SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ प्रमगाम अभिधानराजेन्द्रः। अमर प्रमणाम-अमनाप- त्रिन जातुचिदपि भोज्यतया जन्लू- अमम्मणा-अमन्मना-स्त्री० भनवरतवञ्चमानायां वाचि,उपा० मां मनांसि आप्नोति । जी०१ प्रति। न मनसा प्राप्यते प्राप्य- २०रा०। ते चिन्तया यत्तत्तथा । उपा०८० अमय-अमृत-न। सुधायाम, पञ्चा० ३ विव० । कीरोदधिअमनोऽम-त्रि० । न मनसा अम्यते गम्यते पुनः पुनः स्मरणतो मथिते, प्रा० म०प्र०।" अमयमडियफेणपुंजसन्निगास" अ. यत्तदमनोऽमम् । प्रत्यर्थ मनोऽनिष्टे, भ०१ श०५०। मृतस्य क्षीरोदधिजलस्य मथितस्य यः फेनपुओ डिएमीरपूरस्तअवनाम-त्रि०। अवनामयतीति अवनामः।पीडाविशेषकारिणि, | त्सन्निकाशं तत्समप्रनम । राकान-मृ-क्तान००।मोके,होमाव"अमणुनाश्रो श्रमणामओ दुक्खाओ" सूत्र०७०१०। शिष्टव्ये, जले, घृते , अयाचिते वस्तुनि च । परब्रह्मणि, न०। अमाणुण-अमनो-त्रि० । मनसोऽनुकूलं मनोइंन मनोझम मरणशून्ये, त्रि० । विभीतके, स्त्री । वाच०। . मनोकम् । श्राव०४० । न मनसा ज्ञायते सुन्दरतया इत्यम- अमय-त्रिका अविकृती, "अमो य होइ जीयो, कारणविरनाश्रम । भ० श०३३ १०। स्वरूपतोऽशोभने, (कदमादी) हा जहेव आगासं । समयं च हो अनिश्चं, मिम्मयघडतंतुमाई. स्था० ३ ठा०१०। मनःप्रतिकूले,सूत्र.१६०६ अ0। असु- यं" अमयश्च भवति जीवः । विशे० । चन्द्रे, देना०१ धर्ग। न्दरे, प्रश्न ५ सम्बद्वा०। अनिष्टे, ग०१ अधि० । स्था० ।। अमयकलस-अमृतकलश-पुं० । अमृतपूर्णघटे, "अमयकलअशुभस्वभावे, स्था०८ ग० विपा०।अमनःप्रसादहेतौ विपा- | सेण अभिसित्तो"श्रा०म०प्र०। कतो दुःखजनके, जी०१ प्रति।" अमणुष्पपुरूवमुत्तपूश्य-| पुरीसम्मा" अमनोझाश्च ते दुरूपमूत्रेण प्रतिकपुरीषण च पू अमयघोस-अमृतघोष-पुं० । काकन्द्या नगर्याः स्वनामख्याते पाश्चेति विग्रहः । इह च दूरूपं विरूपं, पूतिकं च कुथितम् । राजनि, स च स्वपुत्र राज्य स्थापयित्वा धर्ममनशनं प्रतिपन्न (कामभोगाः) भ०६२० ३३ उ० । “ अमएमसंपओगसंप इति । संथा। उत्ते तस्स विप्पभोगसश्सममागए या विनवति" श्रमनोझो अमयणि हि-अमृतानधि--पुं० काजनबसानके प्रतिष्ठिते भगअनिष्टो यः शब्दादिस्तस्य यः संप्रयोगो योगस्तेन संप्रयुक्तो यः वति, ती० ४५ कल्प। स तथा; स च तथाविधः सन्, तस्यामनोज्ञस्य शब्दादेर्विप्रयो इन, तस्यामनाझस्य शब्दादेविप्रयो- | अमयतरंगिणी--अमृततरङ्गिणी-स्त्रीकामहोपाध्यायश्रीकल्यागस्मृतिसमन्वागतश्चापि भवति । विप्रयोगचिन्ताऽनुगतः स्यात्। णविजयगणिशिष्य-मुख्यपण्डितश्रीलाभविजयगणिशिष्यावतं. चापीत्युत्तरवाक्यापेक्षया समुश्चयार्थः । असावार्तध्यानं स्यादि स-पण्डितधीजीतविजयगणिसतीर्थ्यतिलकपरिमतश्रीनयधिति शेषः, धर्मधर्मिणोरभेदादिति । भ० २५ २०७० । ग०। जयगणिचरणकमलसेविना पण्डितश्रीपञ्चविजयगणिसहोदजिन्नसामाचारीस्थिते संविग्ने, पं० २०२द्वारा साम्नोगिके, वृ० ३ उ०। नि० चू० । रेणोपाध्याय श्रीयशोविजयगणिना विरचितायां नयोपदेशटी | कायाम्, नयो। अमणुप्मतर-अमनोइतर-त्रि० । अकान्ततरे, अप्रीततरे च । अमयनिग्गम-देशी-चन्छ, दे० ना० १ वर्ग। विपा० १ ० १०॥ श्रमणुसमुप्पाय-अमनोज्ञसमुत्पाद-त्रि०ान मनोझममनो- | अमयप्प(ण)-अमृतात्मन्-पुं० । धर्ममेघसमाधी, द्वा०२०वा। झमसदनुष्ठानम् । तस्मादुत्पादः प्रादुर्भावो यस्य पुःखस्य तद- अमयफल-अमृतफल-न० । अमृतोपमफसे, झा० ए०। मनोज्ञसमुत्पादम् । स्वकृतासदनुष्ठानाजाते दुःखे, सूत्र०१ ७० अमयबद्धी-अमतबद्धी-स्त्री० । बल्लीविशेषे, प्रव०४ द्वा०। १०३उ०। ध० । गुमूच्याम, वाच०। अमगुस्स-अमनुष्य-पुं० । देवादी, नं० । रक्षापिशाचादी, (सिमान्तकौमुदी)। नपुंसके, नि० ० १ उ०। अमयनूय-अमृतनूत-त्रि० । माधुर्यादिभिर्गुणैः सुधासहोदरे, वृ०२ उ०। अमत्त-अमत्र-नानाजने, सूत्र०१ श्रु० ए०। अमयरसासायएणु-अमृतरसास्वाद-त्रि० । अमृतरसस्याअमम-श्रमम-त्रि० । ममत्वरहिते, कस्प०६ क । उत्त०। पं० स्वादस्तं जानाति इति अमृतरसास्वादकः। अमृतरसास्वाद. सू० । दश । निोनत्वात्-(औ०) निरभिम्वङ्गाद् अविद्यमा वेत्तरि, "अमृतरसाऽऽस्वादकः, कुनक्तरसलालितोऽपि बहुनममेत्यभिलापे, स्था० १ ग०। युगलिकमनुष्यजातिजेदे, जं० कालम्"। षो० ३ विवा।। ४ वक्षः। उत्सर्गिण्यां भविष्यति द्वादशे तीर्थकरे, अन्त० ५ वर्ग । प्रव० । तिः । स०। अवसर्पिण्यां जातो नवमो वासुदेवः अमयवास-अमृतवर्ष-पुं० । तीर्थकृज्जन्मादौ देवैः कृतायामकृष्णो भारते वर्षे पुण्मेषु जनपदेषु शतद्वारे नगरे द्वादशस्तीर्थ मृतवृष्टौ, आचा० २ श्रु० १५ अ० । करो भविष्यति । स्था०८ गती। पञ्चविंशतितमे दिवस- अमयसाय-अमृतस्वाद-jor अमृतवत् स्वाद्यते इत्यमृतस्यामुहर्ते च । च०प्र०१० पाहु० । ज्यो। दम् । अमृततुल्ये, सम्म०३ काम । अममत्तय-अममत्वक-त्रि० । न विद्यते ममत्वं मूर्ग यस्य स अमयसार-अमृतसार-न। न विद्यते मृतं मरणं यस्मिन्नसाअममत्वकः । 'शेषाद्वा ।।३।१७५। इति (हैम)सूत्रेण कच् प्रत्य- वमृतो मोकः । तं सारयति प्रापयतीति वा । मोकप्रतिपादके, यः।मुर्छारहिते, ०१ उ.1 निर्ममताके, "अममत्ता परिकम्मा,| सम्म ३ काएक दारविलम्भंगजोगपरिहीणा" पं०व०४ द्वा०। अमर-अमर-पुं० । देवे, कर्म०५ कर्म। आषाको पा. अममायमाप-अममीकवेत-त्रि।अस्वीकुर्वति मनसाऽप्यनाद- मात्रयोदशे ऋषभदेवपुत्रे, कल्प०७० । भविष्यतस्त्रायोदाने, प्राचा० १ श्रु० २ अ०५ उ०। | विंशस्यानन्तवीर्यतीर्थकरस्य पूर्वभवजीवे, ती०२१ कल्प।सि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy