Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 864
________________ ( ६६५ ) अभिधानराजेन्द्रः । अब्भुट्ठाण सन् गुर्वादीनां नाभ्युत्तिष्ठति तं दण्डः प्रायश्चित्तलक्षणो दीयमानः पालयति, चञ्चलत्वमपनयतीत्यर्थः । अपि च , जता त्या पावर वालो वि पयएए दोसे । दार्णि स्वर्ण, पमाइ रक्खरणा सेसे ॥ बालस्यापि गुरुके प्रायश्चित्ते दत्ते सति शेषसाधवश्चिन्तयेयुःयदि तावदयं बालोऽपि प्रपूर्ण के अनयुत्थानमा ल के स्वल्पेऽप्यपराधे एवं दरामस्थानं प्राप्नोति । (हणु दा ति) तत इदानीमस्माकं प्रममन्युत्थाने प्रमादं कर्तुमहमनुचितमिति शेषसाधुवर्गस्यापि रक्षणं कृतं भवति । आह-अभ्युत्था 'नमकुर्वतामात्मसंयमयोस्तावत्काचिदपि विराधना नास्ति ततः किं कारणमेवमेवं प्रायश्वितं दीयते । उच्यते दितो बुबखर, अस्तुति नह गुणो पत्तो सम्हा सयन्दो, पानुशओ गच्छ आयरियो | पूर्वमाचार्थमनुष्ठिर भगवता माहामतिक्रामति । तथाचात्र करके दासेन दृष्टान्तः-" एगो राया, से केण दुक्खरएणं श्रारादिश्रो । रन्ना से पट्ट बंधिउ पहाणं रज्जं दिनं । तत्थ दंभ भोश्याश्णो दुअक्खरो ति काचं परिभावेणं तस्स - प्राणाश्यं न करेति । ताहे तेरा इंडिया, मारिया , जेबिया ते अति तेसिस परितुद्वेण रवि भागो दिनो " । अथार्थीपनयः - यथा तैरभ्युत्तिष्ठद्भिरिह लोके गुणः प्राप्तः तथा साधवोऽपि प्राघूर्णकमाचार्यमभ्युत्तिष्ठन्त इह परत्र च गुणानासादयन्ति तस्मात्प्राघूर्णक आचार्यः सकमेनापि गान्युत्पाताः । अमेव शतं व्यास्यानयति आराहितो रज्ज सपट्टबंधं, कासी य राया उ दुवक्खरस्स । सासमा सुकुमादी, नाईति ते प से दिया । श्राराधितः केनापि गुणविशेषेण परितोषं प्रापितः सन् राजा द्राक्षरकस्य पट्टबन्धं राज्यमकार्षीत् पचन्धपतिं विदि तवानिति भावः । ततः तं द्वाकरकराजं राज्यं प्रशासतं कु मायनांबिन्ते वयं कुलीनाः अयं तु हीनकुलोत्पन्नः आदिशब्दाद् वयं प्रधानपुरुषाः, अयं पुनः कर्मकर इत्यादि परिभययुद्ध्या नाज्युस्थानादिकमादरं तस्य कुर्वन्ति ततः ते तेन शका विनीताः शिक्षां प्रापिताः, 'विनयः शिक्षाप्रणत्योः ' इति वचनात् । कथं शिक्षिताः ?, इत्याहसम्पस हाउ निजूदा मारिया प विवदंता । जोगे संविनता अझ अपुणा ने छ । सर्वस्वमपहृत्य ते स्थनगरान्निर्गुडा निष्काशिता येत निष्काश्यमाना विषदले किमस्माभिरपराद्धं यो यो करको भविष्यति तस्य तस्य किं वयमज्युत्थानं करिष्यामः ?, इत्यादि कलायन्ते ते विवदमाना मारिताः। येतु तत्र त्यानादिकारिणाऽवणा गर्वितास्ते भोगे संविभक्ताः रा ज्यभोग संविभागस्तेषां कृतः । एष दृष्टान्तः । Jain Education International अयमर्थोपनय: हिराया तित्थयरो, इयरोज गुरू उ होइ नायव्वो । साहू जहा व दंमिय, पसत्यमपसत्यगा ढोति ॥ यथा अधिराजो मौलपृथिवीपतिः, तथा तीर्थंकरः, यथा इतरो दधक्करकराजः, तथा तीर्थकराधिराजेनैवानुज्ञाताचार्यः पदपट्टबन्धमतिगणाधिपत्यराज्ये गुरुराचार्यो ज्ञातव्यो नवति । यथा च ते प्रशस्ता प्रशस्तरूपा दलिकास्तथा साधवोऽप्युनयस्वनावा भवन्ति । अन्नद्वाण तत्र जह से अहंता दियसम्यस्सा उ क्वमाजागी । इया आयरियं प्रशुहिंतान बोच्छेदो ॥ यथा ते दकटभोजिकादयो द्व्यकरकनृपतिमनुतिष्ठन्तो ह सर्वस्यापदिकस्य दुःखभागिनः संजाताः। इत्येवमासार्यमप्यनुष्ठितां दुर्विनीतखानाने उपलक्षणयादर्शना रित्रयोश्च व्यवच्छेदो भवति । ततश्चानेकेषां जन्मजरामरणादिदुःखाना मानोगिनस्ते संजायन्ते एषोऽप्रशस्तोपनयः । अथ प्रशस्तोपनयः 5 उट्ठा सिज्जासमाइएडिं, गुरुस्स जे होंति सयाऽणुकूला । नवी ह ते गुरू उ, संगिएडई देइ य तेसिँ सुत्तं ॥ उत्थानं - गुरुमागच्छन्तं दृष्ट्वा ऊर्ध्वं भवनं, शय्या सुन्दरावकाशे गुरूणां संस्तारकरचगम आसनमुपयेम दिरचनम् । यद्वा- (सेखासणं ति ) गुरूणां शय्याया आसनाच नीचतरशय्यासनयोराश्रयणम् । आदिशब्दाद अतिप्रग्रहणादि परिषदः । एवमादिभिर्विनयनदेय शिष्या सदैव गुरोरनुकृ नवन्ति तान् विनीतान् ज्ञात्वा अथानन्तरं गुरुः संगृह्णाति । मयैते सम्यकृपालनीया इत्येवं स्वीकरोति सूच तेषां प्रयच्छति, ततश्च ते श्ह परत्र च कल्याणपरम्परानाजनं जायन्ते । For Private & Personal Use Only अथ प्रशस्तोपनयं विशेषतो नावयन्नाहपज्जायनाईत य वृद्धा, जयभिमा सीससमिकिमंता । कुष्यंतऽय अह ते गणाव, निज्जूहई नो य ददाइ सुत्तं ॥ पर्यायतो ये वृद्धास्ते अवमराशिकोऽयमिति बुद्ध्या जातिम धिकृत्य से वृद्धा, परिषर्षजन्मपर्याया इत्यर्थः सेोम ति बुद्ध्या, तरच तमकृत्ये वृद्धास्ते स्था, जात्यन्विता विशिष्टज्ञातिसंता ही मस्या, शिष्यसमृद्धिमन्तः परिवार संपता परिवारोऽय मिति बुख्या, गुरोरवामनभ्युत्थानलक्षणां कुर्वन्ति । अथैवमवज्ञाकरणानन्तरं गुरुस्तान् स्वगच्छनगरान्निर्यूहति पाक्षिकत्वादिभिः कारणैर्नियतुं न शक्यन्ते तेषां भोगविकल्प न प्रयच्छति। एवं तावन्याकमाचायेमङ्गीकृत्याभ्युत्थानानभ्युत्यानयोर्गुणदोषा उपयर्थिताः । ये च अथ सामान्यतो गडमध्ये स्थितस्यैवाचास्यानाने दोषमाह- मन्त्य पोरिसीए, लेवे पमिलेट आइयण पम्ये । पयन गिला तह - राम सम्मेसि ठाणं ॥ मायामागतं दृङ्गा गच्छसाधवो मध्यस्थास्तिष्ठन्ति ततः www.jainelibrary.org

Loading...

Page Navigation
1 ... 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064