Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 826
________________ अप्पाबहुय (ग) अनिधानगजेन्द्रः। अप्पाबद्दय (ग) अपजेयर संखगुणा, परमपजबिए असंखगुणा ॥५४॥ गणकारश्वात्रापि मृध्मक्षेत्रपल्योपमासंख्येयभागरूपः प्रन्यके असमाप्ता अपर्याप्तास्ते च ते प्रसाश्च द्वीन्छियादयोऽसमापत्र- ग्राह्यः। तदत्र जघन्ययोगी जघन्यकर्मप्रदेशग्रहणं जघन्यस्थिति साः, अपर्याप्तद्वित्रिचतुरिन्जियाः, संश्यसशिपश्चेन्द्रियास्तेषामु च विदधाति, योगवृकौ च नकिरपानि स्थितमिति । (एव स्कृष्टोऽसमाप्तत्रसोत्कृष्टोऽसंख्येयगुणो वाच्यः। अयमर्थ:-पयांप्तया- विस्टाणेत्यादि) एबम, मकारस्य लोपः, प्राकृतवान् । पूर्वोक्त. दरैकेन्द्रियोत्कृष्टयोगाद् द्वीन्छियस्य लन्यपर्याप्तकस्योत्कृष्टो यो- योगप्ररूपणान्यायेन स्मैकन्द्रियादिजीवक्रमेणैव स्थितीमा योऽसंख्येयगुणः १४ । ततस्त्रीन्छियस्य लक्ष्यपर्याप्तकस्योत्कृष्टो स्थानानि स्थितिस्थानानि, वाच्यानोति शेषः। तत्र जघन्ययोगोऽसंख्ययगुणः १५ । ततश्चतुरिन्द्रियस्य लगभ्यपर्याप्तक- स्थितेरारज्य एकैकसमयवृद्ध्या सर्वोत्कृष्ट निजस्थितिपर्यवसानाः स्योत्कृष्ट योगोऽसंख्येयगुणः १६ । ततोऽसंशिपञ्चेन्छियस्य स. ये स्थितिभेदास्ते स्थितिस्थानान्यज्यन्ते । कथं पुनरेतानि वा. मध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः १७ । ततः संशिप- च्यानि ? प्रति, कियणानि पुनरेतानि ?, इत्याह-सख्यगुछेदिषयस्य बन्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः १८। णानि । तत्र संख्यान संख्या, तामहति संख्या "दण्मादिभ्यो (45जहन ति) ततखसानां पर्याप्तानां जघन्यो योगोऽसंख्ये. यः" ।।४।१७। ति (हैमसूत्रेण ) यप्रत्ययः । ततः यगुणो वाच्यः१६। ततोऽपि(इयर ति)सानां पर्याप्तानामुन्कयो संख्यः संस्येयः संख्यात इत्यों गुणो गुणकारो येषां तानि योगोऽसंस्पेयगुणों वाच्यः २० । इत्यतरार्थः । जावार्थस्त्वयम्- | संख्यगुणानि, संख्यानगुणितानीत्यर्थः । किं सर्वपदेषु संक्यानततःसंक्षिपञ्चेन्द्रियस्य समयपर्याप्तकोत्कृष्योगात्पर्याप्तद्वीन्द्रिय- गुणाम्येव, अहोस्विदस्ति कस्मिंश्चित्पदे विशेषः , इत्याहस्य जघन्यो योगोऽसंख्येयगुणः २१। ततस्त्रीन्द्रियस्थ पर्याप्तकस्य (परमपजविर असंखगुण त्ति ) पर केवलम, अपर्याप्तद्वन्किजघन्यो योगोऽसंख्येयगुणःश ततश्चतुरिन्द्रियस्य पर्याप्तकस्य ये अपर्याप्तद्वीन्द्रियपदे, नानि स्थितिस्थानानि असंख्यातगुणानि जघन्यो योगोऽसंख्येयगुणः २३। ततोऽमंझिपञ्चेन्द्रियस्प पर्या शततः सूक्मकोन्छियस्य पर्याप्तकस्य स्थितिस्थानानि संख्यातकस्य जघन्यो योगोऽसंख्येयगुणः २४ । ततः संक्षिपञ्चेन्द्रियस्य तगुणानि ३ । ततो चादरैकेन्द्रियस्य पर्याप्तकस्य स्थितिस्थानानि पर्याप्तस्य जघन्यो योगोऽसंख्येयगुणः २५। ततः पर्याप्तद्वीन्द्रियस्योस्कृष्ट योगोऽसंख्येयगुणः २६ । ततः पर्याप्तत्रीम्झियस्यो. संख्यातगुणानि ।। पतानि च पल्यापमासंख्ययभागसमयतुस्कृष्टो योयोऽसंख्येयगुणः २७ । ततः पर्याप्तचतुरिन्छियस्योत्कृ स्यानि स्थितिस्थानानि भवन्ति । यत एकेन्द्रियाणां जघन्योष्टो योगोऽसंख्येयगुणः २० । ततः पर्याप्तसंझ्युत्कृष्टयोगादनुत्त स्कृष्टस्थित्योरन्तरालमेतावन्मात्रमेवति, ततोऽपर्याप्तद्वीन्द्रियस्य