Book Title: Agam 18 Jambudivpannatti Sattam Uvvangsuttam Mulam PDF File Without Correction
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003735/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmaladaMsaNassa pU. AnaMda-kSamA-lalita-suzIla-sudharmasAgara gurubhyo namaH 18 jaMbUddIvapannatti- sattama Proof correction is not done mani dIparatnasAgara Date: //2012 Jain Aagam Online Series-18 Page #2 -------------------------------------------------------------------------- ________________ | 18 gaMthANukkamo kamako vakkhAro suntaM gAhA aNukkamo piDheko 1 002 1-17 18-41 42-72 1-3 4-8 007 9-41 paDhamo bIo taio cauttho paMcamo chaTTho sattamo 1-191 192-256 257-297 298-306 307-325 326-352 022 055 73-112 42-69 103-112 70-80 084 6 095 113-124 125-126 81-82 83-131 353 097 Proof correction is not done dIparatnasAgara saMzodhitaH] [1] [18-jaMbUddIvapannatti] Page #3 -------------------------------------------------------------------------- ________________ bAlabrahmacArI zrI neminAthAya namaH namo namo nimmaladasaNassa OM hrIM namo pavayaNassa jaMbuddIvapannattI-sattama / paDhamo vakkhAro [] [1] namo arihaMtANaM, teNaM kAleNaM teNaM samaeNaM mihilA nAma nayarI hotthAriddhatthimiyasamiddhA vaNNao tIse gaM mihilAe nayarIe bahiyA uttarapuratthime disIbhAe ettha NaM mANibhadde nAma ceie hotthA vaNNao jiyasattU rAyA dhAriNI devI vaNNao teNaM kAleNaM teNaM samaeNaM sAmI samosaDho parisA niggayA dhammo kahio parisA paDigayA / [2] teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa jeTTe aMtevAsI iMdabhUI nAmaM aNagAre goyame gotteNaM sattassehe samacaurasasaMThANasaMThie caunANovagae evaM vayAsI- / / [3] kahi NaM bhaMte jaMbuddIve dIve kemahAlae NaM bhaMte jaMbuddIve dIve kisaMThie NaM bhaMte jaMbuddIve dIve kimAgArabhAvapaDoyAre NaM bhaMte jaMbuddIve dIve pannatte goyamA ayaNNaM jaMbuddIve dIve savvadIvasamuddANaM savvabhiMtarae savvakhuDDAe vaTTe tellApUyasaMThANasaMThie vaTTe rahacakkavAlasaMThANasaMThie vaTTe pukkharakaNNiyAsaMThANasaMThie vaTTe paDipannacaMdasaMThANasaMThie ega joyaNasayasahassaM AyAmavikkhaMbheNaM tiNi joyaNasayasahassaI solasa sahassAiM doNNi ya sattAvIse joyaNasae tiNNi ya kose aTThAvIsaM ca dhaNusayaM terasa aMgulAiM ca kiMcivisesAhiyaM parikkheveNaM / [4] se NaM egAe vairAmaIe jagaIe savvao samaMtA saMparigakkhitte sA NaM jagaI aTTha joyaNAI uDDhaM uccatNaM mUle bArasa joyaNAI vikkhaMbheNaM majjhe aTTha joyaNAI vikkhaMbheNaM uvariM cattAri joyaNAiM vikkhaMbheNaM mUle vicchiNNA majjhe saMkkhittA uvariM taNuyA gopucchasaMThANasaMThiyA savvavairAmaI acchA saNhA laNhA ghaTTA maTThA nIrayA nimmalA nippaMkA nikkaMkaDacchAyA sappabhA samirIyA saujjoyA pAsAdIyA darisaNijjA abhirUvA paDirUvA sA NaM jagaI egeNaM mahaMtagavakkhakaDaeNaM savvao samaMtA saMparikkhittA se NaM gavakkhaDae addhajoyaNaM uDDhaM uccatteNaM paMca dhaNusayAiM vikkhaMbheNaM savvarayaNAmae acche jAva paDirUve tIse