Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 976
________________ (८०७) प्रविणीय अभिधानगजेन्द्रः। अविनाम तारमैत्री वाकिमुक्तं भवति?-यदि कश्चिकार्मिकतया वक्ति,यथा- देहरूपो यम्य (निकोः) सोऽवितकः। कुतकरहिते, "सुसमाहित्यं न वेत्सीत्यहं तव पात्र लेपयामि। ततोऽसौ प्रत्युपकारभीरुतया तलेसस्स अविनक्कस्स निक्वुणो" । दशा०५ अध्या। प्रतिवक्ति-ममासमेतेन । कृतमपि वा कृतघ्नतयान मन्यत इति बम- अवितह-अविनथ त्रिभान वितथमबिनयम्-सत्यमाप्राव०४ा तीत्युच्यते तथा(सुयं ति)अपेर्गम्यमानत्वात् श्रुतमपिआगममपि, भव्यभिचारिणि, पञ्चा विद्याणिगंथं पावयणं प्रवितहः सम्वा प्राप्य मात्तिदर्प याति। किमुक्तं भवति?-ध्रुतं हि मदाप मेयं " । पूर्वमनिमनप्रकारयुक्तमाप सदन्यदा विगताभिमहारहेतुः,स तु तेनापि हप्यति। तथा-अपिःसंभावनायाम संभा. तप्रकारमपि किश्चित्स्यात् । अत उच्यते-अवितथमेतत, न व्यत एतत्-यथा-असी पापैः कयश्चित्समित्यादिषु स्वसित प्रक्ष कालान्तरेऽपि विगताभिमतप्रकारमिति । भ०१० श०५१०। णैः परिक्तिपति तिरस्कुरुत इत्येवंशीयःपापपरिकेपी,प्राचार्यादी प्रश्नः । आचा। तथ्ये, आ००४ अ० | यथास्थिते, कल्पक नामिति गम्यते । तथा-अपिर्जिनक्रमः,नतो मित्रेभ्योऽपि सुहायो ११० । याथातथ्येन व्यवस्थिते, सूत्र०१ श्रु. १३ अ० । य. ऽपि, आस्तामन्येभ्यः कुप्यति कुष्यति । सूत्रे चतुर्थ्य| सप्तमी । थावदननुष्ठिते, मुत्र. १ २५०२ उ० । यथाऽवस्थितपि"कुधदुहेासूयाथांनां यं प्रतिकोपः।१४।३७।इत्यनेन (पाणि०) सूत्रणेह चतुर्थीविधानात् । तथा-सुप्रियस्याप्यतिवल्लनस्यापि रिडतार्थवचने, सूत्र १ श्रु०१६ अ । सदनताथें, औ। मित्रस्य, रहस्येकान्ते, भाषते बक्ति, पापमेव पापकम् । किमक्कं अवितिम-अविती-त्रि०। तितीर्षी पारमगते, सूत्र०१७०२ भवति?-अग्रतः प्रियं वक्ति, पृष्ठतस्तु प्रतिसेवकोऽयमित्यादि- भ०१०।। कमनाचारमेवाविष्करोति । तथा-प्रकीर्णमितस्ततो विक्तिप्तम, अविदिल्ल-अवितीर्ण-त्रि०। प्रदत्ते, वृ०३ उ० प्रा०म० नि०चूछ। असंघमित्यर्थः । वदति जल्पतीत्येवंशीलः प्रकीर्णवाद।। बस्तुतत्वविचारेऽपि यतकिञ्चनवादीत्यर्थः । अथवा-यः पात्र प्रविदिय-अविदित-त्रि०ान विदितमविदितम् । वस्तुतोपमिदमपात्रमिति चाऽपरीक्ष्यैव कथञ्चिदधिगतं श्रुतरहस्यं वद. रिकाते, "संवेदनमात्रमविदितं त्वन्यत्।" संवेदनमा वस्तुतीत्येवंशानःप्रकीर्णवादीति। प्रतिझया चदमित्थमेवेत्येकान्ताभ स्वरूपपरामर्शशून्यमविदितं त्वन्यत, कथञ्चिद्वस्तुमादित्वे पि पगमरूपया वदनशीलः प्रतिक्षावादी । तथा-(दुहिल त्ति) द्रोहण. नविदितं वस्तु तदित्यविदितमुच्यते । पो० १२ विव०। शीलो द्रोग्धान मित्रमप्यनभिह्यास्ते । तथा-स्तम्धाः तपस्य अविदुय-अविद्रुत-त्रि। उपद्रवरहिते अनुपप्लवे,पो० शविषा हमित्याद्यहंकृतिमान् । तथा-लुग्धोऽन्नादिवभिकाजावान् । तथामनिग्रहः