Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 990
________________ (5२१) असंखेन्जय अभिधानगजेन्द्रः। असंवेज्जय इदानीमसंख्येयासंख्ययक विविध विभणिपुराह- घन्यामंख्येयासंख्येयकं त्रिवयित्वा सशरािशी, परम्पर जहनयं असंखेज्जासंखेज्जयं केवइयं होइ? । जहन्नएणं श्रीन वारानज्यस्येत्यर्थः । अयमत्राशयः-जघन्यासंख्येयास ख्येयकराशेः सदशद्विराशिगुणनलकणो बों विधीयते, नस्यागणाई जुत्तासंखेज्जएणं प्रावलिया गुणिया अपमहा पि वर्गराशेः पुनर्गः क्रियते, तस्यापि धराशेः पुनरपि वर्गो भासो पमिपुमो जहालयं असंखेज्जासंखेज्जयं होइ । निप्पाद्यते इति । ततः किमिन्याह-इमान वक्रयमाणम्वरूपान, अहवा उकोसए जुत्तासंखेज्जए रूवं पक्वित्तं जहप्तायं अ- (दसेति) दासस्यान किप्यन्त इति । "कमगि घनि"नेपा:-प्र. संखेज्जासंखेज्जयं होश । तेण परं अजहणमणुक्कोसयाई० केपर्णीयगायनान् विपम्व निधेहीव्युत्तग्गाथायां सम्बन्धः। नथाहि-बोकाकाशम्य प्रदेशाः, धर्मश्चाधर्मश्चैक जवश्व धधिजाव नकोसयं असंखेज्जासंखेज्जयं ण पावइ । उक्कोसयं मैकजीवाः, तेषां देशाः प्रदेशाः । अयमत्रार्थ:-धम्तिकाय. असंखेजासखजय केवश्यं होइ ? | जहमयअसंखेजासं- प्रदेशाः, अधर्मास्तिकायप्रदेशाः, एकजीवप्रदेशाश्व ॥८॥ खेजयमेत्ताणं रासीणं असमाभासो रूवृणो उक्कोसयं तथाअसंखेज्जासंखेजयं हो॥ ठिबंधऽवसाया, अणुभागा जोग यपनिजागा । ( जहमयं असंखज्जासंखेज्जयमित्यादि ) इदं तु सूत्रं भा-| एह य समाणसमया, पत्तेयनिगोयए विनम् ।। ७२॥ बितार्थमेव । नवरं (पमिपुरको त्ति ) परिपूर्णी रूपं न पात्यत इत्यर्थः । 'अहवा' इत्याद्यपि गतार्थम् । (तेण परामत्यादि)। स्थितिबन्धस्य कारणभूतान्यध्यवसायस्थानानि कपायोदयततः परं ( असंखेज्जासंखेज्जकं केत्तिर्यामत्यादि ) अत्रो रूपाण्यध्यवसायशब्देनोच्यन्ते, तान्यसंख्येयान्येव । तथाहित्तरम्-(जहस्मयं असंखेज्जासंखेजयेत्यादि) जघन्यमसंख्ये झानावरणस्य जघन्यान्तर्मुहर्तप्रमाणः स्थितिबन्धः, उत्कृष्टतयकं यावद्भवतीति शेषः । तावत्प्रमाणानां जघन्यासंख्येयक स्तु त्रिंशत्सागरोगमकोटाकोटिप्रमाणः, मध्यमपदे त्वद्वित्रिरूप संख्यानामित्यर्थः । राशीनामन्योन्यमन्यासः परस्पर गु चतुरादि समयाधिकान्त हादिकोऽसंख्येयनेदः । एषां स्थिणनास्वरूपः, एकेन रूपेणोन उत्कृष्टमसंख्येयासंख्येयकं भवति । तिबन्धानां निर्वर्तकान्यध्यवसायस्थान नि प्रत्येकमसंख्येयझोअयमत्र जावार्थ:-प्रत्येकं जघन्यासंख्येवासंख्येयक रूपा जघन्या काकाशप्रदेशप्रमाणानि भिन्नान्यध । एवं च सत्येकस्मिन्नपि ऽसंख्येयाऽसंख्येयका एव यावन्ति रूपाणि भवन्ति तावन्तो रा. ज्ञानावरणेऽसंख्येयानि स्थितिबन्धाध्यवसायस्थानानि लज्य न्ते । एवं दर्शनावरणादिष्वपि वाच्यम । (अपनाग त्ति) शयो व्यवस्थाप्यन्ते । तेश्च परस्परगुणितयों राशिर्भवति स अनुभागा ज्ञानावरणादि कर्मणां जघन्यमध्यमादिभेदभिन्ना रसएकेन रूपेण हीन उत्कृष्टमसंख्येयासंख्येयकं प्रतिपत्तव्यम् । विशेषाः, एतेषां चानुभागविशेषाणां निर्वर्तकान्यसंख्येयलोकाउदाहरणं चात्राप्युत्कृष्टपरीतासंख्येयकोक्तानुसारेण वाच्यम् । काशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्त्यतोऽनुभागविअनु०॥ शेषा अप्येतावन्त एव द्रष्टव्याः, कारणलेदाश्रितत्वात्कार्यभेदासाम्प्रतमसंख्यातानन्तकस्वरूपमाह नाम । ( जोगळेयपलिनाग त्ति ) योगो मनोवाक्कायापयं वाइय सुत्तुत्तं अन्ने, वग्गियमेकसि चउत्थयमसंखं । य, तस्य केलिप्रज्ञाचोरेन प्रतिविशिष्टा निर्विजागा भागा योहोई असंखासखं, लहु रूवजुयं तु तं मझं ॥ ७॥ गच्छेदपरिभगाः। ते च निगोदादीनां संझिपश्चेन्द्रियपर्यन्तानां जीवानामाश्रिता जघन्यादिनेदभिन्ना असंख्येया मन्तव्याः । (अन्ने वग्गियमित्यादि ) अन्ये आचार्या एके सूरय एवमाहुः-यथा ( दुण्ह य समाणसमय त्ति) द्वयोश्च समयोरुत्सर्पिण्यवसचतुर्थकमसंख्यं जघन्ययुक्तासंख्यातकरूपं,वर्गितं तावतैव राशिना पिणीकामस्वरूपयो समया असंख्येयस्वरूपाः । ( पत्तयनिगुणितं सतू, (एक्कमिति) एकवारं, भवति जायते संपद्यतेऽसंख्यासंख्य,लघु जघन्यं, जघन्यासस्यातासंख्यातकं भवतीत्यर्थः। गोयप त्ति) अनन्तकायिकान् वर्जयित्वा शेषाः पृथिव्यपुतेजो. अत्रापि मतेऽसंख्यातकमुद्दिश्य मध्यमोत्कृष्टभेदप्ररूपणा पूर्व कै. वायुवनस्पतित्रसाः प्रत्येकशरीरिणः, सर्वेऽप जीवा इत्यर्थः, ते वेति दर्शयत्राह-(रूवजुयं तु तं माझं ति) रूपेण सर्पपल चासंख्येया जवन्ति । निगोदाः सृदमाणां बादराणां चानन्तका यिकवनस्पतिजीवानां शरीराणीत्यर्थः, ते चासंख्याताः । एव. क्षणेन युतं रूपयुतम् । तुरवधारणे, व्यवहितसम्बन्धश्च । तदिति-तदेवानन्तराभिहितं जघन्यासंख्येयासंख्येयादिकम् । किं मेते प्रत्येकमसंख्येयस्वरूपा दश केपास्तान् विपस्व ॥ ८२ ॥ भवतीत्याह-मध्यं मध्यमासंख्येयासंख्येयादिकं भवति ॥२०॥ अथ राशिदशकप्रक्षेपानन्तरं तस्यैव राशयस्मिन् विहिते रूबूणमाइमं गुरु, तिवम्गिलं तं इमं दसक्खेवे । यद्भवति तदाहसोगागासपएसा, धम्माधम्मेगनीवदेसा य ।।१।। पुणरवि तम्मितिबग्गिएँ, परित्तऽणत लहु तस्स रासीणं । तदेव जघन्यासंख्येयासंरयेयादिकं रूपोनमेकेन रूपेण रहितं अब्जासे बहु जुत्ता-तं अब्भव जिप्रमाणं ॥ ३ ॥ सत्,पादिमं तदपेक्वयाऽऽद्यस्य राशेः संबन्धि गुरु उत्कृष्ट नव- पुनरपि ( तम्मि ति ) तस्मिन्ननन्तरोदिते प्रतिप्रक्षेपतीति । अयमत्राशयः-जघन्यासंख्येयासंख्येयकं रूपोनं सद् युक्ता- दशके, त्रिवर्गिते श्रीन वारान् बर्गिते सति, परीतानन्तं अघ संख्यातकमुत्कृष्टं भवति, जघन्यपरीतानन्तक रूपोनमसंख्येया- जघन्यं नवति । इदमुक्तं भवति-जघन्यासंख्येयासंण्येयकसंख्येयकमुत्कृष्ट भवति, जघन्ययुक्तानन्तकं तु रूपोनमुत्कृष्टं प- स्वरूपं वारत्रयं वर्गिते राशी ते केपाः क्षिप्यन्ते । तत इत्थं रीतानन्तकं जवति, जघन्यानन्तानन्तकं तु रूपोनमुत्कृष्ट युक्ता- पिण्डितो यो राशिः संपद्यते स पुनरपि वारत्रयं बम्यते । नन्तकं भवतीति । अधुना जघन्यपरीतानन्तकं मतान्तरण | ततो जघन्य परीतानन्तकं भवतीति । दमिदानी जघन्ययुक्तानप्ररूपयन्नाह-(तिवग्गिउं तं इत्यादि ) तदिति प्रागभिहितं ज-| न्तकनिरूपणा याह-(तस्स रासीणेत्यादि ) तस्य जघन्यपरी २०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064