NaM jagaIe uppiM bahumajjhedesabhAe ettha NaM mahaI egA paramavaraveiyA addhajoyaNaM uDDhaM uccatteNaM paMca dhaNasayAI vikkhaMbheNaM jagaIsamiyA parikkheveNaM savvarayaNAmaI acchA jAva paDirUvA tIse NaM paumavaraveiyAe ayameyArUve vaNNAvAse taM jahA- vairAmayA nemA evaM jahA- jIvAbhigame jAva aTTho jAva dhuvA niyayA jAva niccA / [5] tIse NaM jagaIe uppiM paumavaraveiyAe bAhiM ettha NaM mahaM ege vaNasaMDe pannattedesaNAI do joyaNAI vikkhaMbheNaM jagaIsamae parikkheveNaM vaNasaMDavaNNao neyavvo / [6] tassa NaM vanasaMDassa aMto bahusamaramaNijje bhUmibhAge pannatte se jahanAmaeAliMgapukkharei vA jAva nANAvihapaMcavaNNehiM maNIhi ya taNehi ya uvasobhie taM jahA- kiNhehiM jAva sukkilehiM evaM vaNNo gaMdho phAso pukkhariNIo pavvayagA gharagA maMDavagA puDhavisilAvaTTayA ya neyavvA tattha NaM bahave vANamaMtarA devA ya devIo ya AsayaMti sayaMti ciTThati nisIyaMti tuyati ramaMti lalaMti dIparatnasAgara saMzodhitaH] [2] [18-jaMbUddIvapannatti] Page #4 -------------------------------------------------------------------------- ________________ vakkhAro-1 kIlaMti mohaMti purAporANANaM suciNNANaM jAva kallANANaM kallANaM phalavittivisesaM paccaNubhamANA viharaMti tIse NaM jagaIe uppiM paumavaraveiyAe aMto ettha NaM mahaM ege vaNasaMDe pannatte-desUNAI do joyaNAiM vikkaMbheNaM vediyAsamae parikkheveNaM kiNhe jAva taNavihUNe neyavve / ___[7] jaMbuddIvassa NaM bhaMte dIvassa kati dArA pannattA goyamA cattAri dArA pannattA taM jahA- vijae vejayaMte jayaMte aparAjite evaM cattAri vi dArA sarAya hANiyA bhANiyevvA | [8] kahi NaM bhaMte jaMbuddIvassa dIvassa vijae nAmaM dAre pannatte goyamA jaMbuddIve dIve maMdarassa pavvayassa puratthimeNaM paNayAlIsaM joyaNasahassAI vIivaittA jaMbuddIve dIve puratthimaperaMte lavaNasamuddapuratthimaddhassa paccatthimeNaM sIAe mahAnaIe uppiM ettha NaM jaMbuddIvassa vijae nAmaM dAre pannatteaDhe joyaNAI uddhaM uccatteNaM cattAri joyaNAiM vikkhaMbheNaM tAvaiyaM ceva paveseNaM see varakaNagathUbhiyAe jAva drassa vaNNao jAva rAyahANI / [9] jaMbuddIvassa NaM bhaMte dIvassa dArassa ya dArassa ya kevaie abAhAe aMtare pannatte goyamA auNAsIiM joyaNasahassAI bAvaNNaM ca joyaNAI desUNaM ca addhajoyaNaM dArassa ya dArassa ya abAhAe aMtare pannatte / ___[10] aNAsIi sahassA bAvaNNaM ceva joyaNA haMti / UNaM ca addhajoyaNa dAraMtara jaMbuddIvassa / [11] kahi NaM bhaMte jaMbuddIve dIve bharahe vAse goyamA cullahimavaMtassa vAsaha-rapavvayassa dAhiNeNaM dAhiNalavaNasamudassa uttareNaM puratthimalavaNasamudassa paccatthimeNaM paccatthimalavaNasamudassa puratthimeNaM ettha NaM jaMbuddIve bharahe vAse khANubahale kaMTakabahule visamabahule duggabahule pavvayabahule pavAyalabahule ujjharabahule nijjharabahule khaDDAbahule daribahule nadIbahule dahabahule rukkhabahule gucchabahule gummabahule layAbahule vallIbahule aDavIbahule sAvayabahule teNabahule takkarabahule DiMbabahule Damarabahule dubbhikkhabahule