Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 987
________________ (525) प्रव्याबाह भनिधानराजेन्धः। असंक पवाह वा बाबाहं वा उप्पाएइ, विच्छेदं वा करेइ, ए सुहुमं दे; ० ३३० । (अत्र रटान्तः ' उम्गह' शब्दे द्वितीयचणं उबदसेज्जा से तेणटेणं० जाव अव्वाबाहा ॥१॥ भागे ७०० पृष्ठे कष्टव्यः ) अविसंसृते, दशा० ३१०। (अछिपत्तमित्ति) अतिपत्रे प्रक्षिपदमणि ( प्राबाई व | अ HD | अन्नोचिन्न-अव्यवच्छिन्न-त्रिकास्ववंशस्य परम्परया समा. त्ति) ईषद्वाधां (पवाहं वत्ति ) प्रकृष्टवाधां (वाबाहं ति)। गते, ग्य०७०। क्वचित, तत्र तु व्याबाधां विशिष्टामाबाधां (छविच्छेय ति) श्रन्नोचित्ति-अव्यवच्छित्ति-त्रिका "श्रमानोनाः प्रतिषधे"न शरीरच्छेदं ( ए सुदुमं च णं ति) । सूक्ष्ममेवं सूक्ष्मं यथा न्युतित्तिरब्युच्चित्तिः।प्रतिपत्ती,यः स्वयं कृतार्थोऽप्युत्तममवाप्य भवत्येवमुपदर्शयत, नाट्यविधिमिति प्रकृतम् । ज० १४ धर्म परेभ्य उपदिशात । पं० चू० । अव्यवच्छित्या श्रुतं वाचयेत, श०८ उ०। भुतस्य शिष्यप्रशिष्यपरम्परागततयाऽव्यवभित्तियादितिपअव्यावह-अध्यापत-त्रिका व्यापारवर्जिते,“सडियपडियंन की चममव्यवच्छित्तिः कारणम् । आ० म०प्र०॥ रक, जहिय अब्बागम तयं वत्थु"। यत् शटितपतितेयत्र व्यापारः | अव्योच्चित्तिणयह-अव्यवच्छित्तिनयार्थ-पुं० । अव्यबच्चिकोऽपि न क्रियते तद्वास्तु अव्यापृतमुच्यते । इति सक्ति- तिप्रधानो नयोऽव्यवच्छित्तिनयः, तस्यार्थः । ज्ये, भ० ७ स्वरूपे वास्तुभेदे, बृ० ३ उ०। श०३ ०। भव्यावन-अध्यापन-त्रि०। अविभिन्ने,न्य०१ उ०। अविनष्टे,भ० अधोयमा-अव्याकृता-स्त्री० । गम्भीरशब्दार्थायां मन्मना१ श० ७ उ०। क्षरप्रयुक्तायां वा प्रभावितार्थायां वा नापायाम,भ०१०।०४उ०। अव्वाचारपोसह-अव्यापारपौषध-पुं० । व्यापारप्रत्याख्यान असइ-अमृति-स्त्री० । अश्नुते तत्प्रभवेन समस्तधान्यमानानि पूर्वकं क्रियमाणे पोषधोपवासवते, "अम्वापारपोसहो दुविहो. व्यानोति इत्यतिः । प्रवामुखहस्ततलरूपे, तत्परिचिन्ने देसे,सव्ये या देसे अमुगवावारं करेमि, सम्बे ववहारे से बल धान्ये च । अनु० । प्रसृतेर, ज्ञा० ७० ।"दो मसईओ सगडघरपरिकम्मादयो न कीर" | प्राव० ६ ०। पसई"Iोघ० । अब्बावारमुहिय-प्रव्यापारसुखित-त्रि०ा तथाविधव्यापारर अस्मृति-स्त्री० । अस्मरणे, ध.१ अधिः। हिततया सुखिनि, वृ. ३३०। अन्वाहय-अव्याहत-त्रि० । अनुपहते, वो० १४ विवास्वपरा-असई-असकृत-अव्य० । प्रमेकश श्त्यथे, पञ्चा०१०विवः । विरोधिनि, व्य०१३० । अन्याधिते, नं० । आचा। भ०1"असरंतु मणुस्सोहि, मिच्गदमो पजुज" - अव्वाहयपुवावरत्त-अव्याहतपूर्वापरत्व-न० । पूर्वापरवा सकृद् वारंवारम् । उत्त०९ अ०पं० ब०। जी। योग "असई क्याऽविरोधरूपे सत्यवचनातिशये, रा०। स०॥ घोसट्टचसदहे"। न सदसकृत, सर्वदेत्यर्थः । दश०१० अ०। अवाहिय-अव्याह(कृत-त्रि० । अनाहूते, जी० ३प्रति० । अ असई-असती-स्त्री० । दुःशीलायाम, ०२ अधि० । दास्याम, कथिते, "मवाहिते कसाश्या" प्राचा० १ श्रु० ए ०२ उ० । भ०० श0 उछ । प्रव०।। अव्वुकंत-अव्युत्क्रान्त-त्रिका अपारणतविध्वस्तप्रासुके, ग.।। असईजणपोसण या-(स्त्री०)असतीजनपोषण-ना असतीज२ अधिक। नस्य दासीजनस्य पोषणं तद्भारिकोपजीवनार्थ यत तत्तथा। भन्यो-प्रव्यो-अव्य०/ संबोधनादौ, व्य०७ ३० । एवमन्यदपि करकर्मकारिणः प्राणिनः पोपणमसतीजनपोषणअन्वो सूचना-दुःख-संभाष गापराध-विस्मयानन्दादर मेवेति । दासीजनस्य क्रूरकर्मकारिणो वा पोषणे, उपा०१ म०। जय-खेद-विषाद-पश्चात्तापे ।।२०४॥ असईपोस-असतीपोप-पुं० । असत्यो दुःशीलास्तासां दासी'अम्बो' इति सूचनादिषु प्रयोक्तव्यम् । सूचनायाम-"अञ्चो सारिकादीनां पोषणं पोषोऽसतीपोषः। तत्र लिलमतन्त्रम, तेन दुक्करयार"।दुःखे-"अब्बो दलंति हिअ ग्रं" संभाषणे-"अम्वो शुकवादीनामपि पुंसां पोषणमसतीपोषः । यदवाचि-"मजाकिमिणं किमिणं ?" | अपराधविस्मययोः रमोरमक्कड-कुक्कमसारीयकुक्कुराईणं । दिन्थिनपुंसाई-ण "अमोहरति हिमश्र, तह विन बेसा हवंति जुईण । पोसणं असपोसणयं " ॥१॥ प्रव० ६ द्वार । दुःशीअवो कि पि रहस्सं, मुणंति धुसा जणब्भहिमा" ॥१॥ लानां शुकसारिकामयूरमार्जारमर्कटकुक्कुटकुक्कुरशूकरादितिश्रानन्दादरजयेषु रश्चां पोषणे, भाटीग्रहणार्थ दास्याश्च पोष, गोल्लदेशे प्रसिको"अब्बो सुपहायमिणं, अन्वो अज्जम्ह सप्फलं जी। ऽयं व्यवहारः । एषां च दुःशीनानां पोषणं पापहेतुरेवेति अम्वो अइअम्मि तुमे, नवरं जर सान जूरिदिर" ॥ दोषः पश्चदशं कर्मादानमेतत् । ध०२ अधिः। श्रा०ाभ। खेदे-"अब्बो न जामि छेतं"। विषादे ध०र० । (असतीपोषणं तु तुानेन साधुना रूमकेन्यो न देयमिति 'जोयण' शब्दे वत्यते) "अब्बो नासेंति दिहि. पुनयं बति देति रणरणयं । परिह तस्सव गुणा, ते चित्र अब्बो कह ए एग्रं?" असण-अशकुन-पु.न.त० । आक्रन्दध्वनिप्रतिषेधषचपश्चात्तापे-"अवोतह तेण का,अहवं जह कस्स साहेमि?" मप्रनृती शकुनविपरीते अनिष्टार्थसंसूचके, पञ्चा७विव०। प्रा०२ पाद । पं० व०। ध। अवोगड-अव्याकृत-त्रि० । अविशेषिते, बृ०२२० । अब्वो. असंक-अशडु-नन विद्यते शङ्का यस्य मनसस्तदशकम् । गडमविनत्तं"। अव्याकृतं नाम यहायादैरविनक्तमिति। वास्तुने- निशङ्के, आचा० १ ० २ ० ३ उ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064