Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 842
________________ अप्पाहार मित्रा एकक मुद्रपूरकत्वादाहारः कुकुटयकम नस्य प्रमाणतो मात्रा द्वात्रिंशत्तगांशरूपा येषां ते कुकुयएकक प्रमाणमात्राः । अतस्तेषामयमभिप्रायः- याचान् यस्य पुरुषस्याहारस्य द्वात्रिं शतमो भागस्तत्पुरुषापेकया कवलः । इदमेव कवलमानमाप्रसिद्धादिमानहानिकार शता कवलैः प्रमाणप्राप्ततोपपन्ना स्यात्, नहि स्वनोजनस्यार्द्ध उक्तवतः प्रमाणप्राप्तत्वमुपपद्यते । प्रथमव्याख्यानं तु प्रा भवतीति गम्यम । श्रथवाऽष्टौ कुकुटधडकप्रमाणमात्रान् कवलानाहारमाहारयति कुर्वेति साधौ अल्पाहारः स्तोकाहारः, आहारचतुर्थांशरूपत्वात्तस्य । भ० ७ [झा० १ ० | २ | आचा०| (अल्पाहारस्य प्रियाणि विषयेषु न वर्तन्त इति 'जिणकशब्द ) अप्पाद्दिगरण - अल्पाधिकरण- पुं० । श्रल्पमविद्यमानमधिकरणं स्वपकपरपक्ऋविषयो यस्य तत्तथा । स्था० ६ ० १० ० निष्कल, स्था०८ ग० । i - - ( १६७३ ) अभिधान राजेन्द्र | यस्मिन् - अर्पित प्राकृतसुतेन डीफिते उ० ३०हिते, न० श० ७ ० । ढौकिते, विपा १० २ श्र० । विशेष०१०० मि विसेस सामग्रपि नवरस " विशे० " जा यमदेव व्यमर्पितं प्रतिपादयितुमभीष्टम् । सम्म० १ काण्ड ॥ अनि कम भयकृता Jain Education International पेच्छत्रि० या स्तोका धर्मोपकरणशामि - मात्रविषयत्वेन तु सत्कारादिकामही अपशब्द स्याभाववाचित्वेनाविद्यमाना इच्छा वावा यस्येत्यल्पेच्छः । उत्त० ३ श्र० । श्रमहेच्छे, श्र० । धर्मोपकरणमात्रधारिणि, उत्त० २० न्यूनांदरताऽदारपरित्यागिनि ००यस्तो परिप्रारम्भेष्पिकरसिप तथा सूत्र० २ ० २ श्र० । मणिकनकादिविषयप्रतिबन्धरहिते, जी० ३ प्रति० । तं० | जं० । अणिय अभिय-प्र० प्रियस्याभावोऽप्रियम् विदुःखासिकायाम, सूत्र० १ ० ४ ० १ ० । न प्रियमप्रियम् । प्रीतिहेसौ ०१० ५ ० ० प्ये स० यदि तामुत्पादयति प्रति प्रेमाचि- श्रु० ८ ६ ० । 1 बये, स्था० ० ठा० । “अणिट्टा अकंता अपिया श्रमन्ना - अप्पुल्ल-आत्मीय - त्रिः । श्रात्मनि भवम् । मणा एका " विपा० १ ० १ ० । “कोहं असचं कुविजा, धारिजा पियमप्पियं । " अप्रियमपि कर्णकटुकतया तदनिटमपि, गुरुवचनमिति गम्यते । उत्त० १ श्र० । - (अप्पा) माधु-अप्पसर-अ - क्तः । अल्पीकृते, "मृया न चक्रेऽल्पितकल्पपादपः " वाच० । पियकारिणी अत्रियकारिखी निवेदनाद रूपाय भाषायाम अधिकारिणिव भासं ग ना सया सपुज्जो " दश० ६ ० ३ उ० । पिय अर्पितनय० विशेष्यति शेषः, तद्वादी नयोऽर्पितनयः । विशेष एवास्ति न सामान्यमिति समयप्रसिद्धे नये, विशे० । सम्म० । चितामभिगता श्री० [अमेमदेतुतायाम,२०६०३७० अप्पियववहार-अर्पितव्यवहार- पुं० । श्रर्पित इति व्यक्दारो १६६ .. अयोग माया समाः। अपनानामतायिकादिनावः | स्वाधार भाववति ज्ञाताऽयमित्यादिनादिरूपं बधमादायारण वक्त्रा स्थापित व्यवहारे. उत्त० १ अ० । 33 प्रियाः। दुःखहेतुनिवार के "मध्ये पाणापियाडया मुह साया पृक्परिकृला श्रपियवा धात्रा० ६२०२८० ३७० । यदि आ तवमिन ० ० ० । अपडाइ (ए) अयोध्यायिन पेपोन्थायी प्रयोजनेऽपि पुनःपुनरुस्थानी उस १ "अणुट्टाई निरुनिकु"०० पुत्तिंगपणगद्गमट्टियामक ममताण अल्पोनिङ्गपनकोडक मृत्तिकामर्कटसन्तान त्रि । उत्तिङ्कपनकोवक मृत्तिका मर्कटसवानरहिने, तोतिङ्गः पिपीलिकनकपनको म्याद युद्धविशेषता विकायाकृता मृतिका म कंसन्तानको बूतातन्तुजालम् । श्रात्रा ० १ श्रु० ८ श्र० ६ उ०। माया-अयम्पादक-शि०० १ अपिया पियान यथा जीवव्यम. किंविधम ?, संसारीनि संसाधित्र सरुपमपि पञ्चेन्द्रियम् तदपि नररूपमित्यादि । श्रनपिनमविशेतमेव यथा जीवद्रव्यमिति । ततश्वापितं च तदपि न्यपितापित नवतीतिशेषकरूपानु गंभेद, स्था० १० २ अपीकय-ग्रात्मीकृत त्रि । श्रासना गाढतरमागृहने, " प -! 1 64 हस्वः संयोगे " ||G|१|८४॥ भस्मात्मनोः पो वा ॥ २७ ॥ इति त्मस्य पः। "श्रनादौ " ॥२६॥ इति पः। "डिलमुलौ भवे ॥ १६३॥ इति सूत्रेण उल्ल प्रत्ययः । आत्मनि नये. प्रा० २ पाद । अरस्तु अल्पोन्सुक्य ००० अत्सुके, झा० १ अ० । श्रविमनस्के, श्राचा० २ ० ३ ०३ ३० । अप्पो देशी-पुं० २००१ वर्ग अपो-मोपालम्भ-पुं० [हितेत्यर्थः । उपालम्भ विनेयस्याविनिपातः अविधिप्रवृत्तस्य शिष्यस्य गुरुणा मार्गे स्थापनाय उपालम्भे, ( तीर्थकृता ) अप्पोलं ननिमित्तं पदमस्स णायज्जयणस्स श्रयमपत्ति बेमि " ० १ ० । अप्पोन देशी-त्रिवेप्पो म ए पनि हारि ३० नि०यू० । अप्पोवगरण संधारण भोकर सन्धारयमेयोपकरणे सन्धारणीये. षो० १ वि० ॥ पोत्रत्ति - श्रल्पोपधित्व - न० । अनुपयुक्त स्तोकोपधिसेविग्वे, दश० २ ० ॥ अप्पोस अन्यावश्याय- त्रि० । अधस्ननोपरितनःवश्यायत्रिस्वर्जिते, आचा० श्रुः ८ श्र० ६ ० । - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064