dukkAlabahule pAsaMDabahule kivaNabahule vaNImagabahule Itibahule mAribahule kuvuTThibahule aNAvuTThibahule rAyabahule rogabahule saMkilesabahule abhikkhaNaM-abhikkhaNaM saMkhohabahule pAdINapaDINAyae udINadAhiNavicchiNNe uttarao paliyaMkasaMThANasaMThie dAhiNao dhaNupaTThasaMThie tidhA lavaNasamudaM puDhe gaMgAsiMdhUhiM mahAnaIhiM veyaDDheNa ya pavvaeNa chabbhAgapavibhatte jaMbuddIvadIvaNauyasayabhAge paMcachavvIse joyaNasae chacca egUNavIsaibhAe joyaNassa vikkhaMbheNaM bharahassa NaM vAsassa bahumajjhadesabhAe ettha NaM veyaDDhe nAma pavvae je NaM bharahaM duhA vibhayamANe-(2) ciduI taM jahA- dAhiNaDDhabharahaM ca uttaraDDhabharahaM ca / [12] kahi NaM bhaMte jaMbuddIve dIve dAhiNaddhe bharahe nAmaM vAse0 veyaDDhassa pavvayassa dAhiNeNaM dAhiNalavaNasamudassa uttareNaM puratthimalavavaNasamudassa paccatthimeNaM paccatthimalavaNasamudassa puratthimeNaM ettha NaM jaMbuddIve dIve dAhiNaddhabharahe nAma vAse pannatte-pAINapaDINAyae udINadAhiNavicchiNNe addhacaMdasaMThANasaMThie tihA lavaNa gAsiMdhuhiM mahAnaIhiM tibhAgapavibhatte doNi advatIse joyaNasae tiNNi ya egUNavIsaibhAge joyaNassa vikkhaMbheNaM tassa jIvA uttareNaM pAINapaDINayayA duhA lavaNasamudaM puTThA-purathimillAe koDIe purathimillaM lavaNasamudaM puTThA paccatthimillAe koDIe paccatthimillaM lavaNasamudaM puTThA nava joyaNasahassAiM satta ya aDayAle joyaNasae duvAlasa ya egUNavIsaibhAe joyaNassa AyAmeNaM tIse dhaNupaTTe0 dAhiNeNaM nava joyaNasahassAiM sattachAvaDhe joyaNasae [dIparatnasAgara saMzodhitaH] [18-jaMbUddIvapannatti] [3] Page #5 -------------------------------------------------------------------------- ________________ vakkhAro-1 ikkaM ca egUNavIsaibhAge joyaNassa kicivisesAhiyaM parikkhaveNaM dAhiNaDDhabharahassa NaM bhaMte vAsassa kerisae AgArabhAvapaDoyAre0 bahusamaramaNijje bhUmibhAge pannatte se jahAnAmae-AliMgapukkharei vA jAva nANAvihapaMcavaNNehiM maNIhiM taNehi ya uvasobhie taM jahA- kittimehiM ceva akittimehiM ceva dAhiNaDDhabharahe NaM bhaMte vAse maNuyANaM kerisae AyArabhAvapaDoyAre0 te NaM maNuyA bahusaMghayaNA bahusaMThANA bahuuccattapajjavA bahUiM vAsAiM AuM pAleMti pAlettA appegaiyA nirayagAmI appegaiyA tiriyagAmI appegaiyA maNuyagAmI appegaiyA devagAmI appegaiyA sijhaMti bujhaMti muccaMti pariNivvaMti savvadukkhANamaMtaM kareti / [13] kahi NaM bhaMte jaMbuddIve dIve bharahe vAse veyaDDhe nAma pavvae pannatte goyamA uttaraddhabharaha-vAsassa dAhiNeNaM dAhiNaDDhabharahavAsassa uttareNaM puratthimalavaNasamudassa paccatthimeNaM paccatthimalavaNa-samuddassa puratthimeNaM ettha NaM jaMbuddIve dIve bharahe vAse veyaDDhe nAma pavvae pannattepAINapaDINAe udANa-dAhiNavicchiNNe duhA lavaNasamudaM puDhe-purathimillAe koDIo purathimillaM lavaNasamudaM puDhe paccatthi-millAe koDIe paccatthimillaM lavaNasamudaM puDhe paNavIsaM joyaNAI uddhaM uccatteNaM chaccakosAiM joyaNAiM uvveheNaM pannAsaM joyaNAI vikkhaMbheNaM tassa