Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 977
________________ (८०८) अविनाइय भाभिधानराजेन्द्रः। अविर अविनाश्य-अविनाज्य-त्रि० । विभक्तुमशक्ये, " तो प्रवि- अविमोयणया-अविमोचनता-स्त्री० । वस्त्रादीनामत्यागे, म० भाइया परणत्ता। जदा-समप, पपसे, परमाणू" स्था० ३] श० ३३ उ०। ठा०२०। प्रविय-अपिच-अव्य० । न्युषये, तंभ। अविभाग-अविनाग-पुं० । संबको विभागो नैरन्ताभावः, अविक-पुं० । मेचे, प्राचा० १९०१ ० ६ उ० । तदनावोऽविभागः। नैरन्तये, पिं०॥ अवियत्त-अव्यक्त-त्रि० । अपरिस्फुटे, सूत्र. १९०४ म०५ अविभागपलिच्छेय-अविभागपरिच्छेद-पुं० । परिधिधन्त | ०। मुग्धे, सहजविवेकविकले च । सूत्र० १९०११०२२० । इति परिच्छेदा अंशाः,तेच सविभागा भवस्यतो विशेष्यन्ता प्रवियत्त-देशी-म० अप्रीतिके, मा० म०प्र०। स्था। ग०। विभागाचते परिच्छेदाश्त्यविभागपरिच्छेदाः । निरंशेषु मंशे- अप्रीतिकारण , प्रभ० १ भाभ० हार । उत्त०। प्रति। धु, न०८ श० १० १० । केबलिप्रया छिद्यमानो यः परम- दश । स्था। निकृष्टोऽनुभागांशोऽभिसूक्ष्मतया न ददाति सोऽविनागप- अवियत्तजंजग-अव्यक्तज़म्भक-त्रि०, अन्नाद्यविनागेन ज़म्भरिच्छेद उच्यते । उक्तं च-"बुद्धी छिज्जमाणो, भानागं सो के, भ० १४ श०८००। न दे जो अकं । अविनागपलिच्छेत्रो, सोहि अणुभागबंध- | अवियत्तविसोहि-अवियत्तविशोधि-पुंग। मवियत्तस्याप्रीतिम्मि" ॥१॥ कर्म० ५ कर्म० । वृ०। कस्याविशोधिः,तनिवर्तनादवियत्तविशोधिः । विशोधिभेदे, भविभागुत्तरिय-अविभागोत्तर-त्रि० । एकैकस्नेहाविनागषु, स्था० १००। क०प्र०। अवियत्तोवघाय-प्रवियचोपघात--पुं०।अप्रीतिफेन विनयादेअविभाव-अविनाव्य-त्रि० । अविभावनीयस्वरूप, प्रभा १ __ रुपघाते, स्था० १० वा० । प्राथद्वार। अवियानरी-अविजनित्री-स्त्री० । अपत्यानामविजननशीलाअविनूसिय-अविभषित-त्रि०ा विनूषारहिते, वृ० १००। यां स्त्रियाम, ज्ञा० २ ० । “तस्स बंधुमई जजा, अविया उरी" | प्रा०म० प्र०। अविनूमियप्प (ए)-अविनूषितात्मन्-त्रि०। विनूषाविर-अवियाणय-अविकायक-त्रिका विशिष्टायबाघराहते, भाचा० हितदेहे, प्रव० ७२ द्वार । आव० । १ भु०१०१००। अविमण-अविमनस्-त्रि० । प्रविगतचेतसि, अनु०। प्रशून्यचि- अवियार--अविचार-नान विद्यते विचारोऽर्थव्यञ्जनयोरितते, अन्त०७ वर्ग । प्रमः । प्रनाभादिदोषात अविगतमानसे, रस्मादितरत्र,तथा-मनःप्रभृतीनामन्यतरस्मादन्यत्र, यस्य तद. प्रभ०१ सम्ब० द्वार। विचार इति ।