Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 941
________________ (७७१) अलाभपरि (री) सह अभिधानराजेन्द्रः। अलाहि तृविशेषपरीक्षानिरुत्सुकस्य 'अलाभो मे परमं तपः' इत्येवमधि- तैयव जितः। तृतीये प्रहरे बलदेवः । सोऽपि तथैव जितः, कगुणमलान मन्यमानस्याऽझानपीडासहने, पं० सं०४बार । तुर्ये प्रहरे उत्थितं कृष्णं क्रोधपिशाचस्तथैव प्रोक्तवान्। कृष्णः स चैवम्-याचितालाभे सति प्रसन्नचेतसैवाविकृतवदनेन प्र- प्राह-मां जित्वा मत्सहायान् भक्कय । ततो यथा यथा कोथवितव्यम् । आव०४०। तमुक्तम् पिशाचो युध्यति तथा तथा कृष्णः-'अहो ! बलवान् एष म" परात्परार्थ स्वार्थ वा, सभेताऽन्नादिनाऽपि वा। ब्लः' इति तुष्यति। यथा यथा कृष्णस्तोषवान् भवति तथा तथा मायेन्न लाभाद् नालाभाद्,निन्देत्स्वमथवा परम्"शध०३अधिः पिशाचःक्षीयते । एवं कृष्णेन पिशाचः सर्वथा कीणः स्ववन“परकीयं परार्थ च, लज्येताऽन्नादिनैव वा। मध्ये किप्तः। प्रभाते तदङ्गानि राष्ट्वा कृष्णेनोक्तम्-किमेतद्भवतां जा. लम्धे न मायेद् निन्देद् वा, स्वपरान् नाप्यमानतः " ॥१॥ तम। ते सर्वेऽपि रात्रिवृत्तान्तं प्राहुः । कृष्णेन स्ववस्त्रमण्यादाश्रा० म०वि०। कृष्य दर्शितः। एवं कृष्णवद् यस्तोषवान् भवति सोऽवानपरीप्रवृत्तेच कदाचित् लाभान्तरायदोपतो नसभेतापीत्व- पहं जेतुं शक्नोति। लाभपरिषदमाह अथ द्वितीयं लोकोत्तरं दणदणकुमारकथानकं कथ्यते-कस्मिपरेसु घासमेसेज्जा, भोयणे परिनिहिए । श्चिद ग्रामे कोऽपि कृशशरीरी कुटुम्बी (पाराशरो विप्रः) बसति सके पिंमे अलके वा, पाणुतप्पेज्ज संजए ॥१॥ स्म। अन्येऽपिबहवस्तत्र कुटुम्बिनो वसन्ति स्माधारकेणतेराजअजेवाहं न लग्जामि, अवि लाभो सुए सिया।। वेर्षि कुर्वन्ति स्म। राजसत्कपञ्चशतहलानि वाहयान्ति स्म। एक दातस्य शशरीरिणः पञ्चशतहलवाहनवारका समायातः, तेन जो एवं पमिसंचिक्खे, अलाभो तं न तज्जए॥५॥ चवादिता वृषनामभकपानवेलायामप्येकोऽधिकचाचो दापितः। प्रा० चू०४ ०। तदातरायं कर्म बरूम,ततोमृत्वाऽसौ बहुकालामतस्ततःसंसा(परेसु इत्यादि) परेष्विति गृहस्थेषु प्रासं कवसम, अनेन रे परिभ्रम्य कस्मिंश्चिद्भवे कृतसुकृतवशेन द्वारिकायां कृष्णवाच मधुकरवृत्तिमाह । एषयेद्वेषयेत्, तुज्यत इति भोजनमो- सुदेवस्य पुत्रत्वेन समुत्पन्नः। ढण्ढपेति तस्य नाम प्रतिष्ठितम् । दनादि, तस्मिन्परिनिष्ठिते सिद्धे मा उत्प्रथमगमनात्तदर्थ पा- स दराढणकुमारः श्रीनोमपावें अन्यदा प्रबजितः। लानान्तकादिप्रवृत्तिः, ततश्च लब्धे गृहिभ्यः प्राप्ते, पिरामे पाहारेऽलब्धे रायवशान्महत्यामपि द्वारिकायां हिण्डमानो न किञ्चिदनादि वाप्राप्ते नानुतप्येत संयतः। तद्यथा-अहो! ममाधन्यता, यदहं लभते, यदि कदाचिल्लभते तदा सर्वथाऽसारमेव । ततस्तेन न किञ्चिल्लने । उपलकणत्वात्-सब्धे वा लब्धिमानहमिति न | स्वामी पृष्टः। स्वामिनातुसकलः पूर्वभववृत्तान्तः तस्य कथितः। येत् । यद्वा-लब्धेऽप्यलोऽनिष्टे वा संभवत्येवानुताप इति . तेन चाऽयमनिग्रहो गृहीतः-परलाभो मया न प्रायः। अन्यदा त्रार्थः। किमालम्बनमालम्ब्य नानुतप्येत,त्याह-(अज्जेवेत्यादि) | धासुदेषेन स्वामिना इति