Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 980
________________ (११) प्रवीसभ अभिधानराजेन्सः। अवुसराश्य भवीसंभ-अविश्रम्भ-पुं० । अविश्वासे, गौणे तृतीये प्राणातिपाते असंविग्गा संविग्गजणं इमण प्रालंबणेण हीसंतिच। प्रश्ना प्राणवधप्रवृत्तो हि जीवानामविश्रम्भणीयो प्रवती- | धीरपुरिसपरिहाणी, नाऊणं मंदधम्मिया केश । ति प्राणवधस्याविभ्रम्भकारणत्वादविधम्भव्यपदेशः। प्रश्न०१ | हीलंति विहरमाणं, संविग्गजणं असंविग्गो ॥ ३३१॥ प्राश्रद्वार॥ अवीसत्य-अविश्वस्त-त्रि० । विश्वासरहिते, ग०२ अधिः । कंग । के पुण धीरपुरिसा?, इमे केवलमादि हि चोइस, एवपुचीहिं विरहिए एपिंह । अबुग्गहट्ठाण-अविग्रहस्थान-नाकलहाऽनाश्रये,स्था"पायरियउपज्जायस्स णं गणंसि पंच प्रवुग्गहट्ठाणा पाता। तं जहा. सुद्धममुद्धं चरणं, को जाणति कस्स भावं च ॥३३॥ पायरियनवज्कापणं गणंसि आणं वा धारणं वा सम्मं पउंजित्ता बाहिरकरणेण समं, अजितरयं करेंति अमुणेचा । भवर १,एवं महाराणियाए सम्म०२, आयरिवउवज्झाएणं ग- गंतेणं च नवे, विवजिओ दिसते जेण ।।३३३॥ पंसि जेसु य पजवजाए धारो ते काले सम्म०३, एवं गिला. एते संपदं णस्थि, जदि पते होता तो जाणता, असीदंताणं णसेहवेयावचं सम्म०४, पायरियउवज्झाएणं गणसि आपु चरणं सुद्ध, श्यरोसिं असुरूं। केवलमादिणो णा पमिचोयंता जियचारी यावि भवर, यो प्रणापुच्छियचारी।" स्था०५ पच्छितं च जहारुहं देतो चिंतंति, अभितरगो वि परिसो ना०१०। चेव भावो । ण य एगंतरेण बाहिरकरणजुत्तो अम्भंतरकरणअवुत्त-अनुक्त-त्रि०। केनाप्यप्रेरिते, स्था०८ ठा। युक्तो जवति। कहं ?। उच्यते-जेण विवजितो दीसति-जहाअवुसराइय-अवसराज-पुंoारत्नश्रेष्ठे, तद्वदीप्तिमति पदार्थमा- उदाइमारगस्स पसमचंदस्स य बाहिरे अविसुको, अरहो वे, नि० चू। विसुको चेव । वसुराजमवसुराज भणति जा दाणि पिरतिचारा, हवेज तव्वज्जिा व सुज्किज्जा। जे भिक्खू वुसराश्यं अवुसराइयं वदइ, वदंतं वा साइ- न य हुंति निरतिचारा, संघयणधितीण दोब्बडा ।३३। ज्जा॥ १३ ॥ संपयकासं जदि णितियारा हवेज, महवा-तव्वज्जियाणाम घसूणि रयणाणि, तेसुराओ वसुरानो । अधचा-राई दीप्तिमान, मोहिणाणादिवजिआजह चरित्तसुकी हवेज्ज, तो जुत्तं वस्तु-मे राजते शोभत इत्यर्थः। तं विवरीयं जो अणति, तस्स चरखा। अविसुरुचरणासंघयणवितीण दुम्बात्तणो यपचित्तं करेंति। मा णिज्जुत्ती संघयणधितिब्बलसओ चेव श्मं च ओसया भणंतिवसुमं ति वा वि वसिमं, वसतिरातिणिो पन्जया चरणे। को हा! तहा समत्यो, जं तेहि कयं तु धीरपुरिसहिं । जासत्ती पुण कीरात, दढा पइएणा हव एवं ॥३३५।। तेसु रतो वुसराई, असिम्मि ततो अवुसराई ॥३०॥ धीरपुरिसा तित्थकरादी जहासत्तिए कीरति एवं भणमाणे ते दुविधा-दब्वे,जावे यादब्वे मणिरयणादिया, भावे णाणा ददा पहराणा भवति जो पर्व भणति, जो पुण अपणहा वदति, दिया। इह भाववसुहिं अधिकारो। ताणि जस्स अस्थि सो वसु अमदा य करोति, तस्स सचा पइमाण भवति । मंतिजामति। अहवा-इंदियाणि जस्स वसे वटुंति,सो वसिमं भस्म आयरिमओ नणतिति। अहवा-णाणदसणचरिसेसु जो वसति णिचकालं सो वसतिरातिणिओ जम्मति।अहवा-व्युत्सृजति पापम्-अन्यपदार्थाख्या सव्वेसिँ एव चरणं, पुणोय मोयावगं दहसयाणं। नं, चारित्रं वा वसुमं ति घुञ्चति । वसति वा चारित्रे वसुराती- मा रागदोसवसगा, अप्पण सरणं पलीवेह ।। ३३६॥ भष्मति । अहवा-(पज्जयाचरणे ति)एते चारित्तहियस्स पज्जाया, सम्वेसि भवसिरियाणं, चरण-सरीरमाणसाणं सुक्याण वि. एगट्रिया इत्यर्थः । एसवुसराई जपति । पमिपक्खे अवुसराई।। मोक्षणकर,तं तुझे सयं सीयमाणो अपणो चरित्रोण रागाअहवा णुगता उभयचरणाणं दोसमावमा मा भणह-चरणं णत्यि, बुसि संविग्गो भणितो, अवुसि असंविग्ग ते तु वाञ्चत्यं ।। मा तत्येव बसह, तं चेव सरणं पलीवेह, णो सहेत्यर्थः। ने भिक्खू उ वएज्जा, सोपावति प्राणमादीणि ॥३२॥ कंठा । 'वोचत्थं ति 'खुसिराइयं भसिराश्य, अधुसिराश्य संतगुणणासणा खल, परपरिवाओ व होति अलियं वा। बुसिराइयं भणति । धम्मे य अबहुमारणा, साहुपदोसे य संसारो ॥ ३३७ ।। पत्य पढमं खुसिराइयं अवुसिराइयं त्रपति श्मोहि चरणं णथि त्ति एवं भणतेहिं साधणं संतगुणणासो कतो कारणेहिं भवति, पवयणस्स य परिजवो कतो भवति अलियवयणं च रोसेण पमिणिवेसे--ण वा वि अकयंत मिच्भावणं । । भवति । चरणधम्मे पत्रोविजंते, चरणधम्मे य अबहमाणो संतग पोच्छाएत्ता, भासति अणुणेसणे ते ॥३३०॥। कतो नवति, साधूण य पदोसो कतो भवति, साधुपदोसेण कोर फस्स वि कारणे अकारणेवा रुठो पमिणिवेसेण 'सो पृ.। य संसारो वठितो नवति ॥ इज्जति, अहंण पूज्जामि'। एवमादिविभासा अकयपूयाए । 'पतेण तस्स नवयारो कओ, ताहे मा एयस्स पडिउवयारोकायब्वो। खय-उवसम-मीसं पिअ.जिणकाले वितिविहं भवे चरणं । होहि'सि मिनभावणं मित्तेणं नदिमेणं । सेसं कं। 1 मिस्सातो च्चिय पावति, खयउवसमं चणाणचा ॥३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064