Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 834
________________ अप्पाबहुय (ग) अनिधानराजेन्डः। अप्पाबद्दय (ग) सम्प्रति नैरयिकनपुंसकविषयमल्पबहुत्वमाह देशराशिप्रमाणत्वात्। तेभ्योऽपि जलचरतिययोनिकनपुंसका: एतेसि णं नंते ! नेरश्यनपुंसकाएंजाब अहेसत्तमपुढ संख्येयगुणा,रहत्तरप्रतरामख्ययनागवल्संख्येयश्रेणिगताका. शप्रदेशराशिप्रमाणत्वात्। तेत्योऽपि चतुरिन्द्रियनियम्योनिकनविनेरश्यनघुसकाण य कयरे कयरेहिं तो जाव विसेसाहिया पुंसका विशेषाधिकाः, असंख्येयकोट।कोटिप्रमाणाकाशप्रदेशवा। गोयमा! सन्बत्योवा अहेसत्तमपुढविनेरइयनपुंसका,छ. राशिप्रमाणामु घनीकृतस्य लोकस्य एकप्रादोश कीषु श्रेणिषु इपुढविणेरइयाणपुंसका असंखेज्जगुणा० जाव दोचा, पुढवि- यावन्तो नभःप्रदेशास्तावत्प्रमाणत्वात् । त्यस्त्रीन्सियनियंग्योनेरश्यनपुंसका असंखेज्जगुणा,इमी से रयणप्पभाए पुढचीए निकनपुंसका विशेषाधिकाः,प्रभूततरश्रेणिगताकाशप्रदेशराशिनेरश्यणपुंमका असंखेज्जगुणा ।। मानत्वात् । तेभ्योऽपि द्वालियतिर्यग्यानिक नपुंमका विशेषा धिकाः, प्रभूततमणिगताकाशप्रदेशराशिमानत्वात् । तेभ्यः ते. (एएसि णमित्यादि) सर्वस्तोका अधःसप्तमपृथिवी नरयिक जस्कायिक केन्द्रियतियंग्योनिकनसका असंख्येयगुणाः, सूक्ष्मनपुंसकाः, अल्पतरश्रेयसंख्येय नागवर्तिनभःप्रदेशगशिप्रमाण. वादरभेदभिन्नानां तेषामसंख्येयलोकाकाशप्रदेशप्रमाणत्वात् । स्चात । तेभ्योऽपि षष्टपृथिवीनैरयिकनपुसका असंख्येयगुणाः, तेभ्यः पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधितेभ्योऽपि पञ्चमपृथिवीनगयिकनपुंसका असंख्येयगुणाः, ते काः, प्रनूतासंख्येयलोकाकाहाप्रदेशप्रमाणत्वात् । तेभ्योऽपकान्योऽपि चतुर्थपृथिवीनैरयिकनपुंसका मसंख्येयगुणाः , तेभ्यो यिकैकेन्द्रियतिर्यग्योनिकनपुसका विशेषाधिकाः , प्रभूततराऽपि तृतीयपृथिवीनरयिकनपुंसका असंख्येयमुणाः, तेभ्योऽपि संख्येयलोकाकाशप्रदेशमानत्वात् । तेयोऽपि वायुकायिकैकेद्वितीयपृथिवीनैरयिकनपुंसका असंभ्यातगुणाः, सर्वेषामप्येतेषां कियतियम्योनिकनपुंसका विशेषाधिकाः, प्रभृततमासंख्येयपूर्वपूर्वनैरयिकपरिमाण हेतुश्रेण्यसंख्येय जागापेकया असंख्ये लोकाकाशप्रदेशराशिप्रमाणत्वात् । तेभ्योऽपि वनस्पतिकायिकै. यगुणाः, संख्येयगुणश्रेण्यसंख्येयभागवर्तिनभःप्रदेशराशिप्रमा केन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणः, अनन्तलोकाकाशगत्वात् । दितीयपृथिवीनैरयिकनपुंसकेभ्योऽस्यां रत्नप्रभायां प्रदेशराशिप्रमाणत्वात् । पृथिव्यां नैरयिका असंख्ययगुणाः, अङ्गनमात्रकेत्रप्रदेशराशी सदगतप्रथमवर्गमूलगुणिते यावान् प्रदेशराशिस्तावत्प्रमाणा अधुना मनुष्यनपुंसकविषयमल्पबहुत्वमाहसुघनीकृतस्य लोकस्य एकप्रादशिकीषु श्रेणिषु यावन्त श्रा- एतेसिणं भंतेमणुस्साणपुंसकाणं कम्मन्नूमिका अकम्मकाशप्रदेशास्तावत्प्रमाणत्वात् । प्रतिपृथिवीं च पूर्वोत्तरपश्चि. नूमिकणपुंसकाणं अंतरदीवकाण य कयरे कयरोहितो