पृष्टम-भगवन् ! एतावत्सु भ्रमणसअद्यैवास्मिन्नेवाइम्यहं न लन्नेन प्राप्नोमि । अपिः संभावने संभा- | हस्रेषु को दुष्करकारकः । स्वामिना ढएढणर्षिरेव दुष्करकाव्यते-पतल्लाभःप्राप्तिश्चश्वः आगामिनि दिने,स्यादवेत् । उपल- रक ति उक्तम् । कृष्णेनोक्तम्-स श्दानी कास्ति । स्वामी कणत्वात् इव इत्यन्येयुरन्यतरधुर्वा मां स्यादित्यनास्थामाहाय प्राह-वं नगरं प्रविशन् तं उदयसि । हष्टः कृष्णः श्रीनेमिजिनं एवमुक्तप्रकारेण(पमिसंचिक्खे त्ति)प्रतिसमीकते अदीनमनाःस- प्रणम्य सस्थितः। पुरद्वारे प्रविशन् तं साधु रवान्, हस्तिस्कअलानमाश्रित्यालोचयत्ति,अलाभोऽलाभपरीवहः,तं न तर्जयति ग्धादुत्तीयं कृष्णस्तं वचन्दे । तेन धन्द्यमानोऽयं साधुरेकेनेत्येन नाभिनवति, अन्यथा नूतस्त्वनियत इति भावः॥ उत्त०३०॥ दृष्टः। चिन्तितं च तेन-अहो! एष महात्मा कृष्णेन यन्यते । एवं मथ 'नाणुतप्पेज संजये ति 'सूत्रावयवमर्थतः चिन्तयत एव तस्य गृहे ढएढणर्षिः प्रविष्टः। तेन मोदकैःप्रतिस्पृशन्नुदाहरणमाह लाभितः। ततः स्वामिसमीपे गत्वा पृच्छति-मम लाभान्तरायः जायणपरीसहम्मी, बलदेवो इत्थ होइ श्राहरणं । क्षीणः । स्वामिना उक्तम्-एप वासुदेवलानः । मम परलाभोन किसिपारासर ढंढो, अलाभए हो उदाहरणं ।। ५० ॥ | कल्पते प्रत्युक्त्वा नगरादू बहिर्गत्वा उचितस्थगिमले मोदकान् विधिना परिष्ठापयन् गुजध्यानारोहण केवली जातः । एवमन्यैउत्त० नि०१खाएड । रपि भलानपरीषहः सोढव्यः । अलाभात् अनिष्टाहारसाभात, याचापरीष बलदेवोऽत्र भवत्याहरणमुदाहरणम् । कृषिप्रधा अस्याहारप्रान्ताहारभोजनात शरीरे रोगा उत्पद्यन्ते,मतो रो. नः पाराशरः कृषिपाराशरो, जन्मान्तरे (ढंढ इति) ढएढणकु- गपरीषहोऽपि सोढव्यः। उत्त०२०। मारोऽलाभकेऽनाभरीबहे भवत्युदाहरणमिति गाथाऽक्तरार्थः । अलाय-अन्नात-नक। उल्मुके, ०५ उ० । का० । जी० । भावार्थस्तु संप्रदायादवसेयः । उ० ३ ०। प्रशाादश स्था। अग्रभागे ज्वलत्काठे, नं0। अत्र अलाभपरीषहे कथाद्वयम-लौकिकं १, लोकोत्तरंच। अलावमिसक-अनावतंसक-न० । मलादेष्या भवने,का० २४०। तत्र प्रथम सौकिकं कथानकं कथ्यते-एकदा कृष्णः १, बलदेवः २, सात्यकिः ३, दारुका ४, एते चत्वारोऽप्यश्वापहता अटव्यां अलावु-अलाबु-न० । “यो वः" ७।२ । २३७ । इति सूत्रण घटवृकाधो रात्रौ सुप्ताः, आद्ये प्रहरे दारुको यामिको जातः, बस्य वः। प्रा०१पाद । तुम्बे, जं० ३ वक्क० । "अलावुगा ण अन्ये त्रयः सुप्ताः तदानीं क्रोधपिशाचः तत्रायातोदारुकंप्रत्या- प्ररिज्जति " नि००१ उ०। ह-अहमेतान् सुप्तान साम्प्रतं भकयामि, यदि तवैषां रकणेश- अनाहि-अव्य० ।" अलाहिइति निवारणे" ८।२।१६। क्तिस्ति तदा युद्धं कुरु। दारुकणोक्तम्-बाढम्। ततो लग्नं युरूम। प्रबाहि ति निवारणे प्रयोक्तव्यम् । “मलाहि किंवाउपण यथा यथा दारुकस्तं पिशाचं हन्तुं न शक्नोति तथा तथा तस्य मेहेण" प्रा० २ पाद। क्रोधो वर्कते। तथा च दारुकस्य न युद्धसाभो जाता,पराभूत पव मलम-अव्या पर्याप्ती, मलमत्यथै पर्याप्तः शक्तः भ०१५ .दारुका सुप्तः । द्वितीये प्रहरे सात्यकिकत्थितः। क्रोधपिशाचेन । शु०१०। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064