Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 891
________________ अभिणिसज्जा अनिधानराजेन्पः। अभिगिसज्जा अयमन्त्री दिलुतो, सोहिमदिंते य दिते य ।। सति स्थानस्थ-संस्तारकयोग्यभूमिल क्वणस्य असति, अपिपते अनन्तरादिता बानोचनायां गुणाः, अनालोचनायां दोषा शब्दोऽत्र सामर्थ्यादवगम्यते। असत्यपि, भावप्रधानोऽयं निर्देवर्णिताः । सम्प्रति यः प्रायश्चित्तं ददाति तस्मिन् शोधिमददा. शः। इत्यनावेऽपि, अन्यत्राभिशय्यादौन गन्तव्यम, किन्तु यतना ने, ददाने च, अयं वक्ष्यमाणो राजकन्यान्तःपुरपाल करू कर्तव्या । यदि तया अन्यत्र गमनं कुर्वन्ति, ततो गमने पूर्वोक्ता पोऽन्यो दृष्टान्तः। गुरुकाश्चत्वारो गुरुमासाः प्रायश्चित्तम् । तमेवाह का पुनर्यतना?, तामाह वत्थव्चा वारंवा-रएण जग्गंतु मा य वच्चंतु । निजहादिपलोयण, अवारण पसंगअग्गदारादि । एमेव य पाहुणए, जग्गण गाई अाब्याए । धुत्तपलायण निवकह-ण दंडणं अन्न ठवणं च ॥ घास्तव्या वारंवारण जाग्रतु । श्यमत्र भावना-वास्तव्यानांमध्ये "एगो कम्नतेउरपालगो, सो गोखलएण कन्नानो पलोएनीमो | यो यावन्मात्रमयामादिकं जागरितुं शक्नोति, तावन्मानं जागन वारे, ततो ताो अग्गदारण निफिडिउमाढत्ता, ततो वि | ति, तदनन्तरं जागरितुमशक्नुवन् अन्यं साधुमुत्थापयति,सोऽन बारेइ, ताहे ततो अनिवारिजमाणीओ कया धुत्तेहिं समं पिवजागरणवेनातिक्रमेऽन्यम,एवं बारेण वारण जाग्रतु । यदि पलायाओ, एवं सब्बमवारणादि केणइ रनो कहिय, ततो। पुनर्वास्तव्याः समस्ता अपि रात्रि वारेण जागरितुं न शक्नुवरामानस्ससम्बस्सहरणं कयं,विणासितोय,अमो कामतेउरपालो | न्ति, ततो यदि गाढं न परिश्रान्ताः प्राघूर्णकाः, ततःप्राघूर्णके ठवितो" अरगमनिका-निर्यहो गवाक्षः। गोखलक इत्यर्थः । (अणुव्वाए इति ) अपरिश्रान्ते, एवमेव-धारेण जागरणं स. श्रादिशब्दात्तदन्यतथाविधप्रदेशपरिग्रहः । तेन निहादिना मर्पणीयं, मा पुनः, चशब्दः पुनः शब्दार्थे, व्रजन्त्वभिशय्याम,यप्रोकने अचारणं कृतवान् , ततोऽप्रद्वारादिष्वपि प्रसङ्गः, अप्र- दि पुनर्वास्तव्याः प्राघूर्णकाश्च न वारेण जागरितुं शक्नुवन्ति, द्वारे अन्यत्र वा यथास्वेच्छ तासां कन्यानां प्रसङ्गः । ततोऽन्यदा तदानिशय्या गन्तव्येति । धूर्तेः सह पलायनम् । एतस्य च सर्वस्यापि वृत्तान्तस्य नृपस्य एमेव असंसत्ते, देसे अगलंतए य सम्बत्थ । पुरतः कथनं, ततो राजा तस्य कन्यान्तःपुरपालकस्य दरामनम्, अन्यस्य कन्यान्तःपुरपालकस्य स्थापनं चाकापति । अम्हवहा पाहुणगा,उति रिक्खा उ ककरणा ।। निज्जहगयं द8, वि तिओ कमान बाहरित्ना एं। एवमेव अनेनैव प्रकारेण, संसक्ते उपाश्रये यो देशः प्रदेशोऽ संसक्तस्तस्मिन्नसंसक्ते देशे, तथा वृष्टिकाये निपतति यःप्रदेविणयं करेइ तीसे, सेसभयं पूयणा रना । शो न गलति तस्मिन् प्रदेशे, यतना कर्तव्या । तद्यथा-संसक्काअन्यो द्वितीयः कन्यान्तःपुरपानको निर्मूहगतां गवाक्गतामे-| यां वसती