Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 946
________________ अलियवयण अपग्रहलक्षण आकाशास्तिकायः उपयोगलरानो जीवा स्तिकायः, ग्रहणलक्षणः पुरुत्रास्तिकायः । एषां च पञ्चानां व्याणां मध्यात्युफलानामेव ग्रहणरूपं लक्षणं, नान्येषां धर्मास्तिकायादीनाम तेन दमेकमेव गुहामि न बहू नीति व्याख्यातं द्वितीयद्वारगाथायाः पूर्वार्कम् । अथ मियाइ खित्ताय भुंजण्य त्ति " पश्चार्द्ध व्याख्यायते - प्रत्याख्या 66 प 'नाहं गच्छामीति प्रतिषिध्य' गमनं करोति । प्रत्याख्याय च 'नाहं तुजे इति भणित्वा' भुङ्क्ते । श्रपरेण च साधुना पृष्टो अति गम्यमानं गम्यते नागम्यमानम् भुज्यमानमेव दृश्यते नाभुज्यमानम् । अनेन पश्चार्थेन गमनद्वारप्रत्याख्यानद्वारे व्यायति इति प्रतिपत्तव्यम् सर्वत्रापि प्रथमवारं प्रस्तो मात्र अधाभिनिवेशेन यदन निकाययति तदा पूर्वोकनया पाराचिकं यावद्द्रष्टव्यम्। तदेवं येषु स्थानेष्यलीकं संभवति या दश च यत्र शोधिः तदभिहितम्। संप्रति ये अपायास्ते सापवादा इति द्वारम् । तत्रानन्तरोक्तान्यल । कानि प्रणतो द्वितीय साधुना सहासंखडाद्युत्पत्तिः संयमात्मविराधनारूपा सप्रपञ्चं सुधिया वक्तव्या । श्रपवादपदं तु पुरस्ताद् जणिष्यते । बृ०६ उ० जीत० । अलीबचनाख्याद्वारस्य व्याया ( ७७७ ) अभिधानराजेन्द्रः । • जंबू ! वितियं च अभिषवयां अनुगनचचलन नियं जयकरदुहकर अयस कर बेरकरगं अरतिरतिरागदोसमणसंकि लेसविवरणं निपनिपटिसाइजोपबतु ीयजाणिसेचियं निसर्स अपकारगं परमसानुगरहणिनं परपीलाकारकं परमकएहलेससहियं दुग्गतिविशिपायवणं जवपुणजवकरं चिरपरिचितमयं दुरंतं कित्तिये बितिय अहमदारं ॥ 'जम्बू' इति शिष्यामन्त्र वचनम् 'द्वितीयं च' द्वितीयं पुनरा श्रवद्वारम, अलीकवचनं मृषावादः । इदमपि पञ्चनिर्यादशकादिद्वारे तत्र पाशमिति द्वारमायिकवचनस्य स्वरूपमाह-लघुर्गुणगौरवरहितः, स्व श्रात्मा येषां ते लघुस्वकाः, तेभ्योऽपि ये लघवस्ते बघुस्वकलघवः, ते च ते चपलाच, कायादिभिरिति कर्मधारयः । तैरेव भणितं यत्तत्तथा । तथाभयकरं दुःखकरमयशः करं वैरकरं च यत्तत्तथा । अरतिरतिरागद्वेषलक्षणं मनःसंक्लेशं वितरति यत्तत्तथा । भलीकः शुभफलाया निष्फलो यो नितेन्धनच्छादनार्थवचनस्य (सा इति श्रविश्रम्भस्य च श्रविश्वासवचनस्य योगो व्यापारस्तेन बहुलं प्रचुरं यत्तत्तथा । नीचैर्जात्यादिहीनैः प्राय इदं निषेवितं तथा। नृशंसं सुकावर्जितं, निःशंसं वा श्लाधारहितम्, श्र प्रत्ययकारकं विश्वासविनाशकम् । इतः पदचतुष्टयं कण्ठ्यम् । तथा-मवे संसारे पुनले पुनः पुनर्जन्म करोतीति न पुनर्भवकरम् चिरपरिचिगमनादिसंसारेऽज्यस्तम अनुगतमन्यवच्छेदेवानु र विपाकदारुणं द्वितीयमधमेद्वार कीर्तित। युक्तम | एतेन वा Jain Education International अथ यनामेत्यनियमतस्य णामाणि गोणि हुंति तीसं । तं जहा - अलिथं १ स २ अणनं ३ मायाबोसो ४ असंतगं ए म कमवत्युं ६ निरत्ययमवस्थ च ७ विदेसगरहणि जुगं ६ कक्कतकारणाय १० पंचणा य ११ मिच्छा १६५ अलियत्रयण पच्छाकर्म च १२ साती १२१४ उपकूलं च१५ १६ श्रन्नक्खाणं च १७ किव्विसं १८ वलयं १९५ गणं च २० मम्मणं च २१ नूमं २२ नियती २२ प्र पच्चओ २४ असमझो २५ असरसंघचणं २६क्खो २७ अवहीयं २८ उवहित्रसुद्धं २६ अवलोवो तिथि ३० तस्स एपाछि एमाईसि णामधेनाणि ति तीसं सावज्जस्स अलियस्स बइजोगस्स अगाई । " तस्स" इत्यादि सुगमं यावत्तद्यथा । अनीकं १, शतः, शवस्य मायिनः कर्तृत्वात् २, अनार्यवचनत्वादनार्यः ३, मायालक्षणकपायानुगतत्वात् मृषारूपत्वाच्च मायामृषा ४, ( असंतगं ति ) असदद्धनिधानरूपत्वादसत्यम (कूलकयममवत्युं ति) कूटं परवचनायें न्यूनाधिकभाषणं, कपटं भाषाविपर्ययकरणम विद्यमानवस्वनिधेयोऽय यत्र तदयस्तु पदत्रयस्याप्येतस्य कथञ्चि समानार्थत्वेनैकतमस्यैव गणनादिदमेकं नाम है (नि रत्ययमत्ययं वेति निरर्थकं सत्यार्थनिष्कान्तम, अपार्थकम् अपगतखत्यार्थम दहापि द्वयोः समागतया एकतरस्येव म नादेकत्वम 3 ( बिदेसगर िति ) विद्वेषो मत्सरस्तस्माद् गर्हति निन्दति येन, अथवा तत्रैव विद्वेषादू गते साधुनिर्यत्तद्विद्वेष गर्हणीयमिति छ, अनृजुकं वक्रमित्यर्थः ६, कल्कं पापं मायावा, तत्कारणं कल्कं माया पापं च १०, वञ्चनाच ११, मित्राच्या कर्मच) मध्येतिकृया पाकृतं निराकृतं न्या वादनियतत्तथा २२, (सातीति) अनि १२ च् ति) अपसदं विरूपं उत्रं स्वदोषाणां परगुणानां चाऽऽवरणमपच्छत्रम्, उच्चत्रं वा न्यूनत्वम् १४, ( उक्कूलं च सि) उत्कूलयति सम्मादपभ्यंसयति कूलाद्वा वायसरत्वातटा पचहुस्कूलम् । पाठान्तरण- - उत्कूलम् ऊर्ध्व धर्मकलाया यत्तत्तथा २५, आम तस्य पीडितस्येदं वचनमिति कृत्या १६ पाख्या नं चोवारनम असतां दोषाणामित्यर्थः १७वस्य पापस्य हेतुत्वात् १८ वलयमिव वलयं, वक्रत्वात् १६ गनमिव गहने, तस्वात् २० मन्मनमिव मन्मने च, अस्फुटत्वात् २१, ( नूमं ति ) प्रच्छादनम् २२, निष्कृतिर्मायायाः प्रच्छादनार्थे वचनम् २३, अप्रत्ययः प्रत्ययाभावः २४, असमयोऽसम्यगाचारः २५, असत्यमल्लीकं संदधाति करोतीति सत्यमन्यस्तद्भावोऽसत्यसन्धाय २१, विपक्ष:-- त्यस्य सुकृतस्य चेति भावः २७, ( श्रवहीयं ति) अपसदा निन्द्या वास्तदपधीकम पायान्तरे अपणाश्यं 6 - जनादेश मतिगच्छत्यतिक्रामति यत्तदागम २८ । (उहित ) उपधिना मायया असाचयमुपयशुम २९, अवलोपो वस्तुसद्भावप्रच्छादनम्, इत्येवंप्रकारार्थः । अपि ति समुययार्थः ३० ( तस्याणि पचमाि नामधेजाणि हृति तीस सावज्जस्त श्रल्लियस्स वश्जोगस्स अगाइ ति ) इह वाक्ये एवमकरघटना कार्या- तस्यालीकस्य सावधस्य वाग्योगस्य एतान्यनन्त रोदितानि त्रिंशत् एवमादीन्येवंप्रकाराणि चानेकानि नामधेयानि नामानि भवन्तीति ॥ यन्नामेति द्वारं प्रतिपादितम् । श्रथ ये यथा चालीकं वदन्ति तौस्तथा चाऽऽह तं च पुरण वदंति केइ अलियं पावा असंजया विरया कलमकुमलचलनावा कुका लुफा नया-प इस्स For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064