ग०१अधिक मर्यव्यञ्जनयोगान्तरतोऽसंक्रमणे, अविमुत्तया-अविमुक्तता-स्त्री० । सपरिप्रदतायाम, स्था०४ श्राव० ४ ० । भ०। ५० । “एगत्तवितके भवियारे" शुक्रध्यानग०४०। भेदे, स्था०४ ग०१०। अविमुत्ति-अविमुक्ति-स्त्री० सलोनतायाम, पञ्चा०१७ चिका प्रवियारमणवयणकायवक--मविचारमनोवचनकायवाक्य त्रिभविचाराण्यविचारितरमणीयानि परमाथविचारगुणनया गृक्षौ, नि० चू. २००। युक्त्या वा विघटमानानि मनोवाक्कायवाक्यानि यस्य स तथा । अविमुक्तिद्वारमाह अविचारापयविचारणीयानि अशोभनतया निरूपणीयानि मपदवे भावेऽविमुत्ती, दवे वीरवाएहानबंधणता। र्यालोचनीयानि मनोवाक्कायवाक्यानि यस्य स तथा । मविचासरणग्गहणे कमणे, पश्च मुच्चो वि आणे॥ रयुगन्तःकरणयाग्देहवाक्ये, सूत्र. २०४० अवियारसोडण?-अविचारशोधनार्थ-पुं० । संयमस्वलितमविमुक्तिर्विधा-सव्यतो, भावतश्च । व्या विमुक्तौ-'वीरल्लों नायकः पकी रान्तः। स चस्नायुसन्तानबन्धनेन पादे बद्धोयत्र विशुरुिनिमित्त, पं० व०२ द्वार। तित्तिरिप्रभृतिकः पक्की रश्यते तत्र मुच्यते, ततस्तेन यदा तस्य अविरइ-अविराति-स्त्री०। सावद्ययोगेभ्यो निवृत्त्यजावे, कर्माशकनस्य ग्रहणं कृतं स्यात्तदा भयोऽपि तथैव तं शय्यातरस्य दशप्रकाराऽविरतिः। कथम,इत्याह-मनःस्वान्त,करणानीन्द्रिकर्षणं क्रियते, तत भागतस्य हस्ततालमांसं दीयते ततो मांसे याणि पञ्च, तेषां स्वस्वविषये प्रवर्तमानानामनियमोऽनियन्त्रप्रगृद्ध आसक्तः सन् मुक्तोऽपि स्नायुवन्धनमन्तरेणापिशकुनिमा. णं; तथा पएणां पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाणां जीवानां नयति, पानीय च तत्रैवावतिष्ठते । एषा द्रव्याविमुक्तिः ।। वधो हिंसीत। कर्म०४ कर्म प्राणातिपातादीनामनिषेधे, जीअथ जावाविमुक्तिमाह त० अब्रह्मणि, स्था ६ ठा०1"अविरंपच बाले पाहिज्जा" जावे उक्कोसपणी-यगिकिंतोतं कुलं न.बड़ेति । येयमविरतिरसंयमरूपा सम्यक्त्वानाबाद मिथ्यारष्टेघव्यतोऽ विरतिरप्यविरतिरेव, तां प्रतीत्याधित्य वालवद् बालोऽशः। एहाणादीकजेसु व. गते वि दूरं पुणो एंति ॥ " तत्थ णं जा सा सव्वतो मधिर एसद्वाणे भारभाषो भावाविमुक्तिः पुनरयम्-उत्कृष्टद्रव्यं शाल्योदनादि, प्रणीतं | प्रहाणे " तत्र पूर्वोक्तेषु येयं सर्वात्मना सर्वस्माद् अविरघृतादि,तयोर्या गृस्तिौंस्यं ततस्तत्कुलं शय्यातरसंघन्धि,न परि- तिविरतिपरिणामाभावः । सूत्र. २ ० २ ०। "अखेदो त्यजति । मथवा-स्नानरथयात्रादौ पर्वणि कार्येषु च गणसह- विषयावेशाद्, भवेदविरतिः किल " विषयावेशाद् बाह्येन्द्रि प्रयोजनेषु, दरमपि गता भूयस्तत्रैव समागच्छन्ति । ० २ ० यार्थब्याकेपल कणादखेदोऽनुपरमलक्षणः किलाविरतिर्भवत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064