bAhA puratthi-mapaccatthimeNaM cattAri aTThAsIe joyaNasae solasa ya egUNavIsaibhAge joyaNassa addhabhAgaM ca AyAmeNaM pannattA tassa jIvA uttareNaM pAiNapaDINAyayA duhA lavaNasamudaM puTThA-purathimillAe koDIe purathimillaM lavaNasamudaM puTThA paccatthimillAe koDIe paccatthimillaM lavaNasamudaM puTThA dasa joyaNasahassAiM satta ya vIse joyaNasae duvAlasa ya egUNavIsaibhAge joyaNassa AyAmeNaM tIse dhaNupaTuM dAhiNeNaM dasa joyaNasahassAiM satta ya teyAle joyaNasae pannarasa ya egUNavIsaibhAge joyaNassa parikkheveNaM ruyagasaMThANasaMThie savvarayayAmae acche saNhe laNhe ghaTe maDhe nIrae nimmale nippaMke nikkaMkaDacchAe sappabhe samirIe pAsAIe darisaNijje abhirUve paDirUve ubhao pAsiM dohiM paumavaraveiyAhiM dohi ya vaNasaMDehi savvao samaMtA saMparikkhitte tAo NaM paumavaraveiyAo addhajoyaNaM uddhaM uccatteNaM paMcadhaNusayAI vikkhaMbheNaM pavvayasamiyAo AyAmeNaM vaNNao bhANiyavvo te NaM vaNasaMDA desUNAiM do joyaNAiM vikkhaMbheNaM paumavaraveiyAsamagA AyAmeNaM kiNhA kiNhobhAsA jAva vaNNao, veyaDDhassa NaM pavvayassa puratthima-paccatthimeNaM do guhAo pannattAouttaradAhiNAyayAo pAINapaDINa-vitthiNNAo pannAsaM joyaNiM AyAmeNaM duvAlasa joyaNAiM vikkhaMbheNaM aTTha joyaNAI uddhaM uccatteNaM vairAmayakavADohADiAo jamalajuyalakavADaghaNaduppavesAo niccaMdhayAratimissAo vavagayagahacaMdasUrakkhatta-joiyasapahAo jAva paDirUvAo taM jahA- timisaguhA ceva khaMDappavAyaguhA ceva tattha NaM do devA mahiDDhiyA jAva mahANubhAgA paliovamaTTiIyA parivasaMti taM jahA- kayamAlae ceva naTTamAlae ceva tesi NaM vaNasaMDANaM bahusamaraNijjAo bhUmibhAgAo veyaDDhassa pavvayassa ubhao pAsiM dasa-dasa joyaNAiM uDDhaM uppaittA ettha NaM duve vijjAharaseDhIo pannattAo-pAINapaDINAyayAo udINadAhiNavicchiNNAo dasa-dasa-joyaNAiM vikkhaMbheNaM pavvaisamiyAo AyAmeNaM ubhao pAsiM dohiM paumavaraveiyAhiM dohi ya vanasaMDehiM saMparikkhattAo tAo NaM paumavaraveiyAo addhajoyaNaM uDDhaM uccatteNaM paMca dhaNasayAI vikkhaMbheNaM pavvayasamiyAo AyAmeNaM vaNNao neyavvo vaNasaMDAvi paumavaraveiyAsamagA meNaM vaNNao vijjAharaseDhINaM bhaMte bhUmINaM kerisae AgArabhAvapaDoyAre goyamA bahasamaramaNijje bhUmibhAge pannatte se jahAnAmae-AliMgapukkharei vA jAva nANAvihapaMcavaNNehiM maNIhiM taNehiM ya uvasobhie dIparatnasAgara saMzodhitaH] [18-jaMbUddIvapannatti] [4] Page #6 -------------------------------------------------------------------------- ________________ taM jahA- kittimehiM ceva akittimehiM ceva tattha NaM dakkhiNillAe vijjAharaseDhIe gagaNavallabhapAmokkhA pannAsa vijjAharavakkhAro-1 nagarAvAsA pannattA uttarillAe vijjAharaseDhIe rahaneuracakkavAlapAmokkhA saDhiM vijjAharanagarAvAsA evAmeva sapuvvAvareNaM dAhiNillAe uttarillAe vijjAharaseDhIe egaM dasuttaraM vijjAharanagarAvAsasayaM bhavatI-timakkhAyaM te vijjAharanagarA riddhatthimiya-samiddhA pamuiyajaNa-jANavayA jAva paDirUvA tesu NaM vijjAhara-nagaresu vijjAhararAyANo