Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 982
________________ अवसराइय (१३) अभिधानराजेन्द्रः । इमं च भणति करना, पाडिया विमीदेति । एसो निविउयमग्गो, जस्स जवती य चरणसुकी ३५१ ।। एवं जयंत मे दोसा अभक्खाणं णिस्- कमाइ अरसंजमस्स व थिरचं । अप्पा उम्मगडिओ, अववाद पतित्यस्स ॥ २५२ ॥ असंजतभारभाव अनलाई सिरातियं भणति सो यपसंसिनमाणो सिस्को भवति मंदधम्माण वि अजमे थिरीकरणं करेति । श्रक्षं च उम्मग्गपसंलणाय अप्पणा य उम्मम्गद्वितो, ततो विश्वास व अन्यपदार्थेन अपवाद नयति । किंच जो जत्थ होइ मग्गो, ओयासं सो परस्स अविदंतो । गंतुं तस्य वतो, हमे पहाणं ति घोसंति ।। २५३ ।। श्राणिगदितेण श्रोस्सएणो उवसंथारेयव्वो । सेसं कंठं । किंवपुष्यगय कालिय- संतासंतेहि केइ खोजेंति । प्रोस्सएण चरणकरणा, इमं पहाणं ति घोसंति ॥ ३५४ ॥ पुव्वगय कालियसुयणिबंधपश्चयतो दीसंति । तत्थ कालियसुये इमेरिलो आलायगो "बहुमोहोरा पच्छा संतु कालकरेा कि आप विराह । गोषमा! राह णो विराहए"। एवं पुवगहिए वि जे के वि श्रालावगा ते उच्चरिता पर बोति अप्पा वा सुमति सीदतीत्यर्थः ते य ओस चरणकरणाइमं ति अप्पणो चरिचं पहा घोति मेसि पुरतीअरस्तु गीयत्वे तरु मंदम्मिणो । परियारक्ष्या हे संमोहेल निरंजति ।। २५५ ।। जेण श्रायारपगप्पो एकाइतो एस श्रबहुस्सुतो; जेण चापस्मगादिया अत्यो] [] मुधो सो बनायो, सोस परिमाण दवे जावानी सरिस एस तरुणो, प्रसंवेगी धम्मो एते पुरिसे विपरिणामेति श्रप्पणो परिवार देवें, एतेदि य परि चारतो लोगस्स जो होतं, कालिये दिया भणिहि श्रवा अभणितेर्हि वा संमोहेचं श्रप्पणो पासे णिरंभति, ध रतीत्यर्थः । श्रहवा जो एवं पचेति एमो बे व अगीरथी तो वा मंचम्मो या सेकं | जत्थोचित्र विहारो, तं चैव पसंसए सुलनवोही । विहार पुरा, पसंए दीहसंसारी || ३५६ ।। जो संवारा जब से पति जो सो भो जो पुण भोखविहारं पसंति सो मोदी दीहसारी भवति ॥ 11 वितियपदमप्पज्झो, व एज्ज अविकोविएव अप्पज्झो। जो जाणंता वि पुणो, जयसातव्वादिगच्छट्ठा ॥ ३६७॥ पूर्वप्र जे निक्खू बुमराध्या गणाओ अवसराइयं गणं संकम, समं या साइज ॥ १५ ॥ बुसिराज्यगणाओ ने भिक्खू संक्रमे सिराई | २०४ Jain Education International वोगमा पदमवियतिवचउत्थे, सो पावति प्राणमादी थि ||३५८ ॥ 1 तो वुसिरातियं चउभंगो कायन्त्रो । चउत्थनंगे अवत्युं ततियनंगे थे, पदमपिति संकमो पडिसिको पढने सं कर्मतस्स मासल, दिगाह - विि डिसेहो पदमनंगे कि पांडसेहो ? बाचात्कार डिसेहो, कारणे पुण्य पढमभंगे उवसंपदं करेति । साय वसंपया कालं पमुच्च तिविदा श्माउम्पासे वसंपद, जहण वारससमा उ मज्जिमिया । आरका कोसा, पमिच्छसीसे तु आजीवं ॥ १५६ ॥ उपसंपदा तिथिहा- जम्मा, महिमा, कोसा य जहा मासे, मज्जिमा बारसवरिसे, उक्कोसा जावज्जीवं । एवं पमि egree एगविहा चेव जावज्जीवं श्रायरिश्र ण मोसव्वो । बम्मासेऽपूरेता, गुरुमा बारससमा चहलडुगा । " ते पर मासियत्तं भणितं पुण भारते कज्जे ॥ ३६० ॥ जेण परिणम्यासिभा उपसंपदा या सो जदि मासे पूरा जाति, तस्स गुरुगाजे पारस परिसा कया, ते अ पूरिता जाइ तो चडनहुं । जेण जावज्जीवं उद्यसंपदा कता, तस्स मासला परे शिकार समा वारससमा उवसंपया कया, तस्स वि ग्म्मासे अपूरेंतस्स चचगुरुगा चैत्र, तस्सेव वारससमाश्री अपूरेतस्स चचनहुगा । एस सोही गच्हतो तिस्स प्रणिता नि० ०१६ ४० वेवमाण अपेक्षमाण त्रि० निरीक्षमाणे, झा० ३० प्रवेज प्रवेद्य-० । स्वसमानाधिकरणसमान कामीनसाहात्काराऽविषये, द्वा० ३० द्वा० । प्रदेशसंजय-प्रवेद्य संवेद्यपद १० महामिध्यात्वनिबन्धने पशुत्वादिशब्दवाच्ये द्वा० २३ द्वा० । अवेष-प्रवेद पुं० [पुरुषवेदादि वेदरहिते, प्रा० २ पद् । सिद्वादौ, स्था० २ ० १ ० । अवेयत्ता-अवेदयित्वा - अव्य० । वेदनमकृत्वेत्यर्थे, प्रन० १ - - आध० द्वार । प्रवेपण प्रवेदन ० न विद्यते वेदना यस्य स भवेदन | अल्पवेदने बेदनारहिते, उत० १६ ० सातासात वेदनामावात् सिके च । प्रज्ञा०२ पद । प्रवेपथ-प्रपेतवाच्य० चचनी पारहिते ० १४० अरमाण अविरमणध्यानन० विरमण विरमण तस्य ध्यानम् । मा भूत् पुत्रयोविंशतिबुद्धिरित्यङ्गीकृतामपि देशविरति परित्यज्य प्रान्तग्रामसमाश्रितयोः ' एते साधवो मांसाशिवो राक्षसा' इत्यतस्तानयमिति विनिचित्रतारणयोर्भृगुपुत्रयोरिव, जयदेवेन प्रतिबोद्ध्यमानस्यापि मुहुर्मुहुरिति यतस्तातुरिय मेतार्थस्येव वा इज्याने तु भयोगमा अव्याकृतास्त्री० तिगीरदार्यायामन्द प्रयुक्तायांचा अविभावितात्या भाषायाम, प्र० १ सम्ब० द्वार | "अवोच्छिन्नए प्रयोगडाए" । स० ६ सम० | भन्याकृता, यथा - बालकादीनां धपनिका । दश० ७ ० । For Private & Personal Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064