रोपपातिनामुत्कृष्टो योगोऽसंख्येयगुणः २ए । ततो ग्रैवेयकदेवा स्थितिस्थानान्यसंख्यातगुणितानि पल्योपमसंस्ययभागमात्रानामुत्कृष्टो योगोऽसंख्येयगुणः ३० । ततो भागभूमिजानां तिर्य णीति कृत्वा ५ । ततस्तस्यैव द्वीन्द्रियस्य पर्याप्तस्य स्थितिमनुष्याणामुन्कृष्टो योगोऽसंख्येयगुणः३१ ततोऽप्याहारकशरी स्थानानि संख्यातगुणितानि ६ । ततस्त्रीन्द्रियस्यापर्याप्तकस्य रिणामुत्कयो योगोऽसंख्येयगुणः ३२ । ततः शेषदेवनारकतिर्यक स्थितिस्थानानि संख्यातगुणितानि । ततस्त्रीन्द्रियस्य पर्यामनुष्याणां यथोत्तरमुत्कृष्टो योगोऽसंख्ययगुणः ३३ । तस्य स्थितिस्थानानि संख्यातगुणतानि । ततश्चतुरिन्छिय. अथ सुखावबोधायाल्पबहुत्वपदानां यन्त्रकमुपदश्यते। तदम- स्यापर्याप्तस्य स्थितिस्थानानि संध्यातगुणितानि हाततः पर्या तचतुरिन्द्रियस्थ स्थितिस्थानानि संख्यातगुणितानि १०॥ ततोऽ- . मुधमनिअप- ज- बादर अप० जघद्वीन्छि० अप० ज- संक्षिपझेन्द्रियस्यापर्याप्तस्य स्थितिस्थानानि संस्थातगुणितानि घि योग सर्वस्ता०१] योग असं०२ घ. यो.असं०३] नियम वयाप्रम्य स्थितिम्थानानि पीडिअपजघचतुरि० अप० जघा असंकि अप० ज स्यातगुणानि १२ । ततःसंक्षिपञ्चेन्द्रियस्यापर्याप्तस्य स्थितियो प्रस.४ । यो० असं०५ घ० यो प्रसं०६ स्थानानि संख्यातगुणानि १३ । ततः संशिपश्शेन्जियस्य पयोसंकि अप० जघ० सूक्ष्मनिगो० पर्यो |बादरपर्या० जघ० | तस्य स्थितिस्थानानि संख्यातगुणानि भवन्तीति १४। यो० असं०७ |ज यो० असं०८ यो० असं०९ स्थापनाद्वीनिक पर्या० श्रीन्छिय०प० जघ० चतुरि०प० जघ० सू०अपवादर हान्द्रिय त्रीन्द्रि चतु० असहि संक्षिा जघन्यो असं०१० यो० असं० ११ । यो० सं० १२ । | स्थितिपस्थि-अप०स्थिा अप०स्थिप०स्थि|प०स्थिअसंक्षिपर्या जघमंझिपर्या० जघसूक्ष्मनिगोद अप०] स्तो|ति सं०ति असं ति सं० [सं०]ति सं०ति सं० यो० असं०१३ यो.असं०१४ | उत्कृष्टयोमसं०१५ बादर अप० उत्कृ० द्वीडि० अप० उ-त्रीन्द्रि०अप० उत्कृतमा सूक्ष्म०प-बादर पद्वान्द्रिात्रीन्द्रि चतु० सं०प संकिका यो असं०१६ । कृ० यो असं०१७ यो० असं०१० । ०स्थित स्थिति प०स्थिपस्थियो स्थिति प० स्थि "स्थिा चतुरिन्जि०प०अमंशिअप० उत्कृ० संक्षि अप० उत्कृष्ट ति सं० सं० | सं० स० सं० ति सं० स्कृ० यो० असं.१६ यो असं०२० । यो० सं० २१ । तदेवं निरूपितानि योगासनेन स्थितिस्थानानिाकम कर्मा सूक्ष्मनि०पर्या० उ.बादर पर्या० उत्कद्वीन्कि०५० स्क० योगस्यैवाम्पबहुत्वं प्रकारान्तरेणाऽऽहकृ० यो० अस०२२| यो असं० २३ यो प्रसं० २४ एयस्म णं भंते ! पन्नरसविहस्स जहणुक्कोसगस्स त्रीन्छिन् प० उत्कृ० चतुरि०प० उत्कृ| असंकि पर्या० उत्कन कयर कयरेहिंतो० जाव विसेसाहिया गा| गोयमा ! यो०सं०२५ यो असं० २६ | यो० असं०२७ सब्बत्यो कम्मगमरीरस्स जहए जोए १, भोराशिसंदिपर्या० उत्कृ०/ अनुत्तरो० उत्कृ० | प्रेवेयकदेवकर यो० असं० २६ यो० असं० २६ । यो० असं० ३० यीसगस्स जहएणए जाए असंखेजगुणे २, बेउब्धियजागतमितिय० । श्राहारक० उत्कृष्ट देषना० ति०मनु० मीसगस्स जहएणए जोए असंखेजगुणे ३, ओरालिअयो० सं० ३१ | यो असं०३२ उत्कृण्यो असं०३३४ यसरीरस्स जहएणए जोए असंखेज्जगुणे ४, वेउब्धि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064