Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 989
________________ असंखेज्ज अन्निधानराजेन्द्रः। असंखेज्जय असंखेज-असंख्येय-त्रि० संख्याऽतीते, भ०१ श०५ उ० । ग- संख्यानामित्यर्थः । राशीनामन्योन्यमन्यासः परस्परं गुणणनामतिक्रान्ते, भा००१०।। नास्वरूप एकेन रूपेणोन उत्कृष्ट परीतासंख्येयकं भवतीति । अमंखेज्जकालसमयहि-अमाथेयकालसमयस्थिति-पुं०। प. इदमत्र हृदयम-प्रत्येकं जघन्यपरीतासंख्येयस्वरूपा जघन्य परीतासंख्येयका पव यावन्ति रूपाणि भवन्ति तावन्तः पुजा व्योपमाऽसद्धेयभागादिस्थितिषु नैरविकादिषु एकेन्द्रियविक-| व्यवस्थाप्यन्ते । तैश्च परस्परं गुणितयों राशिर्भवति स एकेन लेन्डियवर्ज वैमानिकपर्यन्तेषु, स्था० । “बिदा हया कपेण हीनमुन्कृष्टं परीतासंख्येयकं मन्तव्यम् । अत्र सुखप्रति - पएणतातं जहा-संखेज्जकालसमयडिया चेव,भसंस्खेज्जका पत्यर्थमुदाहरणं दर्यते-जघन्यपरीतासंख्येयके किलासत्कससमयहिया चेव । एवं एगिदियविगदियबज्जा० जाव ल्पनया पक्ष रूपाणि संप्रधार्यन्ते। ततः पचव बाराः पञ्चपञ्च वाणमंतरा" | स्था० २ ग०२३०॥ व्यवस्थाप्यन्ते। तथाहि-५1५1५1५1५। अत्र पञ्चनिः पञ्च असंखेज्जगुणपरिहीण-असंख्यातगणपरिहीण-त्रि०। गुणिताः पञ्चविंशतिः। सा च पञ्चभिराहता जातं पञ्चविंशसंख्यातगुणेन परिहीणो यःस तथा। असंख्येयभागमात्रे,ौ। शतमित्यादिकमेणामीषां राशीनां परस्पराज्यासे जातानि पअसंखेज्जजीविय-असङ्ख्यातजीवित-पुं० । असंख्यजीवा- ञ्चविंशत्यधिकान्यकत्रिशच्चतानि । एतत्प्रकल्पनया पताधम्मास्मकेषु वृक्केषु, भ० । " से किं तं असंखेजजीविया ?। असंखे- मः । सद्भावतस्त्वसंख्येयरूपो राशिरकेन रूपेण गुणहीन उत्कजजीविया दुविहा पएणत्ता । तं जहा-एगहिया,बहुट्टिया य"। टं परीतासंख्येयमित्याद्यनन्तरोक्ताद्वियुक्तासंख्येयकादेकस्मिन् भ०७ श०३१०। रूपे समाकर्षिते उत्कृष्ट परीतासंख्येयकं निष्पद्यते इति प्रतीयत एव । इत्युक्तं जघन्यादिभेदभिनं त्रिविधं परीतासंख्येयकम ॥ असंखज्जय--असंख्येयक--न० । गणनासंख्याभेदे, अनु० ।। अथ तावद्भेदभिन्नस्यैव युक्तासंख्येयकस्य निरूपणार्थमाहसे कितं असंखेन्जए | असंखेज्जए तिविहे पहाते । जहस्मयं जुत्तासंखेज्जयं केवइअं हो ? । जहन्नयं- जुत्तातं जहा-परित्तासंखज्जए, जुत्तासंखेज्जए, असंखज्जा. संखेजयं जहमयपरित्तासंखेज्जयमेत्ताणं रासीणं अन्नसंखेज्जए । से किं तं परित्तासंखेज्जए । परित्तासंखेज्जए मसभासो पमिपुस्मो जहन्नयं जुत्तासंखेजयं हो। अहवातिविहे पाते । तं जहा-जहए, नकोसए, अजहममाणु सक्कासए परित्तासंखेज्जए रूवं पक्वित्तं जहस्मयं जुत्तासंखे. कोसए। से किं तं जुत्तासंखेज्जए । जुत्तासंखेज्जए तिविहे परमत्ते । तं जहा-जहामए, उक्कोसए, अजहलम जय हो।आवलिभावि तत्तिआ चेव । तेण परं अजहमणुक्कोसए । से किं तं असंखेन्जासंखजए। असंखेज्जासंखे माणुकोसयाइं गणाई० जाव नकोसयं जुत्तासंखेजयं न ज्जए तिविहे पपत्ते । तं जहा-जहमए, उक्कोसए, अज पाव । उक्कोसयं जुत्तासंखेजयं केवश्अं होइ ? । जहा एणं जुत्तासंखेज्जएणं श्रावलिआ गुणिमा अन्नममब्भासो हसमणुकोसए॥ सवणो उकोसयं जुत्तासंखेज्जयं होइ । महवा जहर असंख्येयकं तु-परीतासंख्येयकं, युक्तासंख्येयक, असंख्येया- | ऽसंख्येयकम । पुनरेकैकं जघन्यादिभेदात् विविधमिति सर्व-| असंखेज्जासंस्त्रज्जयं रूघृणं उक्कोसयं जुत्तासंखेज्ज होई॥ मपि नवविधम् ॥ (जहमयं जुत्तासंखेजयं केवअमित्यादि)। अत्रोत्तरम-(ज. अथ नवविधमसख्येयकं प्रागुद्दिष्टं निरूपयितुमाह हस्मयं परित्तासंखेजमित्यादि ) व्याख्या पूर्ववदेव । नबरं-(प्र अमनब्जासो पडिपुत्रो सि) अन्योन्याभ्यस्तः स परिपूर्ण एव एवामेव उकोसए संखेजए रूबे परिखते जहस्मयं परि राशिरिद गृह्यते,नतु रूपं पात्यत इति नावः। (अहवा उक्कोसए तासंखेज्जयं भवइ । तेण परं अजहममाकोसयाई ग परिसासंखेजए इत्यादि) प्रावितार्थमेव । (प्रावलिया तत्तिपाइं जाव उक्कोसयं परित्तासंखेज्जयं न पावइ । उको- था वेव ति) याचन्ति जघन्ययुक्तासंख्येयके सर्षपरूपाणि प्रासयं परित्तासंखेज्जयं केवइ हो । जहस्मयं परित्तासंखे प्यन्ते प्रायसिकायामपि तावन्तः समया नवन्तीत्यर्थः । ततः ज्जयं,जहन्नयपरित्तासंखेन्जमेवाणं रासीणं अन्नमणम्भासो सूत्रे यत्रापलिका गृह्यते तत्र जघन्ययुक्तासंस्येयकतुल्यसमय राशिमाना सा कष्टव्या । (तेण परमित्यादि ) ततो जघन्ययुस्वणो नकोसं परित्तासंखेजयं होइ । कासंख्येयकात्परत एकोत्तरया वृद्ध्या असंख्येयान्यजघन्यो(एवामेंव सि) असंख्येयकेऽपि निरूप्यमाणे एवमेवानवस्थि- टानि युक्तासंस्थेयस्थानानि भवन्ति, याबदुत्कृष्ट युक्तासंख्येयक तपल्यादिनिरूपणा क्रियत इत्यर्थः । तावद्यावदुत्कृष्टसंख्येच- न प्रामोति । अत्र शिष्यः पृच्छति-(उकोसयं जुत्तासंखखय. कमानीतं, तस्मैिश्च याषदेकं रूपं पूर्वमधिकं दर्शितं तथवा तत्रै- मित्यादि) अत्र प्रतिवचनम्-(जदमएणमित्यादि ) जघन्येन व राशौ प्रक्तिप्यते तदा जघन्यं परीतासंख्येयकं भवति । युक्तासंख्येयकेनावलिका समयराशिर्गुण्यते । किमुक्तं भवति?. (तेण परमित्यादि) ततः परं परीतासंख्येयकस्यैवाजघन्योत्- अन्योन्यमन्यासः क्रियते,जघन्ययुक्तासंस्थेयराशिस्तेनैव राशिना कृष्टानि स्थानानि भवन्ति यावदुत्कृष्ट परीतासंख्येयकं न गुएयत इति तात्पर्यमा एवं न कृते यो राशिर्भवति स एव एके. प्राप्नोति। शिभ्यः पृचति-कियत्पुनरुत्कृष्ट परीतासंख्येयकं भव. न रूपेणोन उत्कृष्टयुक्तासंख्येयकं भवति । यदि पुनस्तदेव तद्रूपं ति? । अत्रोत्तरम्-(जड़मयं परित्तासंखेज्जयं ति) जघन्यप- गुण्यते तदा जघन्यमसंख्यासंख्येयकं जायते । अत एवाहरीतासंख्येयकं यावत्प्रमाणं भवतीति शेषः, तावत्प्रमाणानां (अहवा जहायं असंखेज्जासंखेजयं रुचूणमित्यादि) गता. जघन्यपरीतासंख्येयकमात्राणां, जघन्यपरीतासंण्येयकमतरूप-| र्थम् । उक्तं युक्तासंख्येयकं त्रिविधम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064