Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 993
________________ संजय श्र० | स्था० | मिथ्यादृचादौ भ० ६ ० ३ ० । अविरत सम्पदपि तु नं० निवृत्ते १ श्र० १० ० | दश० । गृहस्थे श्राचा० २०२ श्र० १० 1 निश् स च श्रावकः, प्रकृतिभषको वा स्यात् । श्राचा० २ चू श्रु० १ ० २० | गृहस्थकर्मकारिण प्रवजिते, सूत्र० १० ७ श्र० । श्रसाधौ संयमरहिते, स० १ ० १ ४० औ० प्रश्न० । झा० । श्रसंयमवति आरम्भपरिग्रहप्रमत्ते ब्रह्मचारिणि, स्था० १० वा० । पार्श्वस्थादौ, ध० २ अधि० । (असंयतानां कृतिकर्म न कर्त्तव्यमिति 'किकस्म' शब्दे वदयते ) ( असंयतानां पञ्च जागराः 'जागर' शब्दे वयन्ते ) असंजयया असंयतजा स्त्री० [असंयमवतामारम्भपरिग्रहप्रसक्तानां ब्राह्मणादीनां पूजायाम, कल्प० २ क्ष० । स्था० (सासननदशमजिनयोरन्तरे प्रवृति शब्दे ऽस्मिन्नेव भागे २०० पृष्ठे उक्का ) जिनानामन्तरेषु साधुषु वि. च्छेदे सति प्रत्येकबुद्धादिः केवली जवति, न वा ? | यदि भ पति अन्येषां धर्म कथयति नवेति उत्तरी केवलय साक्षार नसारोकारवादी दृश्य परं परं धर्म निषेधा कराणि ग्रन्थे दृष्टानि न स्मर्यन्ते । सेन० १ उल्ला० २९ प्र० ॥ असंजन-असंल अनन्तजिनसमकालीने परचतजिने 44 भर हे अंतऍ जिणो, परवऍ श्रसंजले जिणबरिंदो " ति० । स० । ( ८२४ ) अभिधानराजेन्द्रः । असंजोता असंयोगात्रि० संयोगमकारयति, "सो यामएं दुक्खणं असंजोएत्ता भवइ " । स्था० १० वा० । संजोग (संयोगिन् पु० संयोगरहिते, सिके व स्था० २ ० १ ३० ॥ संविय संस्थापित त्रि० । श्रसंस्कृते, नं० । - Jain Education International संणि (संनि) हिसंचय असन्निधिसंचय - पुं० । न विधेत संनिधमद को खर्जूरीवादेः पर्युषितस्य संचयो धारण यत्रास्तावसन्निधिसंचयः । सन्निधिविकले, “इमस्स धम्मस्स० पंचमहव्वयजुत्तस्स श्रसन्निहिसंचयस्स " । पा० । संत त्रि० विद्यमाने ००१० अशोभने सूत्र० १ श्रु० [ अ० प्रश्न० । अशान्त - - त्रि । अनुपशान्ते, प्रश्न० २ श्र० द्वार । संत असन्तति [स्त्री० शिष्यशिष्या दिसन्तानानुपजनने वृ० १५० । प्रसंग मस्क न० सदनिधानात् पञ्चमे गौणाली के, प्रश्न० २ श्राश्र० द्वार । अविद्यमानार्थके असत्ये प्रश्न० २ श्राश्रः द्वार । श्रसद्भूते वचने श्रशोभने, प्रश्न० २ सम्ब० द्वारा अशान्तक न० । अपशमप्रधाने, प्रश्न० २ सम्ब० द्वार । असंतय- अमान्तत न रागादिप्रवर्तने, प्रश्न० २ आश्र०द्वार असंताचेल असदलपुं० अविद्यमानेषु देवेषु वाससि करे देष्यापगमानन्तरं तथाभावात् पञ्चा० १७० अति प्रशान्ति स्त्री० शास्यभावे, प्रनिर्यासंती च सूत्र० १ ० ६ अ० । । असंगहियप (गू) असंथम- असंस्कृत त्रि । शकट घ्व विशरारुतया संचरितुमशक्नुवति, व्य० ७ उ० । वृ० । असमर्थे, श्राचा० २ श्रु० १ ० । तवलन्नहारणा, तिविहो तु संघडो तिहे तिविहो । नवसंयममीसस्ता मासादारोवणा इथमो || असंस्तृतो नाम पष्ठाष्टमादिना तपसा क्लान्तो ग्लानत्वेन असमयो दीर्घनि वा गच्छ पर्याप्तं न लभते संस् तः विदेतिविदो त्रिवि अध्यन संस्कृतः सवि तद्यथाप्रवेशे अप्यमध्ये अयोरेव तत्र तपोऽसंस् तस्य निर्विचिकित्सस्य मासादिका इह समाहिरारोपणा नवति । बृ०५ उ० । असंथरण-संस्तरण - न० । अनिर्वाहे, पृ० १ ० | दुर्जिकग्लानाद्यवस्थायाम, ध० ३ अधि० । अपर्याप्तलाभे, पं० २०३ द्वार । 'संथरणम्मि असुद्धं, दुराई पि गितर्दितयाण हियं । आवर दितेणं, तं चैव हियं असंथरणे । नि० चू० १ उ० । असंथरमाण - (असंथरंत ) - संस्तरत् - त्रि० । गवेषणामप्यकुर्वति, व्य० ४ उ० । 66 " असंय असंस्तुतत्रि असंय, सू० १ ० १२० असंदिद्ध-असंदिग्ध - वि० संदेवर्जिते, दशा० ४० क० निश्चिते सकलसंशयादिदोषरहिते, स्था० ६० असंदिग्धत्त - असंदिग्धल - न० । असंशयकारितायाम, एकादशे सत्यवचनातिशये च । स० ३५ सम० । श्री० | रा० । सैन्धवशब्दव वसमतुरगपुरुषाद्यनेकार्थसंशय कारित्वदोषमुके सूत्र विशे० । अनु० आ० म० । असंदिदवाया असंदिग्धवचनता स्त्री० परिस्फुरवचनतारूपे वचनसम्पद्भेदे, उत्त० १ अ० । स्था० । असंदिग्धवचनमाद अन्वत्तं अफुमत्थं, अत्यबहुत्ता व होति संदिग्धं । विवरीयमसंदिद्धं, वयणे सा संपया चउहा || अभ्यक्तं वाचो व्यक्तताया श्रभावतः अस्फुटार्थमक्षराणां सनिवेशविशेषतः, विवक्षितार्थबहुत्वाद्वा भवति संदिग्धम् । तद्विपरीतमसंदिग्धम तद्वचनं यस्यासाव संदिग्धवचनः । पपा वचने संपच्चतुर्द्धा चतुष्यकारा ॥ व्य० १० उ० । असंदीण असंदीन त्रिपक्षमासा खुद केनाप्यमाने सिहलद्वीपादौ भाचा० १ ० ६ श्र० ३ ० ॥ असंधिमसन्मित्र अपान्तराले सन्धिरहिते ५ उ० । असंपत्त - श्रसंप्रयुक्त त्रि० । अयुक्ते, नि० चू० १ ० । असंपभोग-प्रसंप्रयोग- पुं० प्रयोगे ०३ अपि० प्रयोगे, भ० २५ ३० 9 उ० ॥ अपमपिप्य) संगृहीतात्मन् कि संप्रगृह( - त्रि० । लोकात्मास्य सोऽप्रगृहीतामा निभमाने, अहमासा बहुतः तपस्वीं सामाचारी कुशलो जात्यादिमान् का इत्यादि दशा ३० For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064