अप्पा मदिग्भाविनो नैरयिकाः सर्वस्तोका,तेज्यो दक्षिणदिग्भाविनो. बा०४१। गोयमा! मबत्थाचा अंतरदीवगाऽकम्पनूमगमणुउसंख्येयगुणाः, पूर्वपूर्वपृथिवीगतदकिणदिग्भागभाविभ्योऽप्युत्तरस्यामुत्तरस्यां पृथिव्यामसंख्येयगुणाः पूर्वोत्तरपश्चिमदि स्सण पुंसका, देवकुरु नत्तरकुरुकम्मनूमगा दो वि संग्वेजभाविन इत्यादि । गुणा, एवं जाव पुचविदेहअवरविदेहकम्पनुमगमणुस्मसम्प्रति तिर्यग्योनिकनपुंसकविषयमल्पबहुत्वमाद- पुंसगा दो वि संखेजगुणा ।। एतसिणं भंते ! तिरिक्खजोणियनपुंसकाणं एगिदिय सर्वस्तोकाः अन्तरद्वीपजमनुष्यनपुंसकाः एते च समर्डनजा द्रष्टव्याः, गर्भव्युत्क्रान्तिकमनुष्यनपुंसकानां तत्रासंभवात , तिरिक्खजोणियनपुंसकाणं पुढविकाझ्यएगिदियणपुंसका संहतासु कर्मभूमिजास्तत्र भवेयुरपि । तेभ्यो देवकुरुत्तरकुर्वपं० जाव वनस्सश्काश्यएगिंदियतिरिक्खजाणियणपुंसका- कर्मभूमकमनुष्यनपुंसका संख्येयगुणाः, तद्गतगर्भजमनुष्याण बेइंदियतिरिक्खजोणियणपुंसकाणं तेइंदियचनरिंदिय- णामन्तरद्वीपजगर्भजमनुष्येभ्यः संख्येयगुणत्वात् । गर्नजमनुपंचेंदियतिरिक्खजोणियणपुंसकाणं जलयरथलयरखहय. प्योचाराद्याश्रयेण च संमूर्छनजमनुष्याणामुत्पादात् । स्वस्थाने तु वयेऽपि परस्परं तुल्याः । एवं तेज्यो हरिवपरम्यकवर्षाराण य कयरे कयरेहिंतो जाव विसेसाहिया वा। गोयमा! कर्मभूमकमनुष्यनपुंसकाः संख्येयगुणाः, स्वस्थान तु द्वयपि सम्वत्थोवा खहयरतिरिक्खजोणियणपुंसका, थायरातिरि- परस्परंतुल्याः। हैमवतरण्यवतवर्षाकर्मनमकमनुध्यनपुंसकाः क्खजोणियनपुंसका संखेज्जगुणा, जलयरतिरिक्खजोणि- संख्येयगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः । तेभ्यो यनपुंसका संखेनगुणा, चतुरिदियतिरिक्खजोणियनपुंस भरतैरवतवर्षकर्मभूमकमनुष्यनपुंसकाः संख्ययगुणाः , स्व स्थाने तु द्वयेऽपि परस्परं तुल्याः । तेन्यः पूर्वविदेहापरका विसेसाहिया,तेइंदिया विसे साहिया, बेइंदिया विसेसा विदेहकर्मजूमकमनुष्यनपुंसकाः संख्येयगुरणाः, स्वम्धाने तु हिया, तेउक्काइय एगिदियतिरिक्खा असंखेजगुणा, पुढ द्वयेऽपि परस्परं तुल्याः। युक्तिः सर्वत्रापि तथैवानुसतव्या । विकाइयएगिंदियतिरिक्खजोणिया विसेसाहिया , एवं संप्रति नैरयिकतिर्यमनुप्यविषयमल्पबहुत्वमादप्रामवाउ०, वणस्सइकाइयएगिदियतिरिक्खजोणियणपंस एतेसि णं ते नेरड्यनपुमकाणं रयण पुढ विनरइयनपुंका अणंतगुणा ॥ सकाणं जाव अहेसत्तमपुढविनेरइयनसकाणं तिरिक्खजो(एपसि णमित्यादि ) सर्वस्तोकाः खचरपञ्चेन्जियनियंगन णियनपुंसकाणं एगिदियतिरिक्वजोणियाणं पुदविकाइयपुंसकाः, प्रतरासंख्येयभागवर्त्य संख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् । तेभ्यः स्थल चरतिर्यग्योनिकनपुंसकाः संख्ये एगिदियतिरिक्खजोणियनपुंसकारणं जाव वएस्सइकाइयएपगुणाः , बहत्तरप्रतरासंख्येयजागवर्यसंस्येयश्रेणिगतनभःप्र. | निंदियनपुंसगाणं वशदयतहादयचनारायपचादयातार Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064