Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 929
________________ अरहस्मय अनिधानराजेन्द्रः। थरहालय विकते तुग्ने भ्रवौ प्रहसिते प्रचलिते प्रपतिते च यस्य स्फु-| मारुतो वायुनिरो निर्भरः, खरपरुषोश्यन्तकर्कशः, शुषिलिङ्गवत खद्योतकवच दीप्तश्चक्षुरागच यस्य तत्तथा । " पण रयोरन्ध्रयोर्यत्र तत्तथा । तदेवंविधमवलुग्नं च वकं नासिकाच्चमाणं " इत्यादि विशेषणपञ्चकं प्रतीतम् । (नीलुप्पलेत्या पुटं यस्य स तथा तम् । इद च पदानामन्यधानिपातः प्राकृतदि) गवलं महिषशृङ्गम् । अतसीमासवकदेशप्रसिद्धो धान्य. स्वादिति । घाताय पुरुषादिवधाय, घाटाभ्यां या मस्तकावयव. विशेषः । [खुरहारं ति ] तुरस्येव धारा यस्य स तथा तम विश्वेषाभ्याम, सद्भटं विकरालं रचितम, अत एव भीषणं मुखं सिं, खड़, रोह्यतितीक्ष्णधारो भवति, अन्यथा केशानाममु यस्य स तथा, तमा कलमुखे कर्णशकुल्यो कर्णावयवी ययोएम्नादिति कुरेणोपमा खड्गधरायाः कृतेति । अभिमुखमाप स्तौ तथा तौ च महान्ति दीर्घाणि विकृतानि सोमानि ययोस्ती तत्पश्यन्ति । सर्वेऽपि सांयात्रिकाः, तत्रानिकवर्जा यत्कुर्वन्ति तथा तौ च (संस्बालगं ति) शलवन्तौ च शडयोरक्तिप्रत्यासतद्दर्शवितुमुक्तमेवंपिशाचस्वरूपं सविशेषम् । तेषांतदर्शन चानु मावयवावशेषयोरालगौ संबद्धावित्येके, लम्बमानौ च प्रलम्बी, वदन्निदमाह-[तए णमित्यादि ] ततस्ते अहंकवर्जाः सां चलितौ च चसन्तौ कर्णो यस्य स तथा, तम् । पिङ्गले कपिसे यात्रिकाः पिशाचरूपं वक्ष्यमाणविशेषणं पश्यन्ति,दृष्ट्वा च बहू दीप्यमाने जास्वरे लोचने यस्य स तथा तम् । भृकुटिः कोपनामिन्द्रादीनां बहुन्युपयाचितशतान्युपचिन्वन्तस्तिष्ठन्तीति स- कृतविकारः, सैव तमिद्विद्युद्यस्मिंस्तत्तथा, तथाविधम् । पानामुदायार्थः । अथवा-"तए णं ते अरहमगवजा" इत्यादि गमान्त- न्तरेण-कुटितं कृतनुकुटिलं लबाट यस्य स तथा, तम् । नररम "पागासे देवयाओ नच्चंति" इतोऽनन्तरं कष्टव्यम् । अत शिरोमालया परिणकं वोष्टितं चिहूं पिशाचकेतुर्यस्य स तथा, एव वाचनान्तरे नेदमुपलभ्यते । उपमन्यते चैवम्-"अनिमुहं तम् । अथवा-नरशिरोमालया यत्परिण परिणहनं तदेव चिह आवयमाणं पासंति, तए णं ते अरहन्नगवजा नावावाणियगा यस्य स तथा तम् । विचित्रैबहुविध!नसैः सरीसृपविशेषैः भीया" इत्यादि । [तत्र तालपिसायं ति] तालवृत्ताकारोऽति- सुबद्धः परिकरः सन्नाहो येन स तथा तम् । (अवहोसंत त्ति) दीर्घत्वेन पिशाचस्तालपिशाचः, तम् । विशेषणद्वयं प्रागिव । अवघोलयन्तो डोलायमानाः,[पुष्पुयंत त्ति ] फूत्कुर्वन्तो ये सर्पा [ फुट्टसिरं ति] स्फुटितमबन्धनत्वेन विकीर्ण शिर इति शि- वृश्चिका गोधा बन्कुरा नकुलाःसरटाश्च तैर्विरचिता विचित्रा वि. रोजातत्वात्केशा यस्य स तथा तम् । भ्रमरनिकरवत वरमाप- विधरूपवती वैकक्षणोत्तरासङ्केन मर्कटबन्धेन स्कन्धसम्बनमाराशिवत् महिषवञ्च कासको यः स तथा तम्, भृतमेघवर्णम्, त्रतया वा मालिका माला यस्य स तथा तम । जोगः फणः तथैव शूर्पमिव धान्यशोधकनाजनविशेषवन्नखा यस्य स शू- स को रौद्रो ययोस्तो,तथा तौ च कृष्णसौ च तौ च तौ धमधपनखस्तम् । फालसदृशजिह्वमिति-फासं द्विपश्चाशत्पलप्रमा- मायमानौ च तावेव लम्बमानौ कर्णपूरी कर्णान्तरणविशेषौ यणमोहमयो व्यविशेषः, तच वहिप्रतापितमिह प्राह्यम, तत्सा- स्य स तथा तम् । मार्जारशृगालौ लगितौ नियोजितौ स्कन्धधयं चेह जिह्वाया वर्णदीप्तिदीर्घत्वादिभिरिति । लम्बोष्ठं प्रती- योर्येन स तथा तम् । दीप्तं वीप्तस्वरं यथा भवत्येवं (घुग्घुयंत