Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 862
________________ 64 अब्भुग्गय धनुमाय प्रयुक्त -त्रि० । श्रभिमुखमुद्रतोऽयुतः । उत्पाटिन, ओ० श्रभिमुच्येन सर्वतो विनिगते पं० २०१० पा चिते १०० त्रिपा० । श्रमिभागे मनागुन्नते, रा० । जं० । अभ्युत्कटे, रा० । जी० । भूद्वयमध्यतो विनिर्गते, जं० २ ० । श्रतिरमणीयतथा इणां प्रत्यनिमुन स्थिते रा० ॥ 'अनुग्गयम उलमल्लिया विमलधवलदंतं अभ्युद्गतमुकुता आयत कुरूमला ये मल्लिकाविच किलास्तद्वद् विमलोदन्तौ यस्य । अथवा प्राकृतत्वात् मस्त्रिका मुकुल वदभ्युद्गतासुनती मिदन्तौ यस्य तवयुद्गलमुकुमसिकावि मन्नवदन्तम् ( हस्तिनम् ) 1 उपा० २ ० "अनुभायम - समलियाचल सरससंग्राणं "अयुतान्युतानि चित्रय कोरकावस्थाविवकिलकुसुमचद्धनानि तथा स शं समं संस्थानं येषां तानि । जं० ७ वक्क० । 'अब्जुग्गयसुयश्वरश्वतोरणवरही अडियसालि मंजिया "युवेदिकायाः सम्बन्धिनि तोरणयरे रचिता लीलास्थिताः शालजञ्जिका यस्यां सा तथा ताम | (शिबिकाम् ) भ० ९ श० ३३ ३० । आ० म० । ० । ० । बहुरत्पनेचा १० 66 अ ( ६६३) अनिधानराजेन्द्रः । 93 अभ्रोद्गत शि० । उच्छे भ० १२ श० ५ ० । अनुग्गयभिंगार अभ्युतङ्गार- अभ्युतोऽनिमुखमुत उत्पा दितो भृङ्गारो यस्य स तथा । तथाभूते महाभागे, भौ० ॥ भ० दश (०१ अन्तग्गयमुसिय-अज्यु(ब्रो) तो च्छ्रित-त्रि० । अभ्युद्गतश्चासाबुच्छ्रितश्वेत्यभ्युद्गतोच्छ्रितः। श्रत्यर्थमुच्चे, भ० । “अब्जुग्गयमासे. पहसिया "अयुद्गतमनोगतं वा यथा भवत्येवमुि सत्ययुगतिः । अत्यर्थमुच्य इत्यर्थः प्रथमैकवचनसोपश्चात्र दृश्यः । तथा प्रहसित व प्रनापटलपरिगततया प्रहसितः । प्रभया वा सितः शुकूलः, संबद्धो वा प्रभासित इति । भ० २०८० स० । जं० । जी० । प्रजज्जय- अज्युद्यत- त्रि० । वर्कितुं प्रवृत्ते, 66 अन्भुग्गएसु खरवस " (मेधेषु) मा १ • सोद्यमे, ० अ० उद्यतविहारिणि ०४४० "अयं दुविध अम्भुखमरणेण, अन्यविहारेण था " नि० ० १६४० ॥ अभ्युद्यतविहारमरणयोः स्वरूपमाहजिण सुब-जहानंदे, तिविहो अनुज्जओ ग्रह विहारो । अम्भुज्जयमरणं पुण, पाजवगमरिंगिपिपरिया || जिनकाप, शुरू परिहारकल्पो, यथालन्द कस्मेति त्रिविधो न्युद्यतः; श्रथैष विहारो मन्तव्यः । अभ्युद्यतमरणं पुनस्त्रिविधम्- पादपोपगमनमिङ्गिनौमरणं, परिशेति भक्तप्रत्याख्यानम बुद्धिप्येतेषु अन्युद्यतरूपतया प्रेयसी । Jain Education International अतः कतरनयोः प्रतिपत्तव्यम् उच्यतेसयमेव प्राकालं, नाउं पेवित्त वा बहुं सेसं । बहुगुणाजी, बिहारमनुज्जयं नवइ ।। स्वयमेवाका खातिशयधुतोपयोगाइ दीर्घ शेषमशियमाणं हा पाऊन् श्रुताद्यतिश्ययुकमाचार्य