येवबकाशेषु संसक्तिस्तान् परिहत्य शेषेष्वदकाशेकां कन्यां दृष्ट्वा (वाहरित्ता णं ति) एनां व्याहृत्य आकार्य विनयं षु संसक्तिरहितेषु पूर्वप्रकारेण जागरणयतना कर्तव्या । ततो शिक्षां तस्याः करोति, ततः शेषाणां कन्यानामुदपादि भय, दृष्टिकायेऽपि निपतति येववकाशेषु वसतिः निर्गति तानवतेनैव काऽपि गृहद्वारादिषु नावतिष्ठते, न च धूर्तरपहरणम, काशान्परिहृत्य शेषेवगलत्स्ववकाशेषु यतना पूर्ववत्कर्तव्येति। ततः सम्यककन्यान्तःपुरपासनं कृतवानिति राज्ञा पूजना (सम्वत्थ त्ति) यदि पुनः सर्वत्र संसक्ता, सर्वत्र वा गलति, कृता । एष दृष्टान्तः। तदाऽभिशय्या गन्तव्येति । यदुक्तं “मासो त ककरणे"इति, तत्र अयमर्थोपनयः ककरणं व्याख्यानयति-पते रिक्ताः प्राघूर्णका अस्मद्वधाय राया इव तित्थयरा, महतरय गुरू उ सादु कशाओ। उपयन्ति समागच्छन्ति । एवमादिभाषणं ककरणेति। सम्प्रति यदवादीत-आचार्येण न गन्तव्यम, अनापृच्छया वा प्रोलोयण अवराहा, अपसत्यपसत्थगोमाओ॥ . (साधुनिः) न गन्तव्यमिति, तद्विषयमपवादमाहराजा श्व राजस्थानीयास्तीर्थकराः, महत्तरः कन्यान्तःपुरपालका,तत्स्थानीया गुरवः,साधवः कन्यास्थानीयाः, अवलोकन वितियपयं पायरिए, निहोसे दूरगमणऽणापुच्छा। मपराधः। अत्राप्रशस्तेन कन्यान्तःपुरपाकेन, प्रशस्तन चोप- पमिसेहियगमणम्मी, तो तं वसना बलं नेति ।। नयः कर्तव्यः । तद्यथा-प्राचार्यः प्रमादिनः शिष्यान् न वारय- द्वितीयमपवादपदमाचार्यविषये, कसति ?,इत्यत आह-निर्दोष ति, न च प्रायश्चित्तं ददाति, स विनश्यति, यथा प्रथमः कन्या- स्याविदोषाणामभावे, यदि वा निर्गता दोषा यस्मात्तदू निर्दोष न्तःपुरपालकः। यस्तु प्रमाद्यतः शिष्यान् वारयति, प्रायश्चित्तं केत्र,तस्मिन्,तथा दूरे अभिशय्या,ततस्तत्र दूरगमने अनापृच्ग, म यथापराधं प्रयच्छति, स इह लोके प्रशंसादिप्रजां प्राप्नोति, तथा प्रतिषेधितस्य गमने द्वितीयपदमिदम-(तो त्ति) तस्मादेव परलोके च सम्यकशिष्यनिस्तारणतो निर्वाणमचिरादाप्नुया- संझादिस्थानात्परतो यदा वृषना बनानयन्ति, तदा प्रतिषेधित: दिति। प्रतिपृच्छामन्तरेणापि गच्छतीति । एष गाथासंकेपार्थः। सम्प्रति यदुक्तं प्राघूर्णकसमागमे संसक्ते उपाश्रये वृष्टिकाये साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतः "आयरिए च निपतात अतिशय्या गन्तव्येति तद्विषयमपवादं क्रमेणा निदोसे" इति व्याख्यानयतिनिधित्सुराह-- जत्थ गणी न विनन्जा, जद्देसु य जत्थ नस्थिते दोसा। असझाइए असंते, ठाणाऽमति पाहुणागमे चेव । तत्य वयंतो सुच्छो, इयरे वि दयंति जयणाए । अन्नत्य न गंतव्वं, गमणे गुरुगा उ पुबुत्ता ।। यत्र गणी आचार्यों न झायते, अपिशब्दान्न च तथाविधीअस्वाभ्यायिके असति भविद्यमाने, प्रापूर्णकानामागमे वाs-| दारशरीरो, नापि केनचिदपि सह वादोऽनवता यत्र स्वभावत Jain Education International www.jainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064