parivasaMti-mahayAhimavaMta-mahaMta-malaya-maMdara-mahiMdasArA rAyavaNNao bhANiyavvo vijjAharaseDhINaM bhaMte mamaNuyANaM kerisae AgArabhAvapaDoyAre pannatte goyamA te NaM maNyA bahusaMghayaNA bahusaMThANA bahuuccattapajjavA bahuAupajjavA jAva savvadukkhANamaMtaM kareMti tAsi NaM vijjAharaseDhINaM bahusa-maramaNijjAo bhUmibhAgAo veyaDDhassa pavvayassa ubhao pAsiM dasa-dasa joyaNAiM uDaDhaM uppaittA ettha NaM dave AbhioggaseDhIo pannattAo-pAINapaDINAyayAo udINadAhiNavitthiNNAo dasa-dasa joyaNAI vikkhaM-bheNaM pavvayasamiyAo AyAmeNaM ubhao pAsiM dohiM paumavaraveiyAhiM dohiM ya vanasaMDehi saMparikkhittAo vaNNao doNhavi pavvayasamiyAo AyAmeNaM AbhioggaseDhINaM bhaMte kerisae AgArabhAvapaDoyAre goyamA bahasamaramaNijje bhUmibhAge pannatte jAva taNehi uvasobhie vaNNAi jAva taNANaM saddotti tAsi NaM AbhioggaseDhINaM tattha-tattha dese tahiM-tahiM jAva vANamaMtarA devA ya devIo a AsaMyati sayaMti jAva phalavittivisesaM paccaNubhavamANA viharaMti tAs NaM AbhioggaseDhIs sakkassa deviMdassa devaraNNo soma-jama-varuNa-vesamaNakAiyANaM AbhioggANaM devANaM bahave bhavaNA te NaM bhavaNA bAhiMvaTTA aMtocauraMsA vaNNao jAva accharagaNa-saMgha-saMvikiNNA jAva paDirUvA tattha NaM sakkassa deviMdassa devaraNNo soma-jama-varuNa-vesamaNakAiyA bahave AbhioggA devA mahiiDhiyA jAva paliovamadviIyA parivasaMti, tAsi NaM AbhioggaseDhINaM bahusamaramaNijjAo bhUmibhAgAo veyaDDhassa pavvayassa ubhao pAsiM paMca-paMca joyaNAI uDDhaM uppaittA ettha NaM veyaDDhassa pavvayassa siharatale pannatte-pAINapaDINAyae udAmadAhiNavicchiNNe dasa joyaNAI vikkhaMbheNaM pavvayasamage AyAmeNaM se NaM ekkAe paumavaraveDyAe ekkeNa ya vanasaMDeNaM savvao samaMtA saMparikkhitte pamANaM vaNNago doNhaMpi veyaDDhassa NaM bhaMte pavvayassa siharatalassa kerisae AgArabhAvapaDoyAre goyamA bahasamaramaNijje bhUmibhAge pannatte se jahAnAmae-AliMgapukkharei vA jAva nANAvihapaMcavaNNehiM maNIhiM taNehi ya uvasobhie jAva vAvIo pukkhariNIo jAva vANamaMtarA devA ya devIo ya AsayaMti jAva phalavittivisesaM bhuMjamANA viharaMti jaMbuddIve NaM bhaMte dIve bhArahe vAse veyaDDhapavvae kai kUDA pannattA goyamA nava kUDA taM jahA- siddhAyataNakUDe dAhiNaDDhabharahakUDe khaMDappavAya guhAkUDe, mANibhadda kUDe veyaDDhakUDe, punnabhadaM kUDe, timisaguhA kUDe, uttaraDDha bharaha kUDe vesamaNakUDe | [14] kahi NaM bhaMte jaMbuddIve dIve bhArahe vAse veyaDDhapavvae siddhAyataNakUDe nAmaM kUDe goyamA puratthimalavaNasamudassa paccatthimeNaM dAhiNaDDhabharahakUDassa puratthimeNaM ettha NaM jaMbuddIve dIve bhArahe vAse veyaDDhapavvae siddAyataNakUDe pannatte cha sakkosAiM joyaNAiM uDDhaM uccatteNaM mUle cha sakkosAiM joyaNAiM vikkhaMbheNaM majjhe desUNAiM paMca joyaNAiM vikkhaMbheNaM uvari sAiregAiM tiNNi joyaNAI vikkhaMbheNaM mUle desaNAI vIsaM joyaNAI parikkheveNaM male vicchiNNe majjhe saMkhitte uppiM taNae gopacchasaMThANasaMThie savvarayaNAmae acche sahe jAva paDirUve se NaM egAe