Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 958
________________ श्रवचय अवचय- अपचय- पुं० [ अपचये, अनु० दश० । सूत्र०। देशयोपगमे, भ० ११ श० ११ ० कयोपगमे, सूत्र० १० २ ० ( ७८९ ) अभिधानराजेन्द्रः | ३ उ० । अवचिय- अपचित- त्रि० । शोषिते, उत० २५ प्र० । जीवप्रदे शैविरहिते, अनु० । अवचियमंससोणिय - अपचितमांसशोणित- नं० । शोषितमांसरुधिरे, उत्त० २५ प्र० । पश्चात् अयचुली । व्यवचुवी-भवी श्री० राजदन्तादित्यादयन्दस्य पूर्वनिपातः । भव किं० प्रवच्च - अपत्य - न० । न पतन्ति यस्मिन्नुत्पन्ने दुर्गतौ अयश:पङ्के वा पूर्वजास्तदपत्यम्। पुत्रादौ कल्प० क्ष० । पुत्रे, पुत्र्यां च । श्राव० १ ० । संयत्या अपत्ये जानते श्रनवनव्यवहारः व्य० । सांप्रतमन्यं व्यवहारमुपदर्शयति अदुवा प्रणयकुला, परिभज्जिकाम समणसमणीभ । असा पर ण लिया, करेति वाति-यवहारं ॥ अथवेति व्यवहारस्य प्रकारान्तरोपदर्शने । भ्रमणः अमी बेति द्वावप्यन्यान्यकुलौ अन्यतः भ्रमणः अन्यकुला अमणी, प्रतिभा प्रतिपतितुकामी स्वस्थाचार्येण च ती प्रभूतमशिष्टौ परं न स्थिती स्वस्वसममत्येन वागतिकव्यवहारं वागेत्रान्तः परिसमाप्तिर्वागन्तः, तत्र जवो वागन्तिकः; स चासौ व्यवहारश्च तं कुरुतः। तद्यथा- यानि भस्माकमपत्यानि जनिच्यन्ते तेषां मध्ये ये पुरुषास्ते सर्वे मम याः स्त्रियस्ताः सर्वा स्तव । अथवाऽभ्रमणीभूते ये पुरुषास्ते सर्वे मम स्त्रियः सर्वायदि भति-सयपत्यानि तपर्यायस्थानि ममेति तयोः संसारे स्थित्वा पुनः प्रयस्यां प्रत्युपस्थितयो देव वागन्तिकेन व्यवहारेण निश्चितं तदेव तयोः संभवति । अह न कतो तो पच्छा, तेसिं प्रस्तुठियाण ववहारो । गोणी प्रजाभिईबि खरए व खारिया य ॥ अथ न कृतः पूर्व नागन्तिको व्यवहारः, पश्चात्तयोः प्रव्रज्यायाम ज्युत्थितयोः स्वस्वकुलममत्वेन व्यवहारो प्रण्डनमभूत् । तत्र कामोदन्तमुद्ामिकारान्तं परिका टान्तं यान्तरान्तरोपन्यस्यन्ति संयत सत्कार-सवरहाते, कौटुम्बिक अथ चेयमन्या दृष्टान्तपरिपार्टीगोपीणं संगिलं, उन्नामला य नीयपरदेसं । तत्तो खेते देवी, रो अभिसेयणे चैव ।। संयतीसमाकुलाः गवां संग समुदायं दशन्तीकुर्वन्ति । सन्नन्तरे संकुलका या सामिला परदेशंौता कुर्वन्ति ततः पुनरपि संकुला बीज संकुलाः देवोऽभिषेचनं चैवेति। ततः तत्र भएमने जाते यथा संयतीसकुलका गोदृष्टान्तं कुर्वन्ति तथा प्रतिपादयति - Jain Education International संजइत्त जयंती, संमे मस्स जं तु गोणीए । जायति तं गोणिवह स्स होति एवम् एयाई ॥ (संजइत्ता) संयती सत्काः समानकुलकाः श्रुवते - अन्यस्य सत्केन १९८ अवच एमेन गोयतेऽन्यं तत् सबै गोपतेभवति यदू स्वामिनः। एवमनेनैव दन्तेनास्माकमप्येतान्यपत्यात्या भवन्ति, न युष्माकमिति । एवमुके - बेतियरे तू ज बटवाए असे । जं जायति मोले नो, दिने तं अस्सियस्सेव ।। इतरे संयतसमानकुल का म्रुवते अस्माकमेतान्यपत्यानि भवन्ति यथा-मूल्ये असे दन्देनान्यसर के नाश्येन करवाया जायतेउपत्यं तद अम्बिकस्य व्यावहारिकैरेवमेव व्यवहारनिश्चयात् । एवमेतान्यप्यस्माकमिति । एवमुक्ते - जस्स महिलाए जायति, उन्भामइलाऐं तस्स तं होइ । संजइइत जयंती, इयरो बंती इमं सुणसु ॥ यस्य मलाया नार्यायाः, उद्घामिलायाः स्वैरिण्याः, जायते सुतः परलय तस्य तत्सर्वमाभवति एवमस्माकमपि, इति ( संजइत्ता) संयनीसत्काः समानकुलका भणन्ति । इतरे ब्रुवन्ते इदं वक्ष्यमाणमुद्भ्रामिक कौटुम्बिककृतं शृणुततेणं कुटुंबिएणं, उन्नामइलेण दोएह वी दंगो | दिनो सावि व तस्सा, जाया एवम् एयाई ॥ येन स्वैरिष्या अपत्यानि जनितानि तेन कौटुम्बिकेन उद्घामिलेन राजकुले गत्या कथितम् - यथाऽहं देव ! तस्याः सर्वे भोगभरं हामि स्म, सोऽपि च तत्पतिर्मदीयेन भोगज्ञरेण निर्यूढवान्, तस्मात्प्रसादं कृत्वा मदीयान्यपत्यानि दापयतेति । तत एवमुक्ते राजा कुपितः, तथा भोगनरसंवाददर्शनत एवमिमावपत्याय का रणाविति द्वापि सर्वस्यापहरणतो दण्डितवान् तथा चाह द्वयोरपि दयमो दत्तो, दापित इत्यर्थः । सा चापत्यापहरणतोऽनम्यगतिका सती तस्य जाता । एवमस्माकमेतान्यपीति । पुरवि व संजता, वैति खरियाएँ प्रखरण । जं जायति खरियाहिव - तिस्स होति एवऽम्ह एयाई ॥ पुनरपि संपतीसरा सरिकायां गर्दन्यामन्यरकेय अन्यसत्न गर्दन जायते तत्सरिकाचिपतेर्भवतिमस्माकमप्येतानीति । तदेषं प्रथमहान्तपरिपाटी प्राचिता ॥ संप्रति द्वितीयां विभावयिषुः प्रथमतो गोषर्गदृष्टान्तं भावयतिगोणी संगियो, न प्रदवी अगोणं । जायाइँ वच्छागाईं, गोणादिवती प्रो एइंति | गत्रां स्त्रीगवानां संगिनः समुदायो नष्टोऽटव्यां पतितः, तत्र च तस्यान्यगवेनान्यसत्तात्मकानि बसपाथि तानि गवेषणतः कथमपि य लाभ गवाधिपतयः सीवीस्वामिनोति न स्वामिनः। एवमेतान्यप्यस्माकमिति । एवमुके संवतसत्ता उखामिकारान्तं पूर्वोकमुपन्यस्यन्ति तथा चाऽऽद उब्जामिय पुन्वुत्ता, हवा नीया उ जा परविदेसं । तसेच सा भवती एवं अहं तु प्रभवति ॥ उभ्रामिका पूर्वमुक्ता । यथा-सापत्या तस्य जाता । अथवा या For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064