बहुशेष १७४ भुट्टा या मवबुध्य; ततः सुबहुगुणलाभकाङ्क्षी सन् विहारमभ्युद्यतं भवति, प्रतिपद्यत इत्यर्थः । बृ० १ ३० । ('णिकप्पिय' शब्देऽस्य विधिः) अस्तुतयमरण अभ्युदयमि विद्धमिति श्रनन्तरमुक्तम् । बृ० १ ० नि० चू० | पं० ब० । संथा० । (पादपोपगमनादिषु वक्तव्यताऽस्य ) विहार-यत विहार-पुं० [अच्युतानां जनकल्पिकादीनां विहारे, पं० ० ४ द्वा० । बृ० । ( स च त्रिविध इति ' अनुजय' शब्दे उक्तम् ) प्रहास-अप्रधान-२० श्राभिमुख्ये मोत्थानमुद्गमनमभ्युत्थानम् | ग० २ अधि० । उत्त० । तदुचितस्यागतस्य श्र भिमुखमुत्थाने, पञ्चा० १७ विष० । दश० । द्वा० । विनयाहरूप दर्शनादेवाऽनन्यजने स्था० ७ डा० ससंभ्रममासनमोचने, उत० ३ अ० । व्य० । प्रव० । एष दर्शन विनयभेद इत्थं समाचरणीयःअन्तुडा लडुगा, पामत्यादन] तिरथी । संजणी पुणो तह, संजइवग्गे य गुरुगा छ || साधुभिः साधूनामेवान्युत्थानं विधेयं न गृहस्थादीनां तत्रापि संविज्ञानामेव न पार्श्वस्थादीनाम् । अथ पार्श्वस्थादीनामन्यतीर्धकानां हि वाभ्युत्थानं करोति तदा भवः । तथा संयत्यादीनामन्यतः र्थिनीनां संयतवश्यमभ्यु त्याने चतुरः। अथात्रैव दोषानुपदर्शयति 1 I उट्ठे इस्थिजह एस चिंति, धम्मे विश्रो नाम न एस साहू । दक्खिन्नपन्नावसमे चैवं, मिच्छत्तदोसा य कुलिंगिणी ॥ संयतं कस्या अपि खिया रायकादिि न्तयेत् - यथैष साधुः स्त्रियमायान्तं दृष्ट्वा श्रज्युत्तिष्ठति । तथा नामेति संभावनायाम् । संभावयाम्यहं नैष सम्यग्धर्मे श्रुतचारिशामके स्थितः अन्यथा किमेष बनाम अि व एवं स्त्रिया अज्युतिष्ठन् दाक्षिष्यवान् भवति । दाक्षिण्यपमायामुपैति विराधनायो दोषाः । यास्तु कुलिङ्गिन्यस्ताः परिवाजिकाप्रभृतयः, तासुअभ्युत्थीयमानासु यथा भइकादीनां मिध्यात्यगमनादयो दोषा भवन्ति । अन्तर्थिषु पुनरिमे दोषा: " श्रावणा पत्रयणे, कुतित्यजन्भात्रणा अबोही य । खिंसिज्जंति य तप्प - क्खिपाड़ गिहिमुव्वया बलियं ॥ भोभागवत सौगतादीनामन्यतीर्थिकानामन्त्याने प्रथम चरममहती अपभ्राजना भवति श्रहो ! निस्सारं प्रचचनममीयदेवमन्यदर्श निनामभ्युत्थानं विदधाति कुस्योद्भावना प्रभावना जयति तदेव दर्शन शोभनतर यदेव जेना अप्येतत्प्रतिपचानयुसन्तीति । ति ) प्रवचनला घवप्रत्ययं मिथ्यात्वमोहनीयं कर्मोपचित्य भवोदधौ परिभ्रमन् बोधिलाभं नासादयन्ति । ये च गृहिणः सुव्रताः शोभनासुयतधारका सुझावका इ शाक्यादिपपातिभिरुपासकै कमत्यर्थयन्ते कमेव दर्शनं सर्वोत्तमं भवदीयगुरूणामपि एए चैव य दोसा, सर्विसेस पर उन्नतित्थिगी पि - : । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064