paumavaraveiyAe egeNa ya vaNasaMDeNaM savvao samaMtA saMparikhitte pamANaM vannao doNhaMpi siddhAyataNakUDassa NaM uppiM bahusamaramaNijje bhUmibhAge pannatte se [dIparatnasAgara saMzodhitaH] [18-jaMbUddIvapannatti] [5] Page #7 -------------------------------------------------------------------------- ________________ jahAnAmae-AliMgapukkharei vA jAva vANamaMtarA devA ya jAva viharaMti tassa NaM bahasamaramaNijjassa bhUmibhAgassa bahumajjhadesabhAge ettha NaM mahaM ege siddhAyataNe kosaM AyAmeNaM addhakosaM vikkhaMbheNaM desUNaM vakkhAro-1 kosaM uDDhaM uccatteNaM aNegakhaMbasayasanniviTe khaMbhuggayasukayavairaveyAtoraNa-vararaisAlabhaMjiya-susiliTThavisiTTha-laTTha-saMThiya-pasatthaveruliyavimalakhaMbhe nANAmaNirayaNakhaciya-ujjalabahasamasuvibhattabhUmibhAge IhAmiga-usabha turaga-nara-magara-vihaga-vAlaga-kinnara-rUru-sarabha-camara-kuMjara-vaNalaya-paumalaya-bhatticitte kaMcaNamaNirayaNathUbhiyAe nAnAvihapaMcavaNNaghaMTApaDAgaparimaMDiyaggasihare dhavale marIikavayaM viNimmuyaMte lAulloiyamahie jAva jhayA tassa NaM siddhAyataNassa tidisiM tao dArA pannattA te NaM dArA paMca dhaNusayAI uDDhe uccatteNaM aDDhAijjAiM dhaNusayAI vikkhaMbheNaM tAvaiyaM ceva paveseNaM seyA varakaNagathUbhiyAgA dAravaNNao jAva vaNamAlA tassa NaM siddhAyataNassa aMto bahasamarasaNijje bhUmibhAge pannatte se jahAnAmae-AliMgapakkharei vA jAva-tassa NaM siddhAyataNassa bahasamaramaNijjassa bhamibhAgassa bahamajjhadesabhAe ettha NaM mahaM ege devacchaMdae pannatte-paMcadhaNusayAiM AyAmavikkhaMbheNaMsAiregAiM paMcaghaNusayAiM uDDhaM uccatteNaM savvarayaNAmae ettha NaM aTThasayaM jiNapaDimANaM jiNussehappamANa mettANaM saMnikkhittA ciTThai evaM jAva dhUvakaDucchugA / ___[15] kahi NaM bhaMte veyaDDhapavvae dAhiNaDDhabharahakUr3e nAmaM kUDe pannatte goyamA khaMDappavAyakUDassa puratthimeNaM siddhAyataNakUDassa paccatthimeNaM ettha NaM veyaDDhapavvae dAhiNaDDhabharahakUDe nAmaM kUDe pannatte siddhAyataNakUDappamANasarise jAva-tassa NaM bahusamaramaNijjassa bhUmibhAgassa bamajjha-desabhAe ettha NaM mahaM ege pAsAyava.sae pannatte-kosaM uDDhaM uccatteNaM addhakosaM vikkhaMbheNaM abbhuggaya-samUsiyapahasie jAva pAsAIe darisaNijje abhirUve paDirUve tassa NaM pAsAyavaDeMsagassa bahumajjhadesabhAe ettha NaM mahaM egA maNipeDhiyA pannattA-paMca dhaNusayAI AyAmavikkhaMbheNaM aDDhAijjAhiM dhaNusaNaM saparivAraM bhANiyavvaM se keNaTeNaM bhaMte evaM vuccai0 goyamA dAhiNaDDhabharahakaDe NaM dAhiNaDDhabharahe nAmaM deve mahiDDhIe jAva paliovamaTThIIe parivasae se NaM tattha cauNhaM sAmANiyasAhassINaM cauNhaM aggamahisINaM saparivArANaM tiNhaM parisANaM sattaNhaM aNiyANaM sattaNhaM aNiyAhivaINaM solasaNhaM Ayarakkhadeva-sAhassINaM dAhiNaDhabharakUDassa dAhiNaDDhAe rAyahANIe aNNesiM ca bahUNaM devANa ya devINa ya jAva viharai kahi NaM bhaMte dAhiNaDDhabharahakUDassa devassa dAhiNaDDhA nAma rAyahANI goyamA maMdaras pavvatassa dakkhiNeNaM