Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 923
________________ (७४) अरइपरि (री)सह अनिधानराजेन्द्रः। अरश्मोहणिज्ज तत्सहनोपायमेवाऽऽह धाम्रदोहवः समुत्पनो मूकेन पूर्वोक्तरीत्या पूरितः।पुत्रो जातः। मूः अरई पिट्ठभो किच्चा, विरए आयरक्खिए । कस्तु तं बालं बघुमपि करे कृत्वा देवान् साधूंध बन्दापयति, धम्मारामे निरारंभे, वसंते मुणी चरे ॥१५॥ परं स दुर्सभबोधित्वेन तान् दृष्टा रटति । एषमावासकामावपि भृशं प्रतिबोधितोऽपि स न बुध्यते। ततो मृका प्रवाजितो गतः भरति पृष्ठतः कृत्वा विरतो हिंसादेः, आत्मा रक्तितो पुति-| स्वर्गम । अथ देवीभतेन सकजीवेन स नबोधिस देतोरपध्यानादेरनेनेत्यात्मरविता, प्रायो वा ज्ञानादिलाभो र बोधिकृते जलोदरब्यथावान् कृतः। वैद्यरूपं कृत्वा देवेन उक्तकितोऽनेनत्यायरक्षितः, धर्मे प्रारमते रतिमान् स्यात् इति ध.| अहं सर्वरोगोपशमं करोमि। जलोदरी वाक्ति-मम जसोदरोपणाआरामः । यद्वा-धर्म एवानन्दहेतुतया पाल्यतया वाऽऽरामो ध-म्ति कुरु।वैयेनोक्तम्-तवासाध्योऽयं रोगः, तथाऽप्यई प्रतीकार मारामः, तत्र स्थितः, निरारम्भ उपशान्त एवंविधो मुनिश्चरेत् करोमि,यदि मम पृष्ठे औषधकोत्थानकं समुत्पाट्य मयैव सहाग. संयमाध्यनि, न पुनरुत्पन्नारतिरपध्यानेच्छः स्यात् ॥ १५ ॥ मिप्यसि।तेनोक्तम्-एवं भवतु। ततो वैद्येन स जलोदरी सजीअत्र पुरोहितराजपुत्रयोः कथा। यथा-अचनपुरे जितशत्रुनूपपुत्रः कृतः समाधिभाग जातः। ततस्तस्योत्पाटनाय औषधकोत्थलकअपराजितनामा रोहाचार्यपार्श्वे दीक्विता, अन्यदा विदरन् सग- स्तन दत्तः। स तत्पृष्ठे चमन् तं कोत्थरकमुत्पाटयति । देवमायरांनगरी गतः, तावता उज्जयिन्या आर्यरोहाचार्यशिप्यास्तन्ना- या स कोत्थलकोप्रतिनारवान् जातः, तमतिनारं बहन स गताः । पृष्टं साधुना तेन उज्जयिन्याः स्वरूपमा तैरुक्तम्-सर्व तन्न निधति, परंतमुत्सृज्य पश्चाफन्तुं न शक्नोति, मा नृत्पश्चातवरम, परं नृपपुनामात्यपुसौ साधूनुद्वेजयतः। ततो गुरूनापृच्छध स्य मे पुनर्जलोदरल्ययेति विमर्श कुर्वन् वैद्यस्यैव पृष्ठे कोत्यस्वभ्रातृव्यबोधार्थ शीघ्रमुज्जयिन्यां गतः,तत्र भिकावेझायां सोकै- सकं वहन् चमति । एकदा एकस्मिन् देशे स्वाध्यायं कुर्वन्तः साार्यमाणोऽपि वाढस्वरेण 'धर्मलाभ' इति पठन् राजकुसे प्र- धवो दृष्टाः। तत्र तौ गतौ । वैद्यनोक्तम्-रवं दीकायदा गृढीप्यास, विष्टः, राजपुत्राध्मात्यपुत्राभ्यां सोपहासमाकारितः । अत्राग- तदा त्वां मुञ्चामि । स प्रारजम्नो वक्ति-गृहीच्याम्येव । ततो वैचत, वन्द्यते । ततः स गतः । तान्यां उक्तम्-वत्सि नर्ति- घेन अस्य दीक्षा दापिता। देवे च स्वस्थानं गते तेन दीका तुम् । तेनोक्तम्-वाढम, परं युवां वादयतं; तौ तारशं वाद- परित्यक्ता । देवेन पुनरपि तथैव जलोदरं कृत्वा वैद्यरूपधरेण पु. यितुं न जानीतः ततस्तेन तथा तौ कुहिती पृथककृत- नरसौ दीक्षां ग्राहितः । पुनर्गते च देवे तेन दीका त्यक्ता । तृ. हस्तपादादिसन्धिबन्धनौ, यथा अत्यन्तमारार्टि कुरुतः । तौ तीयवारं दीको दापयित्वा वैद्यरूपो देवः साई तिष्ठति स्थिरी. ताशावेव मुक्त्वा साधुरुपाश्रये समायातः। ततो राजा सर्वच- करणाय।