प्राग्वत् । तथा-असंविभजनशीलोऽसविभागी, नाहा. अविश्वत्थ-अविध्वस्त-वि० । अव्युत्कान्ते, अपरिणते, आचाo रादिकमवाप्यातिगईनोऽन्यस्मै स्वल्पमपि यच्छति,किन्त्वात्मा २७०१०००। अप्रासुके, प्राचा०२ श्रु० १७०७०। नमेव पोषयति । तथा-(प्रवियत्त ति) अप्रीतिकरो,रश्यमानः सं. प्ररोहसमर्थे बीजादौ, दश०४०। नाप्यमाणो वा सर्वस्याप्रीतिमेवोत्पादयति। एवंविधदोषान्वितो- अविधि-प्रविधि--पुं० । असमाचार्य्याम, वृ० ३ १०॥ ऽविनीत इत्युच्यते इति निगमनम्। उत्त०११ अ०। ('विणय' शब्द सर्वमधिकार व्याख्यास्यामि) सूत्रार्थदातुर्वन्दनादिविनयरहिते, अविधिपरिहारि (ण)-प्रविधिपरिहारिन्-पुं० । संयमार्थे मा. पृ०४ उ०। अविनीता नाम ये बहुशोऽपि प्रतिनोद्यमानाः प्रमा- | युक्ते, "संजमडाएत्ति वा पाउत्तेत्तिवा अविधिपरिहारिसिवा घन्ति । बृ० १ उ० ॥ सूत्रार्थदातुर्वन्दनादिविनयरहिते, स्था०१एगटा" । पा) चर। ग०४ उ० । ( अस्यावाचनीयत्वं 'वायणा' शब्दे वक्यते) प्रविप्पाग--अविप्रयोग--पुंगारकायाम्, "सुक्खाणं अविप्पअविणीयप्प ( ण् )-अविनीतात्मन्-पुं० । विनयरहिते अना- प्रोगेणं " स्था०४ ग०४०। त्मझे, प्रज्ञा० ३ पद । दश। अविष्पकट्ठ-अविप्रकृष्ट--त्रि० । न विप्रकृष्टं दरम् । प्रासने, अविष्मा-अविका-स्त्री०। अविज्ञानमविक्षा । अनाभागकृते, सूत्र. शा०१०।। श्रु०१ अ०१००। अविप्पणास-अविपणाश-पुं० । शाश्वतत्वे, विशे। प्रविष्याय-अविज्ञात-त्रि० । अविदिते, आचा० १ ०१ ० अविबुध-अविबुध-त्रि० । भावसुप्ते, व्य० ३ उ० । १०॥ अविभज्ज-अविनाज्य-त्रिका विनतमशक्ये, स्था० ३ ग० प्राविमायकम्म( ण )-अविज्ञातकर्मन-ना अविज्ञातमविदि २०० । ज्यो। तं कर्म क्रिया व्यापारो मनोवाकायलकणो यस्य । भकातमन आदिव्यापारे, प्राचा० १ श्रु० १० १००। अविभत्त-अविभक-त्रिका प्रकृतविभागे, वृ० । तत्र थावान् अविष्मायधम्म-अविज्ञातधर्मन-त्रि० । पापादनिवृत्ते अज्ञातध सागारिकादीनां साधारणचोल्लक उपस्कृतस्तावानद्याप्यस्खएमः पुज एव अधस्तनानागादिक्षिका कृता सा अंशिका अवि. मणि, अविरतसम्यग्दृष्टौ च । न०८ श०१० उ० । जत्युच्यते ॥ ०२०। अविसोवश्य-अविकोपचित-न। अविज्ञानमविज्ञा,तयोपचि | अविभात्ति-विजाक्ति-स्त्री० । विभागाभावे, व्य० ३ उ० । तम् । अनाभोगकृते कर्मणि, सूत्रका तन्न बध्यते शाक्यसमये । यथा-मातुः स्तनाद्याक्रमणेन पुत्रध्यापसायप्यनाभोगानको- | अविजय-अविनव-पुं० । अदारिद्रघे, व्य०६ उ०। पचीयते । सुत्र०२ श्रु०१ १०१ उ०। केवलकायक्रियोच्छेने क-अविनारस-अविनागिम-त्रि० । अविभागेन निवृत्तोऽविभागिमणि, सूत्र० १ श्रु०१ अ०२ उ०।। मः । एकरूपे, भ०२० श.उ० । विभागेन निवृत्तो वि. अवितक-अधितके-पुं० । न विद्यते वितर्कोऽश्रद्दधानक्रियाफलं | नागमः, तनिषेधादविभागिमः। जागशन्ये, स्था०३ ग०२ नम - ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064