर्हणीया इति पदद्वयं व्यतजणणिन्नत्यणदीण वयणविमणा कुनोयणा कुवास- क्तम् । भृत्या मर्तव्या एव । तथा-असहशजनस्य अनसा कुवसहीसु किलिस्संता नेव मुहं नेव निबुझं नवननं- मानशीललोकस्य द्वेण्या द्वेषस्थानं, प्रेष्या षा प्रादेश्याः, दुर्भधति,अच्चंतविपुलदुक्खसयसंपलिना,एसो सो अलियवय- सो दुर्बुद्धयः ।[ लोगेत्यादि ] श्रुतशब्दस्य प्रत्येक संबन्धात्-लोणस्स फलविवाओ इहलोइओ परलोइओ अप्पमुहोब- कश्रुतिः लोकाभिमतं शास्त्रं नारतादि, वेदश्रुतिः ऋक्सामादि हुदुक्खो महन्भो बहुप्पगाढो दारुणो ककसो असाओ वेदशास्त्रम, अध्यात्मश्रुतिः चित्तजयोपायप्रतिपादनशानं, समयश्रुतिः आईतबौद्धादिसिमान्तशालं, ताभिर्वजिंता येते वाससहस्सेहिं मुच्चतो हा य अवेदयित्ता अत्यि हु मो तथा । क पते एवंनूताः, इत्याह-नरा मानवाः, धर्मबुद्धिवि. क्खो त्ति, एवमाइंसु नायकुलनंदणो महप्पा जियो न वी- कलाःप्रतीतम्। अलीकेन च अत्रीकवादजनितकर्माग्निना, तेन रवरनामधेजो कहेसीमं अलियवयणस्स फलचिवाग; एयं कालान्तरकृतेन, दह्यमानाः [असंतपणं ति ] प्रशान्तकेनानुतं वितियं पि अनियवयणं लहस्सगलहुचवलभणियं भ पशान्तेन असता वा अशान्तत्वेन रागादिप्रवर्तनयेत्यर्थः। अप माननादि प्राप्नुवन्तीति सम्बन्धः। तत्रापमाननं च मानहरणं, यकरदुइकरअयमकरवरकरणं अरतिरतिरागदोसमासांक पृष्ठमांसं च परोदयस्य दूषणाविष्करणम् । अधिक्केपश्च निन्दासवियरणं अनियनियमिसातिजोगबहुलं नीयजणनिसे- विशेषः, बलैनेंदनं च-परस्परं प्रेमसम्बद्धयोः प्रेमच्छदनं, गुरुवियं निसंसं अप्पच्चयकारकं परमसाहुगरहाणज्जं परपी- बान्धघस्वजनमित्राणां सत्कमपक्कारणं च अपशदं कारायमाकारकं परमकिएहलेससहियं दुग्गतिविणिवायवणं माणं वञ्चनपरानिनूतस्य वा एषामपककरणं, सानिध्याकरण मित्यर्थः । एतानि आदिर्येषां तानि तदादिकानि । तथा-अ. नवपुणब्लवकरं चिरपरिचियमणुगयदुरतं ति बेमि ॥ भ्याख्यानानि असदुषणानिधानानि बहुविधानि, प्राप्नुवन्ति लभन्ते इति । अनुपमानि । पान्तरेण अमनोरमाणि,हृदयस्य अकुशला वक्तव्यावक्तव्यविभागानिपुणा अनार्याः पापकर्मणो उरसो, मनसश्च चेतसो, [दूमगा इति ] दावकान्युपतापकानि दुरमयाताः [अलियम ति] अलीका माझा आगमो येषां तानि तथा । यावज्जीवं मुर्धराणि माजन्माप्यानुद्धरणीयानि, ते तथा, त एवासीकधर्मनिरताः, अलीकासु कथास्वभिः अनिष्टेन खरपरुपेण चातिकोरेण वचनेन यत्तर्जनम्-रे!, दारममाणाः। तथा-[ तुझा अत्रियं करेउ हुंति य बहुप्पगार ति] सपुरुषेण भवितव्यमित्यादि। निर्भर्त्सनम्-अरे दुष्कर्मकारिन् ! अत्र-तुष्टा भवन्ति चालीकं बहुप्रकारं कृत्वा उक्वेत्येवमकरघटना अपसर दृष्टिमार्गादित्यादिस्पं, ताज्यांदीनं वदन, [विमण ति] कार्येति । तथाऽत्रीकविपाकप्रतिपादनायाह-[तस्स त्ति ] द्वि विगतं मनो येषां ते तथा । कुभोजनाः, कुवाससः, कुवसतिषु तीयाऽऽभवत्वेनोच्यते-तस्याऽलीकस्य फसस्य