Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 932
________________ अरिहनेमि अभिधानराजेन्द्रः। अरिट्टनेमि तदनु शीघ्रमासश्चत नोमिनं, कनकङ्गजघुसणाविः "॥१॥ ततोऽपि किं देवर ! मूढहक् त्वम्" ॥ ७ ॥ तथा रुक्मिणीप्रमुखगोपिका अपि ज्ञापितवान् , यदयं नेमिनि: बदमणाऽप्यवोचत्शकं क्रीडया पाणिग्रहाभिमुखीकार्यः । ततश्च ता अपि "स्नानादिसाङ्गपरिष्क्रयायां, "काश्चित केसरसारनीरनिकरैराच्छोटयम्ति प्रर्नु, विचकणःप्रीतिरसाभिरामः । काश्चिद् बन्धुरपुष्पकन्फुकनरैर्निनन्ति वक्तःस्थले। विनम्नपात्रं विधुरे सहायः, काश्चित्तीदणकटाकक्ष्यविशिखैर्विद्धयन्ति नमोक्तिभिः, कोऽन्यो भवेन्नूनमृते प्रियायाः" ॥८॥ काश्चिकामकलाविनासकुशला विस्मापयाञ्चक्रिरे" ॥१॥ सुसीमाऽप्यवादीतततध "विना प्रियां को गृहमागताना, "तावत्यः प्रमदाः सुगन्धिपयसा स्वर्णदिश्टङ्गीनृशं , प्राघूर्णकानां मुनिसत्तमानाम् ॥ मृत्वा तज्जन्मनिर्भरैः पृथुतरैः कर्तुं प्रतुं व्याकुलम् । करोति पूजाप्रतिपत्तिमन्यः?, प्रावर्तन्त मिथो इसन्ति सततं क्रीमोल्लसन्मानसा कथं च शोभा लभते मनुष्यः?" ॥९॥ स्तावयोमनि देवगीरिति समुद्ता श्रुता चाखिलैः॥२॥ एवमन्यासामारी गोपालनानां वाचोयुक्त्या यदनामाग्रहाच मुग्धाः स्थ प्रमदाः ! यतोऽमरगिरौ गीर्वाणनाथैश्चतु मौनावझम्बितमपि स्मिताननं जिनं निरीक्ष्य, “अनिषिरूमनुमपष्टया योजनमानवक्त्रकुहरैः कुम्भैः सहस्राधिकैः। तम्" इति न्यायाद् नेमिना पाणिग्रहणं स्वीकृतमिति ताभिर्बाडबाल्येऽपि स्नपितो य एष भगवान्नाभून्मनागाकुलः, मुद्घोषितम, तथैव जनोक्तिरिति । ततः कृष्णेनोग्रसेनपुत्री राकर्तुं तस्य सुयत्नतोऽपि किमहो! युप्माभिरीशिष्यते?" ॥ ३ ॥ जीमती मागिता , लग्नं पृष्टं, क्रोटिकनामा ज्योतिर्वित प्राहततो नेमिरपि हरिं ताश्च सर्वा जलेराच्छोटयति स्म , कमस- "वर्षासु शुजकार्याणि, नान्यान्यपि समाचरेत् । पुष्पकन्दुकैस्ताडयति स्म, इत्यादि सविस्तरं जलक्रीडां कृत्वा गृहिणां मुख्यकार्यस्य, विवाहस्य तु का कथा! ॥१॥ तटमागत्य नेमि स्वर्णासने निवेश्य सर्वा अपि गोप्यः परिवे. समुपस्तं बभाषेऽथ, कालक्षेपोऽत्र नार्हति । पच स्थिताः । तत्र रुक्मिणी जगौ नेमिः कथञ्चित् कृष्णेन, विवाहाय प्रवर्तितः ॥२॥ "निर्वाहकातरतयोहसे न यत्त्वं, मा भूविवाहप्रत्यूहो, नेदीयस्तद्दिनं वद ॥ कन्यां तदेतदविचारितमेव नेमे!। श्रावणे मासि तेनोक्ता, ततः षष्ठी समुज्ज्वरा" ॥ ३॥ भ्राता तवास्ति विदितः सुतरां समर्थो, चसितश्च श्रीनेमिकुमारः स्फारशृङ्गारः प्रजाप्रमोदकरो रथाद्वात्रिंशदुन्मितसहस्रवधूबियोदा"॥१॥ कढोधृताऽऽतपत्रसारम्श्रीसमुद्रविजयादिदशाह केशवबन्नद्रातथा सत्यभामाऽप्युवाच दिविशिष्टपरिवारः शिवादेवीप्रमुखप्रमदाजेगीयमानधवलमाल"ऋषजमुख्याजिनाः करपीडनं, विस्तरः पाणिग्रहणाय अग्रतो गच्चैश्च वीक्ष्य सारथि प्रतिविदधिरे दधिरे च महीशताम् । कस्येदं कृतमझनभरंवश्वमन्दिरम?,इति पृष्टवान्।ततः सोड:बुजिरे विषयांश्च बहून् सुतान्, ल्यग्रेण दर्शयन् इति जगाद-उग्रसेननृपस्य तव श्वशुरस्याय सुषुबिरे शिवमप्यथ सेभिरे ॥ २॥ प्रासाद ति, श्मे च तव भाया राजीमत्याः सख्यो चन्द्रानत्वमसि किन्तु नवोऽध शिवंगमी, ना-मृगलोचनाभिधाने मिथो वार्तयतः'। तत्र मृगलोचना वि. नृशमरिष्टकुमार ! विचारय । लोक्य चकाननां प्राह-हे चन्द्रानने स्त्रीवर्गे एका राजीमत्येकलय देवर! चारुगृहस्थतां, व वर्णनीया, यस्या अयमेतारशो वरः पाणिं प्रदीप्यति । चन्द्ररचय बन्धुमनःसु च सुस्थताम् ॥ ३॥ बदनाऽपि मृगलोचनामाहअथ जगाद च जाम्बवती जवात्, "राजीमतीमद्भुतरूपरम्यां, निर्माय धाताऽपि यदीरशेन । शृणु पुरा हरिवंशविजूषणम् । घरेण नो योजयति प्रतिष्ठां, सभेत विज्ञानविचकणः काम?":२॥ स मुनिसुव्रततीर्थपतिही, . इतश्च तूर्यशब्दमाकार्य मातृगृहाद राजीमती सखीमध्ये प्राप्ता शिवमगादिह जातसुतोऽपि हि ॥४॥ हे सस्यौ! भवतीभ्यामेव साझम्बरमागच्छन्नपि बरो विलोक्यपद्मावतीति समुवाच विना वधूर्टी, ते, अहमपि विलोकायतुं न लभेयमिति बलात्तदन्तरे स्थित्वा शोभा न काचन नरस्य भवत्यवश्यम् । नेमिमालोक्य साश्चर्य चिन्तयति स्मनो केवलस्य पुरुषस्य करोति कोऽपि, "किं पातालकुमारः?, किं वा मकरध्वजः सुरेन्द्रः किम् ॥ विश्वासमेष विट एव भवेदभार्यः" ॥ ५ ॥ किंवा मम पुण्यानां, प्राग्भारो मूर्तिमानेषः ? ॥१॥ - गान्धारी जगौ तस्य विधातुः करयो-रात्मानं न्युञ्छनं करोमि मुदा। . "सज्जन्ययात्राशुनसङ्घसार्थ येनैष बरो विहितः, सौजाग्यप्रभृतिगुणराशिः" ॥२॥ पर्वोत्सवा वेश्मविवाहकृत्यम् ॥ मृगलोचना राजीमत्यभिप्राय परिहाय सप्रीतिहासं-हे उद्यानिकापुंकणपर्षदश्च , सखि! चन्द्रानने! समग्रगुणसम्पूर्णेऽपि अस्मिन् वरे एक दूषणं शोजन्त पतानि विनाऽङ्गनां नो" ॥६॥ अस्त्येव, परं वरार्थियां राजीमत्यां शृण्वन्त्यां वक्तुं न शक्यगौर्युवाच ते। चन्द्राननाऽपि-हे सखि ! मृगलोचने! मयाऽपि तद् ज्ञातं, "भकानभाजः किल पकिणोऽपि, परं साम्प्रतं मौनमेवाचरणीयम् । राजीमत्यपि प्रपया मध्यस्थकिती परितम्य वसन्ति सायम् । तां दर्शयन्ती-हे सख्यौ ! यस्याः कस्या अपि बनाद्भुतभानीमे स्वकान्तासहिताः सुखेन, भ्यधन्यायाः कन्याया अयं वरो नवतु, परं सर्वगुणसुन्दरेऽस्मि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064