एकदा तृणभारं गृहीत्वा स देवः प्रज्ज्वलनामे प्रविलेन तत्राऽऽयातः,तमुपलक्ष्य प्रसादनाय तस्य पादयोः पपास। शति । ततस्तेन साधुनोक्तम-ज्वलात प्रामे कथं प्रविशासि । उवाच-स्वामिन् ! सापराधावपि इमो सजीकार्यो, अतः परम- देवेनोक्तम्-स्वमपि क्रोधमानमायामोनः प्रज्वलिते गृहवापराधं न करिष्यतः। साधुनोक्तम्-यदीमा प्रवजतस्तदा मुञ्चा- | से वार्यमाणोऽपि पुनः पुनः कथं प्रविशसि ? । वैद्यरूपेण मि । राज्ञोक्तम्-एवमप्यस्तु । ततस्तौ प्रथमं लोचं कृत्वा प्रवा- देवेनैवमुक्तोऽपि सन बुध्यते । अन्यदा तौ अटव्यां गतौ । देवः जितौ, तत्र राजपुत्रो निःशङ्कितो धर्म करोति, तिरस्तु अमर्ष कण्टकाकुले मागें चरति । स प्राह-कस्मादुन्मार्गेण यासि । वहति, अहं बलेन प्रवाजित इति चेतस्योद्वगं वहति । परं पाल- देवेनोक्तम्-त्वमपि विशुद्धं निर्म संयममार्ग परित्यज्य प्राधियित्वा द्वावपि चारित्रं शुद्ध मृत्वा तौ दिवं गतौ । अस्मिन्नवसरे व्याधिरूपे कएटकाकोणे संसारमागे कस्माद् यासि ?। एवं देवेकौशामन्यां तापसश्रेष्ठी मृत्वा स्वगृहे शूकरो जातः,तत्र जातिस्मर- नोक्तोऽपिस न बुध्यते। पुनरकस्मिन् देवकुले ती गती। तत्र यक णं प्राप्तवान्, सर्व स्वसुतादिकुटुम्ब प्रत्यभिजानाति परं वक्तुंन ईप्सितपूजापूज्यमानोअप पुनः पुनरधोमुखः पतति। स कथयतिकिश्चित शक्नोति स्म । अन्यदा सुतैरेष शूकरो मारितः, ततः स्व- अहो! यज्ञस्य अधमत्वं, यत्पूज्यमानोऽप्ययमधोमुखः पतति । दे. गृह एव सर्पोजातः। तत्रापिजातिस्मरणवान्, पुनस्तैरव मारितः, वेनोक्तम्-त्वमप्येतारशोऽधमः,यद्वन्धमानः पूज्यमानोऽपि त्वं पुन: ततः पुत्रपुत्रो जातः। तत्रापि जातिस्मरणमापास एवं चिन्तयति. पुनः पतसि।ततःस साधुर्वक्ति-कस्त्वम् । देवेन मूकस्वरूपं दकथमेतां पूर्वनववधूंमातरमहमुल्लपामि, कथं चेमं पूर्वभवपुत्रं पि- र्शितं, पूर्वभवसम्बन्धश्च कथितः। स वक्ति-पत्र का प्रत्ययः। तरमहमुखपामिः,इति विचार्य मौनमाश्रितो मूकवतभाग जाता। ततो वैताब्ये चैत्यवन्दापनार्थ देवेनाऽसौ प्रापितः। तत्रैकस्मिन् अन्यदा केनचित् चतुर्कानिना तद्बोधं ज्ञात्वा स्वाशष्ययोमुखात् | सिकायतनकोणे ऽसंजबोधिदेवेन स्वबोधाय मूकविदितं स्वगाथा प्रेषिता-"तावस!किमिणा मृत्र-व्वएण पडिवज जाणिअं कुएम्लयुगलं स्थापितमनूत् । तत्तदानीं दर्शितं, ततस्तस्य धम्मामरिऊणसूअरोरग-जाओ पुत्तस्स पुत्तत्ति"॥१॥एतांगाथां जातिस्मरणं जातं, तेनाऽस्य चारित्रे रढताऽनत् । अस्य पूर्वभुत्वा प्रतिबुकोगुरूणां सुश्रावकोऽभूत् । पतस्मिन्नवसरे सोड- मरतिः, पश्चादू रतिः। उत्त०१०। मात्यपुत्रजीवदेवो महाविदेहे तीर्थङ्करसमीपे पृच्छति-जगवन् ! अरपरि(री)सहविजय-अरतिपरि (री) षहविजय-पुं०।अरकिमहं सुलभबोधिनयोधर्वा ?, ति प्रश्ने प्रोक्तं तीर्थकरेण-वं दुर्लभबोधिः कौशाम्म्यांमूकभ्राता भावी' इति लब्धोत्तरः तिपरित्यजने, पं० सं०। सूत्रोपदेशतो विहरतस्तिष्ठतो वा कस सुरोगतो मूकपावें । तस्य बहुपव्यं दत्त्वा प्रोक्तवान् यदाऽहं दाचनापि यद्यरतिरुत्पद्यते तदाऽपि स्वाध्यायध्यानन्नायनारूप धर्मारामरतत्वेन यदरतिपरित्यजनं सोऽरतिपरिषदविजयः । स्वन्मातुरुदरे उत्पत्स्ये तदा तस्या आम्रदोहदो भविष्यति, स दोहदः साम्प्रतं मदर्शितैः सदाफलाम्रफोस्त्वया तदानीं पं० सं०४ द्वार। तस्याः पूर्णीकार्यः । पुनस्त्वया तथाविधेयं यथा तदानी अरइमोहणिज्ज-अरतिमाहेनीय-नानोकषायभेदे,यदुदयामम धर्मप्राप्तिः स्यात, एवमुक्त्वा गतो देवः। अन्यदा। सनिमित्तमानिमित्तं वा जीवस्य बाह्यान्यन्तरेषु वस्तुष्वप्रीतिदेवलोकात् व्युत्त्वा स देवस्तस्या गर्भे समुत्पन्नः, तस्या- नवति । कर्म०१ कर्म० । www.jainelibrary.org Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064