कर्मणो वि क्रिश्यन्तो, नैव सुखं शारीरं, नैव निवृत्ति मनःस्वास्थ्यम, सपाक उदयः, साध्यमित्यर्थः । तमजानन्तो वर्षयन्ति महानयम पलभन्ते प्राप्नुवन्ति; अत्यन्तविपुलदुःस्त्रशतसंप्रदीप्ता, तदिविश्रामवेदनां, दीर्घकालपटुःखसंकटां, नरकतिर्यग्योनि, तत्रो यता अलीकस्य फसमुक्तम् । एसो' इत्यादिना त्वधिकृतहारत्पादनमित्यर्थः । तेन चालीकेन, तपोजनितकर्मणेत्यर्थः । निगमनमिति । व्याख्या त्वस्य प्रथमाध्ययनपश्चमद्वारनिगमसमनुबका अधिरहिताः, आदिशा आसिङ्गिताः, पुनर्नवान्धकारे नवत् । (पयं तं वितियं पि) इत्यादिनाऽध्ययननिगमनम् । भ्राम्यन्ति, भीमे पुर्गतिवसतिमुपगतास्ते च दृश्यन्ते इह जी प्रम०१ आश्रद्वा अपवादपदे-"पढम घिगिचणट्टा" प्रायम्घलोके। किंजूताः १, इत्याह-दुर्गता दुःस्थाः, पुरन्ताः दुष्पर्य; भतीकवचनम्, अयोग्यशकस्य विवेचनार्थ वदेत् । ०६ उ०। वसानाः, परवशा स्वतन्त्रता, अर्थभोगपरिवर्जिताः सव्येण भोगैश्च रहिताः, [ असुहिय त्ति ] असुखिताः, अविद्यमानः । अल्लक्खि (ए)-अरूतिन्-त्रि० । अरुकस्पर्श सद्भावादासुहृदो वा, स्फुटितच्ययः विपादिकाविचर्चिकादिभिः विकृत. कि । स्निग्धस्पर्शवति, न० ११ श० ४ उ०। त्वचः, बीनत्सा विकृतरूपाः, विवर्णा विरूपवर्णा इति पदत्रय भलक-अलुब्ध-त्रि० । अलम्पटे लोभरहिते, प्रम०५ सम्ब० स्य कर्मधारयः । तथा-खरपरुषा प्रतिकर्कशस्पर्शाः, विरक्ता द्वा० । “भारादुक्कोसं जो, लणं तयं न भत्तो । एस भलुरति कचिदप्यप्राप्ताः, ध्यामा अनुज्ज्वच्छायाः, फुषिरा असा- | दो दारं, ........ ....." ॥ पं० भा०। पञ्चा०। रकाया इति पदचतुष्कस्य कर्मधारयः। निश्गयाः विशोनाः, | अले-भरे-भव्यः। नीचसंबोधने, "अले कि एशे मददेकलहा अव्यक्ता विफसा फलासाधनी वाम्येषां ते तथा। [प्रस फिलासाधना वाम्येषा ते तथा। [ अस- सबले" प्रा०४ पाद । कयमसकय त्ति] न विद्यते संस्कृतं संस्कारो येषां ते असं. भलेव-प्रोप-पुं० । अलिप्ततायाम, प्रव०४द्वार । प्रसेपमध्ये स्कृता एतारशा असंस्कृता अविद्यमानसंस्काराः, ततः कर्मधा मोमणा नी रोटी खाखरादिकंकल्पते नवेति प्रम-बहुषु अन्येषु रयः। मकारश्च लाकणिकः । अत्यन्तं वा असंस्कृताः। प्रत पवा. गन्धाः, प्रचेतनाः,विशिष्टचैतन्यानावात् । पुर्नगा अनिष्टाः, म. प्रलेपशब्देन वल्लचणकादिकं व्यास्यातमास्त,बृहत्कल्पभाष्यवृ. कान्ता अकमनीयाः, काकस्येव स्वरो येषां ते काकस्वराः, त्तिमध्ये तु-'मोभणादिरोटीसाखरासाउाटु' इत्यादिहीनो हवा निन्नश्च स्फुटितो घोषो येषां ते तथा । (विहिंसन्ति) कमलेपमध्ये कल्पते इति व्याख्यातमस्ति । सेन०२ मा०॥ विहिसाः, जमाश्च मूर्खाः, वधिरान्धका येते तथा । पागन्तरे- अलेवकर-अलेपकत-न० । वल्लचणकादावपिच्छिले कव्वे, ण-जमबधिरा मूकाच,मन्मना भव्यक्तवाचः, अकान्तानि अक। पि० । पञ्चा। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064