तम् । धवलानिर्वृत्तानिरश्लिष्टाभिर्विशरत्वेन तीक्ष्णाभिः, स्थि- | सि) घूत्कारशब्दं कुर्वाणो यो चूकः कौशिकः स कृतो विहितः राभिनिश्चलत्वेन, पीनाभिरुपचितत्वेन, कुटिलान्निश्च वक्रतया, (कुंजल ति) शेखरका शिरसि येन स तथा तम् । घण्टानां रदंष्ट्राभिरवगूढं व्याप्तं वंदनं यस्य स तथा, तम्। विकोशितस्या वः शम्नस्तेन भीमो यः स तथा स चासौ जयंकरति, तं, कापनीतकोशकस्य, निरावरणस्येत्यर्थः । धारास्योधाराप्रधानख तरजनानां हदयं स्फोटयति यः स तथा, तम् । दीप्तमहासं अयोर्यद् युगलं द्वितयं तेन समसदशावत्यन्ततुल्ये तनुके प्रत घण्टारवेण भीमादिविशेषणविशिएं विमुञ्चन्तं वसारुधिले, चञ्चलं, विमुक्तस्थैर्य यथाभवत्यविश्रममित्यर्थः । गलन्त्यौ रपूयमांसमसमलिना (पोचल त्ति) विलीनाच तनुः शरीरं यरसातितोल्याद् सालां विमुञ्चन्त्यो रसलोले प्रत्यरससम्पटे स्य स तथा तमन्नासनकं विशालकसं च प्रतीते । (पेच्चंत चपले चञ्चले फुरफुरायमाण प्रकम्पे निर्मालिते मुखानिष्काशिते ति) प्रेक्ष्यमाणा दृश्यमानाः,अभिन्ना अखपमा नखाश्च मुखं च अग्रजिहे जिह्वाने इत्यर्थः, येन स तथा, तम् । (मवत्थियं नयने च कौँ च यस्यां सा तथा, सा चासौ वरव्याघ्रस्य चित्रा ति) प्रसारितमित्येके । अन्ये तु यकारस्यामुप्तत्वात् 'अवयत्यि. कर्बुरा कत्तिश्च चर्मेति सा तथा, सैव निवसनं परिधानं यय' प्रसारितमुखत्वेन दृष्टं दृश्यमानमित्याहुः। (महवं ति) महद् | स्य स तथा तम् । सरस रुधिरप्रधानं यजचर्म तहिततं घि विकृतं बीभत्सं लालाभिः प्रगलत् रक्तंचतालु काकुदं यस्य स स्तारितं यत्र तत्तथा। तदेवंविधं (ऊसवियं ति ) सव्रितमूकीतथा तम् । तथा हिङ्गबकेन वर्णकद्रव्यविशेषेण सगर्भकन्दरस- कृतं बायुगसं येन स तथा तम् । ताभिश्च तथाविधानिः, स. कणं वित्रं यस्य स तथा, तमिव । (अंजणगिरिस्स त्ति) विभ रपरुषा अतिकर्कशाः, अस्निग्धा स्नेहविहीनाः, दीप्ता ज्वलतिविपरिणामादजनगिरि कृष्णवर्णपर्वतविशेषम् । अथवा स्यचोपतापहेतुत्वात् । अनिष्टा अनभिलाषाविषयभूताः, - 'अवस्थियेत्यादि' 'हिंगुलुयेत्यादि' च कम्मंधारवेणैव वक्ष्यमा शुनाः स्वरूपेण, अप्रिया अप्रीतिकरत्वेन, अकान्ताश्च विस्वरजवदनपदस्य विशेषणं कार्यम् । यस्य तमित्येवंरूपश्च वाक्यशेषो खेन यावाचस्तानिस्तान कुर्वाणं प्रस्यन्तं तर्जयन्तं वा पकएल्यः। तथा अग्निज्वाला उफिरवदन यस्य स तथा तम् । श्यन्ति स्म। पुनस्तालपिशाचरूपं(एज्जमाणं ति)नावं प्रत्यागच्छ(मानसियत्ति) संकुचित यदकचर्म जलापकर्षणकोशस्तद्वत ।। न्तं पश्यन्ति । (समतुरंगमाणांति)प्राश्लिष्यन्तः स्कन्दः कार्तिके(कृत्ति) अपकृष्टावपकर्षवन्ती संकुचितौ गएडदशौ यस्य स यः, रुद्रः प्रतीतः, शिवो महादेवः, वैश्रवणो यवनायकः, नागो तथा, तम् । अन्ये वाहुः-पाचूषितानि संकुचितानि अक्षाणी भवनपतिविशेषः, नूतयका ब्यन्तरभेदाः, आर्या प्रशान्तरूपाः, क्रियाणि चर्म च श्रोष्ठौ च गएमदेशौ च यस्य स तथा तम् । दुर्गा कोवृक्रिया,सैव महिषारूढरूपा पूजाऽज्युपगमपूर्वकाणि प्राचना हस्वा (चिविम त्ति) चिपिटा निम्ना 'वंका' वक्राभग्नेव | र्थनानि उपचाचितान्युपचिन्वन्ते । उपाचिन्वन्तो विदधतस्तिष्ठजना, अयोधनकुट्टितेवेत्यर्थः, नासिका यस्य स तथा, तम् । ति स्मेति । अईनकवर्जानामियमितिकत्र्तव्यतोक्ता। अधुनाहरापादागतः (धमधमंत त्ति) प्रबनतया धमधमेति शब्दं कुर्वाणो। नकस्य तामाह-" तए णमित्यादि " । ( अपत्थियपत्थिय Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064