Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 920
________________ अयण तत एकेनायनेन किं लभ्यम् ? । श्रह - राशित्रयस्थापना १०+१० ३०+१ । अत्रान्त्येन राशिना एक लकणेन मध्यमस्य राशेर्गुणनं एकेन च शुचितं तदेव भवतीति जातान्यानिश कानि तेषामन राशिमा दशकला रोग भागो हियते य शीत्यधिकं दिवसशतम् । एतावदेकस्य दक्षिणस्योत्तरस्य परिमाम् । सम्प्रति तस्य दक्षिण स्यैवायनस्य परिज्ञानविषये कारचिरप्रकारं पूर्वाचार्योपदेशेन प्रतिपाद्यमानं मृणु। तत्र करणमाद ( ७५१ ) अभिधानराजेन्द्रः । अप सूरस्स गणकरणं, पव्वं पन्नरससंगुणं नियमा । तिहिसंखितं ते बावडी जागपरिहीणं ॥ तेसीययविभतम्पितल तुरूपमाएजा । जड़ लऊं होइ समं, नायव्वं उत्तरं प्रयणं ॥ अव जागल, सिमेजाशाहिद जे सा ते दिवसा, होंति पवत्तस्स अयणस्स || सूर्यस्थापन परिज्ञानविषये करणमिदं वक्ष्यमाणमिति शेषः । साह पर्व पर्वसंस्थानं पचदशगुणं नियमात् कर्तव्य कि मुक्तं भवति युगमध्ये विवचितदिनात् प्राग्यानि पणि . तिकान्तानि तत्संख्या पञ्चदशगुणा कर्त्तव्येति । ततः पर्वणामुपरि यास्तिथयोऽतिक्रान्तास्तास्तत्र संक्षिप्यन्ते । ततो ( वावडीभागपरिमाणमिति प्रत्यहोरात्रम् एकैकेन द्वाष्टभागेन परि हीयमानेन ये निष्पन्ना श्रवमरात्रास्तेऽप्युपचाराद् द्वाषष्टिभागा परि विषेषः ततस्तस्मिन् धनते 1 Jain Education International नवसति रूपये का दिकं तत् आया पृथक स्थाने स्थापयेदित्यर्थः तत्र यदि स दिरूपं जवति, तदा उत्तरमयनमनन्तरमतीतं ज्ञातव्यम् । श्रथ भवति भागे वधं विषमं तदा जानीहि दक्षिणमयनमनन्तरम तीतम् । ये तु शेषा अंशाः पञ्चादवतिष्ठन्ते तत्कालं प्रवृत्तस्यायनस्य दिवसस्य दिवसा भवन्ति इातव्याः । तथाहि युगमध्ये नवमाखातिक्रमे पञ्चम्यां केनापि पृएम- किमयनमनन्तरमतीत किं वा साम्प्रतमयनं वर्तते ?, इति । तत्र नवसु मासेषु अष्टादश पर्याणि ततोऽश जाते तेधिके २७० | नवमासानामुपरिं पञ्चम्यां पृष्टमिति पञ्च तत्र प्रतिव्यन्ते, जाते द्वे शते पञ्चसप्तत्यधिके २७५, नवसु मासेषु चस्वारोऽवमरात्रा जवन्ति तथा ते चतुर्भिर्हीनाः क्रियन्ते, जाते द्वे शते एकसप्तत्यधिके २७१ । अस्य राशेस्यशीत्यधिकेन शतेन भागो ह्रियते, लब्धमेकं रूपम्, शेषा स्तिष्ठन्त्यष्टाशीतिः । तत आगतमिदमेकमयनमतीतं, तदपि च दक्षिणायनम् । साम्प्रतमुत्तरायणं वर्तते तस्य दिवसो व्रजतीति तथागमध्ये पञ्चविंशतिमासातिक्रमे दशम्यां केनापि म कियन्त्ययनानि गतानि ?, किं वाऽनन्तरमयनमतीतं ?, किं वा साप्रतमयनं वर्त्तते ? इति । तत्र पञ्चविंशतिमासेषु पञ्चाशत्पर्वा णि, तानि पञ्चदशभिर्गुण्यन्ते, जातानि सप्तशतानि पञ्चादशधिकानि ७५० । तत उपरितना दश प्रक्विप्यन्ते, जातानि सप्तशतानि षष्ट्यधिकानि ७६० | पञ्चविज्ञातिमासेषु चावमरात्रा अनवन् द्वादश ते ततोऽपनीयन्ते, जातानि सप्तशतानि श्रष्टचत्वारिंशदधिकानि ७४८ । एतेषां त्र्य शीत्यधिकेन शतेन भागो हियते लग्धाश्चत्वारः, शेष आगतानि चत्वार्थयनान्यतिक्रान्तानि चतुर्थ वाऽनमनन्तमतीतमुत्तरायणम् सम्मति दक्षिणाय " अयण नस्यापवर्तमानस्य षोडशो दिवसो वर्त्तते इति । पत्रमन्यदपि भावनीयम् । साम्प्रतं चन्द्रगतस्य दक्षिणस्योत्तरस्य वाप्यनस्य परिमाणमाहतेरस य मंगाई बढ़ना सहभागा य प्रणेण चर मोमो, नक्सले अकमासे ॥ st नत्रमासाईपरिमाणं चन्द्रायणम् । तत श्राह-नक्षत्रविषये योऽमासस्वतस्तावत् परमासनायनेन सोमरत तत्र त्रयोदश मएकबानि चतुश्चत्वारिंशतं सप्तषष्टिभागान्। किमुक्तं नवति?- त्रयोदश अहोरात्राः, एकस्य व अहोरात्रस्य सत्काश्चतुत्वारिंशदष्टिभागा दक्षिणस्पतिरस्य वा चन्द्राय स्य परिमाणमिति कथमेतदवसीयते इति चेत् उच्यतेरह नक्कत्रमासस्य परिमाणं सप्तविंशतिदिनानि, एकस्य च दिनस्य सत्का एकविंशतिः सप्तविंशतिभागाः । तत एतस्यार्थे यथोक्तं चन्द्रायणपरिमा प्रयति अथवा युगे चन्द्रायणानां ; पिकं शतं भवति अहोरात्राणां च युगे अष्टादश शतानि विदधामि ततो वैशिककर्मावकाशः। यदि चतुखिशेन शतेन अहोरात्राणामष्टादश शतानि शिधिकान प्राध्यन्ते तस एकेन किमः। " ना- १३४ + १८३० + १ । अत्र मध्यस्य राशेरन्त्येन राशिना गुणनं, एकेन च गुणितं तदेव नवतीति जातान्यष्टादशशतानिविशदधिकानि १०३० तेषामायेन सहिताद धिकशतरूपेण भागो हितेश पालित्यशशीतिः। तत श्रायस्य राशेतुश्चत्वारिंशता गुणने जातानि ष्टपञ्चाशत् षण्णवत्यधिकानि १८६६ । तेषां चतुस्त्रिंशेनाधिकेन तने भागो हिते अभागाः । सम्प्रति चन्द्रायण परिज्ञाननिमित्तं करणमाहचंदायणस्स करणं पव्वं परमगुणं नियमा । तिहिपखित्तं संतं, बावडी भागपरिहीणं ॥ नक्स प्रकमासे ण भागलक तु रुवमाता । जइस हुवइ समे, नायव्वं दक्खिणं अयणं । अह व जागस, सिमं जागा उत्तरं प्रययं । सेसाणं साणं, श्रोसिस्सड़ सो भवे करणं | सत्तट्ठीऍ विजत्ते, जं बद्धं तर हवंति दिवसाओ । साय दिवसभागा, पवनमाणस्स अयणस्स ॥ चन्द्रगतस्य दक्षिणस्योत्तरस्य वा अयनस्य परिज्ञानाय करमिदमयानि गुगमध्ये पनिकान्तानि तत्पर्वानं प ञ्चदशभिर्गुण्यते, ततः पर्वणामुपरि यास्तिथयोऽतिक्रान्तास्ताः तत्र प्रविष्यन्ते ततो द्वाषष्टिभागपरिहीनमवम रात्रपरिहीनं क्रियते, ततो नक्त्रस्यार्द्धमासेन तस्मिन् भक्ते सति यद् लब्धमेद्वियादिरूपं तद्देया पृथक स्थापयेदित्यर्थः । तत्र यदि लब्धं भवति समं तदा दक्षिणं चन्द्रायणमनन्तरमतीतमवसेयम् । श्रथ भवति भागलब्धं विषमं तदा उत्तरं चन्द्रायणमनन्तरमतीतं जानीहि । इद युगस्यादौ प्रथमतः चद्रायणमुख दक्षिणायनमोऽय समे भागे दक्षिणायनमनन्तरमतीतमव सेयमः विषमे लब्धे उत्तरायणमिति । शेषास्तु अंशा ये सरितास्तेषामंशानां विभके मतिय रात् प्रवर्त्तमानस्यायनस्य नवन्ति दिवस रात्रशा दिवस नागा तयाः तथाहि मसाविक For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064