Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 996
________________ (२७) असज्ज निधानराजेन्डः। असज्जाइय असउर्ज-अमज्जत-त्रि० । सङ्गमकुर्वति, "असज्जमित्थीसु हिश्रा, जेहि न कया आणा, ते मेच्छेहिं कूसिमा मारिया य, पएज्ज पूयणं" प्राचा० १ श्रु० ५ ०४०। जे वि तत्थ के परिमुक्का ते वि रमा दंडिया"। __ अकरयोजना त्वेवम्-म्लेच्छन्नयमाकण्यं नृपेण ( गाथायां प्रसज्जमाण-प्रसज्जन-त्रि०ासङ्गमकुर्वति,उत्त०१४म। "ते सप्तमी तृतीयाथै) घोषणा कारिता । यथा-दुर्गापयतिगच्च्थ, कामनोगेसु असज्जमाणा, माणुस्सपसुंजेयावि दिब्बा" ॥१४॥ मा विनायथ, तत्र ये अतिगतास्ते म्लेच्छभयात् स्फिटिता, उत्त०१४१०। "असजमाणो य परिव्वपज्जा" असज्जमानः स. श्तरे हताः, कृतसर्वस्वापहाराश्च कृताः । येऽपि शेषाः कथमपि मकुर्वन् गृहपुत्रकामत्रादिषु परिव्रजेदुयुक्तविहारी । सूत्र०१ म्लेच्छभयविप्रमुक्तास्तेषामाज्ञाभङ्गकरणतो नृपेण दएकः कृतः। भु० १० म०। व्य०७० असभ्य-असाध्य-त्रिकामशक्ये, पिं०। मनिवर्तनीयस्वनावे, "कितिप्रतिष्ठितपुरे, जितशत्रुर्नराधिपः। प्रा०म०वि०। स्वदेशे घोषितं तेना-गच्छति म्लेच्छभूपता ॥१॥ असज्काश्य-अस्वाध्यायिक-न०। प्रा मर्यादया सिद्धान्तोक्त- त्यक्त्वा ग्रामपुरादीनि, दुर्गेषु स्थीयतां जनैः । न्यायेन पठनम्-श्राध्यायः; सुष्ठ शोभन प्राध्यायः स्वाध्यायः स ये राजवचसा दुर्ग-मारूढास्ते सुखं स्थिताः॥२॥ एव स्वाभ्यायिकम् । नास्ति स्वाध्यायो यत्र तदस्वाध्यायिकम् । नारूढा ये पुनर्दुर्ग, म्लेच्छायैस्ते विलुएिटताः। रुधिरादौ स्वाध्यायाकरणदेतो, प्रव० २६८ द्वार । न स्वा- भाशाजनान्नृपेणापि, गतशेषं च दपिमताः ॥३॥ ध्यायिकमस्वाभ्यायिकम् । कारणे कार्योपचारादू रुधिरादौ, अस्वाध्यायेऽपि स्वाध्यायाद्,दएडः स्यादुभयादपि । ध० ३ अधिक। देवताच्चसनेत्येकः, प्रायश्चित्तागमोऽपरः ॥४॥ अस्वाभ्याये स्वाध्यायो न कर्तव्यः हमोके परस्मिश्च, कानाधफलता भवेत" मा०क०। णो कप्पा निग्गंथाणं वा निग्गंथीणं वा असज्जाइए स एष रष्टान्तोऽयमर्थोपनवःकायं करित्तए; कप्पा निग्गंथाणं वा निग्गंथीयं वा स- राया इव तित्थयरो, जाणवया साहु घोसणं मुत्तं । जमाइए सज्जायं करित्तए । मेच्छा य असमाओ, रयाणाई व नाणादी॥ अस्य व्याया-न कल्पते निर्ग्रन्धानां निर्ग्रन्थीनां वा अस्वाभ्या- भत्र राजाश्व तीर्थकरः,जानपदा श्व साधवः,घोषणमिष सूत्र, यिके स्वाध्यायं कर्तुम, कस्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां षा म्लेच्ग व अस्वाध्यायः,रनधनानीय कानादीनि । तत्र ये सा. स्वाभ्यायिके स्वाध्यायं कर्तुमिति सूत्राकरसंस्कारः॥ धबो जानपदस्थानीया राजस्थानीयस्य तीर्थकरस्याज्ञां नानुपाअधुना भाभ्यप्रपश्च: लयन्ति,ते प्रान्तदेवतया ग्ल्यन्ते,प्रायश्चित्तदण्डेन चदएज्यन्ते। असमाश्यं च दविहं, आयसमुत्थं परसमुत्थं च । व्य०७.०मा०क०। जं तत्थ परसमुत्थं, तं पंचविहं तु नायव्वं ॥ केन पुनः कारणेनाऽस्वाध्यायिके स्वाध्यायं करोति, विविध खल्वस्वाभ्यायिकम्।तद् यथा-मात्मसमुत्थं, परसमु-1 तत माहस्थम् । चशब्दश्चास्वाभ्यायिकतया तुल्यकक्षतासंसूचकः । तत्र | थोवावसेसपोरिसि, अज्जयणं वा वि जो कुणइ सोउं । यत् परसमुत्थं तत् पशविधं सातव्यम् । पाणाइसारहीण-स्स तस्स बसना उ संसारे ।। तानेव पश्चप्रकारानाह स्तोकावशेषायामपि पौरुण्यामध्ययनं पाठ उद्देशोवाऽद्यापिससंजमघाउप्पाए, सदेवए बुग्गहे य सारीरे । माप्तिन नीत इति कृत्वा उद्धाटायामपि पौरुभ्यामस्तमिते वासर्ये, एएमु करेमाणे, आणाश्य मो उ दिटुंतो।। अथवा अस्वाध्यायिकमिति श्रुत्वाऽपि योऽध्ययनं पागम, भपिसंयमघाति संयमोपघातिकम, औत्पातिकमुत्पातनिमित्तं, सदैव शब्दादुद्देशनं च करोति,तस्य ज्ञानादित्रिक तत्त्वतोपगतं, तीर्थदेवताप्रयुक्तं, व्युद्ग्रहः,शरीरं च एतेषु पञ्चवप्यस्वाध्यायिकेषु कराकाभङ्गकरणादिति । ज्ञानादित्रिकसारहीनस्य संसारेनस्वाध्याय कुर्वत्याकादयः भाकाभकादयो दोषाः,तथाऽऽका तीर्थ रकादिजषभ्रमलक्षणे ग्लना जबति, अपारघोरसंसारे निपतनं कराणांयोभअति, तस्य प्रायश्चित्तं चतुर्गुरु। अनवस्थयाऽन्येऽपि प्रवतीति नावः। तथा करिष्यन्तीति, तत्रापि प्रायश्चित्तं चतुर्गुरु, यथा वादी तथा अप्रैच रयान्तान्तरं समभिधित्सुराहकारी न नवतीति मिथ्यात्वं,तनिष्पन्नमपि प्रायश्चित्तं चतुर्गुरु । भहवा दिहतियरो, जह रखो पंच के पुरिसा उ । विराधना विधा-संयमविराधना, आत्मविराधना च । तत्र दुग्गादी परितोसिउ, तेहि अराया अह कयाई॥ संयमविराधना ज्ञानाचाराविराधना । भात्मविराधनायामेवमुदाहरणम् । तो देति तस्स राया, नगरम्मी इच्चियं पयारं तु। तदेवाह गहिए य दे मोल्लं, जणस्स आहारवस्थादी॥ मेच्चनय घोसण निवे,दुग्गाणि प्रतीहमा विणस्सहिहा।। एगेण तोसियतरो, गिहेऽगिहे तस्स सबहिं विघरे । फिडिया जे उ अतिगया, इयरा हय सेस निवदंमो।। रत्थाश्मुं चनुएई, एविह सज्काइए नवमा ॥ "कस्स वि रमो मेच्यखंधावारो विसयं प्रागंतुं इणियकामो, अथवेति दृष्टान्तस्य प्रकारान्तरसूचने। श्तरो दृष्टान्तः । यथातं भयं जाणित्ता रमा सविसए सकले वि घोसावियमित्य-मे- राक्षः केचित्पञ्च पुरुषाः सेवकास्तैरथ कदाचिद राजा दुर्गादिषु चखंधावारो भागतुं बिसयं इणिउकामो बट्टति, तुम्ने फुग्गाणि | पतितो निस्तारितः, तत्रापि तेषां पञ्चानां मध्ये एकेन केनचि. अतीह । तत्थ जेहिं रनो आणा कया, ते मेच्चभयातो फि- | स्परमसाध्वसमवलम्ब्य नूयस्तरं साहायिकमकारि, ततस्तेषां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064