Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 905
________________ प्रमगाम अभिधानराजेन्द्रः। अमर प्रमणाम-अमनाप- त्रिन जातुचिदपि भोज्यतया जन्लू- अमम्मणा-अमन्मना-स्त्री० भनवरतवञ्चमानायां वाचि,उपा० मां मनांसि आप्नोति । जी०१ प्रति। न मनसा प्राप्यते प्राप्य- २०रा०। ते चिन्तया यत्तत्तथा । उपा०८० अमय-अमृत-न। सुधायाम, पञ्चा० ३ विव० । कीरोदधिअमनोऽम-त्रि० । न मनसा अम्यते गम्यते पुनः पुनः स्मरणतो मथिते, प्रा० म०प्र०।" अमयमडियफेणपुंजसन्निगास" अ. यत्तदमनोऽमम् । प्रत्यर्थ मनोऽनिष्टे, भ०१ श०५०। मृतस्य क्षीरोदधिजलस्य मथितस्य यः फेनपुओ डिएमीरपूरस्तअवनाम-त्रि०। अवनामयतीति अवनामः।पीडाविशेषकारिणि, | त्सन्निकाशं तत्समप्रनम । राकान-मृ-क्तान००।मोके,होमाव"अमणुनाश्रो श्रमणामओ दुक्खाओ" सूत्र०७०१०। शिष्टव्ये, जले, घृते , अयाचिते वस्तुनि च । परब्रह्मणि, न०। अमाणुण-अमनो-त्रि० । मनसोऽनुकूलं मनोइंन मनोझम मरणशून्ये, त्रि० । विभीतके, स्त्री । वाच०। . मनोकम् । श्राव०४० । न मनसा ज्ञायते सुन्दरतया इत्यम- अमय-त्रिका अविकृती, "अमो य होइ जीयो, कारणविरनाश्रम । भ० श०३३ १०। स्वरूपतोऽशोभने, (कदमादी) हा जहेव आगासं । समयं च हो अनिश्चं, मिम्मयघडतंतुमाई. स्था० ३ ठा०१०। मनःप्रतिकूले,सूत्र.१६०६ अ0। असु- यं" अमयश्च भवति जीवः । विशे० । चन्द्रे, देना०१ धर्ग। न्दरे, प्रश्न ५ सम्बद्वा०। अनिष्टे, ग०१ अधि० । स्था० ।। अमयकलस-अमृतकलश-पुं० । अमृतपूर्णघटे, "अमयकलअशुभस्वभावे, स्था०८ ग० विपा०।अमनःप्रसादहेतौ विपा- | सेण अभिसित्तो"श्रा०म०प्र०। कतो दुःखजनके, जी०१ प्रति।" अमणुष्पपुरूवमुत्तपूश्य-| पुरीसम्मा" अमनोझाश्च ते दुरूपमूत्रेण प्रतिकपुरीषण च पू अमयघोस-अमृतघोष-पुं० । काकन्द्या नगर्याः स्वनामख्याते पाश्चेति विग्रहः । इह च दूरूपं विरूपं, पूतिकं च कुथितम् । राजनि, स च स्वपुत्र राज्य स्थापयित्वा धर्ममनशनं प्रतिपन्न (कामभोगाः) भ०६२० ३३ उ० । “ अमएमसंपओगसंप इति । संथा। उत्ते तस्स विप्पभोगसश्सममागए या विनवति" श्रमनोझो अमयणि हि-अमृतानधि--पुं० काजनबसानके प्रतिष्ठिते भगअनिष्टो यः शब्दादिस्तस्य यः संप्रयोगो योगस्तेन संप्रयुक्तो यः वति, ती० ४५ कल्प। स तथा; स च तथाविधः सन्, तस्यामनोज्ञस्य शब्दादेर्विप्रयो इन, तस्यामनाझस्य शब्दादेविप्रयो- | अमयतरंगिणी--अमृततरङ्गिणी-स्त्रीकामहोपाध्यायश्रीकल्यागस्मृतिसमन्वागतश्चापि भवति । विप्रयोगचिन्ताऽनुगतः स्यात्। णविजयगणिशिष्य-मुख्यपण्डितश्रीलाभविजयगणिशिष्यावतं. चापीत्युत्तरवाक्यापेक्षया समुश्चयार्थः । असावार्तध्यानं स्यादि स-पण्डितधीजीतविजयगणिसतीर्थ्यतिलकपरिमतश्रीनयधिति शेषः, धर्मधर्मिणोरभेदादिति । भ० २५ २०७० । ग०। जयगणिचरणकमलसेविना पण्डितश्रीपञ्चविजयगणिसहोदजिन्नसामाचारीस्थिते संविग्ने, पं० २०२द्वारा साम्नोगिके, वृ० ३ उ०। नि० चू० । रेणोपाध्याय श्रीयशोविजयगणिना विरचितायां नयोपदेशटी | कायाम्, नयो। अमणुप्मतर-अमनोइतर-त्रि० । अकान्ततरे, अप्रीततरे च । अमयनिग्गम-देशी-चन्छ, दे० ना० १ वर्ग। विपा० १ ० १०॥ श्रमणुसमुप्पाय-अमनोज्ञसमुत्पाद-त्रि०ान मनोझममनो- | अमयप्प(ण)-अमृतात्मन्-पुं० । धर्ममेघसमाधी, द्वा०२०वा। झमसदनुष्ठानम् । तस्मादुत्पादः प्रादुर्भावो यस्य पुःखस्य तद- अमयफल-अमृतफल-न० । अमृतोपमफसे, झा० ए०। मनोज्ञसमुत्पादम् । स्वकृतासदनुष्ठानाजाते दुःखे, सूत्र०१ ७० अमयबद्धी-अमतबद्धी-स्त्री० । बल्लीविशेषे, प्रव०४ द्वा०। १०३उ०। ध० । गुमूच्याम, वाच०। अमगुस्स-अमनुष्य-पुं० । देवादी, नं० । रक्षापिशाचादी, (सिमान्तकौमुदी)। नपुंसके, नि० ० १ उ०। अमयनूय-अमृतनूत-त्रि० । माधुर्यादिभिर्गुणैः सुधासहोदरे, वृ०२ उ०। अमत्त-अमत्र-नानाजने, सूत्र०१ श्रु० ए०। अमयरसासायएणु-अमृतरसास्वाद-त्रि० । अमृतरसस्याअमम-श्रमम-त्रि० । ममत्वरहिते, कस्प०६ क । उत्त०। पं० स्वादस्तं जानाति इति अमृतरसास्वादकः। अमृतरसास्वाद. सू० । दश । निोनत्वात्-(औ०) निरभिम्वङ्गाद् अविद्यमा वेत्तरि, "अमृतरसाऽऽस्वादकः, कुनक्तरसलालितोऽपि बहुनममेत्यभिलापे, स्था० १ ग०। युगलिकमनुष्यजातिजेदे, जं० कालम्"। षो० ३ विवा।। ४ वक्षः। उत्सर्गिण्यां भविष्यति द्वादशे तीर्थकरे, अन्त० ५ वर्ग । प्रव० । तिः । स०। अवसर्पिण्यां जातो नवमो वासुदेवः अमयवास-अमृतवर्ष-पुं० । तीर्थकृज्जन्मादौ देवैः कृतायामकृष्णो भारते वर्षे पुण्मेषु जनपदेषु शतद्वारे नगरे द्वादशस्तीर्थ मृतवृष्टौ, आचा० २ श्रु० १५ अ० । करो भविष्यति । स्था०८ गती। पञ्चविंशतितमे दिवस- अमयसाय-अमृतस्वाद-jor अमृतवत् स्वाद्यते इत्यमृतस्यामुहर्ते च । च०प्र०१० पाहु० । ज्यो। दम् । अमृततुल्ये, सम्म०३ काम । अममत्तय-अममत्वक-त्रि० । न विद्यते ममत्वं मूर्ग यस्य स अमयसार-अमृतसार-न। न विद्यते मृतं मरणं यस्मिन्नसाअममत्वकः । 'शेषाद्वा ।।३।१७५। इति (हैम)सूत्रेण कच् प्रत्य- वमृतो मोकः । तं सारयति प्रापयतीति वा । मोकप्रतिपादके, यः।मुर्छारहिते, ०१ उ.1 निर्ममताके, "अममत्ता परिकम्मा,| सम्म ३ काएक दारविलम्भंगजोगपरिहीणा" पं०व०४ द्वा०। अमर-अमर-पुं० । देवे, कर्म०५ कर्म। आषाको पा. अममायमाप-अममीकवेत-त्रि।अस्वीकुर्वति मनसाऽप्यनाद- मात्रयोदशे ऋषभदेवपुत्रे, कल्प०७० । भविष्यतस्त्रायोदाने, प्राचा० १ श्रु० २ अ०५ उ०। | विंशस्यानन्तवीर्यतीर्थकरस्य पूर्वभवजीवे, ती०२१ कल्प।सि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064