tiriyamasaMkhejjadIvasamudde vIIvaittA aNNaM jaMbuddIvaM dIvaM dakkhiNeNaM bArasa joyaNasahassAiM ogAhittA ettha NaM dAhiNaDDhabharakUDassa devassa dAhiNaDDhabharahA nAmaM rAyahANI jahA- vijayassa devassa evaM savvakUDA neyavvA jAva vesamaNakaDe paropparaM putthima-paccatthimeNaM imesi vaNNAvAse / [16] majjhe veyaDDhassa u kaNayamayA tiNNi hoMti kUDA u / sesA pavvayakUDA savve rayaNAmayA hoti / [17] jaNNAmayA ya kaDA tannAmA khala havaMti te deva / paliovamaDiIyA havaMti patteyaM patteyaM / [18] mANibhaddakUDe veyaDDhakUDe punnabhaddakUDe-ee tiNNi kaNagAmayA sesA chappi rayaNAmayA chaNhaM sariNAmayA devA doNhaM kayamAlae ceva naTTamAlae ceva rAyahANIo jaMbuddIve dIve maMdarassa pavvayassa dIparatnasAgara saMzodhitaH] [6] [18-jaMbUddIvapannatti] Page #8 -------------------------------------------------------------------------- ________________ dAhiNeNaM tiriyaM asaMkhejjadIvasamudde vIIvaittA annaMmi jaMbuddIve dIve bArasa joyaNasahassAiM ogAhittA ettha NaM rAyahANIo bhANiyavvAo vijayarAyahANI sarisiyAo / [19] se keNaTeNaM bhaMte evaM vuccai-veyaDDhe pavvae veyaDDhe goyamA veyaDDhe NaM pavvae bharahaM vAsaM duhA vibhayamANe-vibhayamANe ciTThai taM jahA- dAhiNaDDhabharahaM ca uttaraDDhabharahaM ca veyaDDhagirikumAre ya vakkhAro-1 ettha deve mahiDDhIe jAva paliovamaTTiIe parivasai se teNaTeNaM goyamA evaM vuccai-veyaDDhe pavvae veyaDDhe pavvae aduttare ca NaM goyamA veyaDDhassa pavvayassa sAsae nAmadhejje pannatte-jaM na kayAi na Asi na kayAi na atthi na kayAi na bhavissai bhuviM ca bhavai ya bhavissai ya dhuve niyae sAsae akkhae avvae avaDhie nicce / [20] kahi NaM bhaMte jaMbuddIve dIve uttaraDDhabharahe nAmaM vAse pannatte goyamA cullahimavaMtassa vAsaharapavvayassa dAhiNeNaM veyaDDhassa pavvayassa uttareNaM puratthimalavaNasamuddassa paccatthimeNaM paccatthimalavaNasamudassa puratthimeNaM ettha NaM jaMbuddIve dIve uttaraDDhabharahe nAmaM vAse pannatte-pAINapaDINAyae udINadAhiNavicchiNNe paliyaMkasaMThie duhA lavaNasamudde puDhe-purathimillAe koDIe purathimillaM lavaNasamuI puDhe paccatthimillAe jAva puDhe gaMgAsiMdhUhiM mahAnaIhiM tibhAgapavibhatte doNNi advatIse joyaNasae tiNNi ya egUNavIsaibhAge joyaNassa vikkhaMbheNaM tassa bAhA putthimapaccatthimeNaM aTThArasa bANaue joyaNasae satta ya egUNavIsaibhAge joyaNassa addhabhAgaM ca AyAmeNaM tassa jIvA uttareNaM pAINa-paDINAyayA duhA lavaNasamudaM puTThA taheva jAva coddasa joyaNasahassAiM cattAri ya ekkahattare joyaNasae chacca egUNavIsaibhAe joyaNassa kiMcivisesUNe AyAmeNaM pannattA tIse dhaNupuDhe dAhiNeNaM coddasa joyaNasahassAiM paMca aTThAvIse joyaNasae ekkArasa ya egUNavIsaibhAe joyaNassa parikkheveNaM uttaraDDhabharahassa NaM bhaMte vAsassa kerisae AgArabhAvapaDoyAre pannatte goyamA bahasamaramaNijje bhUmibhAge pannatte se jahANAmae AliMgapakkharei vA jAva nANAvihapaMcavaNNehiM maNIhiM taNehiM ya uvasobhie taM jahA- kittimehiM ceva akittimehiM ceva uttaraDDhabharahe NaM bhate vAse maNuyANaM kerisae AgArabhAvapaDoyAre pannatte goyamA te NaM maNuyA bahusaMghayaNA jAva appegaiyA sijhaMti jAva savvadukkhANamaMtaM kareMti / [21] kahi NaM bhaMte jaMbuddIve dIve uttaraDDhabharahe vAse usabhakUDe nAma pavvae pannatte goyamA gaMgAkuMDassa paccatthimeNaM siMdhukuMDassa puratthimeNaM cullahimavaMtassa vAsaharapavvayassa dAhiNille nitaMbe ettha NaM jaMbuddIve dIve uttaraDDhabharahe vAse usahakUr3e nAmaM pavvae pannatte-aTTha joyamAI uDDhaM uccatteNaM do joyaNAI uvveheNaM mUle aTTha joyaNAI vikkhaMbheNaM majjhe cha joyaNAI vikkhaMbheNaM uvariM cattAri joyaNAI vikkhaMbheNaM mUle sAiregAiM paNavIsaM joyaNAiM parikkheveNaM majjhe sAiregAiM aTThArasa joyaNAI parikkheveNaM uvariM sAiregAiM duvAlasa joyaNAiM parikkheveNaM mUle vicchiNNe majjhe saMkkhitte uppiM taNue gopucchasaMThANasaMThie savvajaMbUNayAmae acche saNhe jAva paDirUve se NaM egAe paumavaraveiyAe taheva jAva bhavaNaM kosaM AyAmeNaM addhakosaM vikkhaMbheNaM desUNaM kosaM uDDhaM uccatteNaM aTTho taheva uppalANi paumANi jAva usabhe ya ettha deve mahiDhIe jAva dAhiNeNaM rAyahANI taheva maMdarassa pavvayassa jahA- vijayassa avisesiyaM / * paDhamo vakkhAro samatto . dIparatnasAgara saMzodhitaH] [7] [18-jaMbUddIvapannatti] Page #9 -------------------------------------------------------------------------- ________________ 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca paDhamo vakkhAro samatto 0 bIo-vakkhAro / [22] jaMbuddIve NaM bhaMte dIve bhArahe vAse kativihe kAle pannatte goyamA duvihe kAle pannatte taM vakkhAro-2 jahA- osappiNikAle ya ussappiNikAle ya osappiNikAle NaM0 chavvihe susamasumAkAle susamAkAle susamadussamAkAle dussamasusamAkAle dussamAkAle dussamadussamAkAle ussappiNikAle0 chavihe dussamadussamAkAle jAva susamasusamAkale egamegassa NaM bhaMte muhattassa kevaiyA ussAsaddhA viAhiyA goyamA asaMkhejjANaM samayANaM samudaya-samii-samAgameNaM sA egA Aviliatti vuccai saMkhejjAo AvaliyAo UsAso saMkhejjAo AvaliyAo nIsAso / [23] hadussa aNavagallassa niruvakiTThassa jaMtuNo / ege UsAsanIsAse esa pANutti vuccaI / [24] satta pANUI se thove satta thovAiM se lave / lavANaM sattahattarIe esa muhatteti Ahie / [25] tiNNi sahassA satta ya sayAiM tevattariM ca UsAsA ____esa muhutto bhaNio savvehiM anaMtanANIhiM / [26] eeNaM muhattappamANeNaM tIsaMmuhatA ahoratte pannarasaahorattA pakkho dopakkhA mAsodomAsA udU tiNNi udUayaNe doayaNA saMvacchare paMcasaMvaccharie juge vIsaMjugAiM vAsasae dasa vAsasayAI vAsasahasse paryavAsasahassANaM vAsasayasahasse caurAsIiMvAsasayasahassAiM se ege puvvaMge caurAsIIpuvvaMgasayasahassAiM se ege puvve evaM biguNaM biguNaM neyavvaM-tuDiyaMge tuDie aDaDaMge aDaDe avavaMge avave huhuyaMge huhue uppalaMge uppale paumaMge paume naliNaMge naliNe atthi NiuraMge utthiniure auyaMge aThae nauyaMge nae pauyaMge paThae cUliyaMge jAva caurAsIiM sIsapaheliyaMgasayasahassAiM sA egA sIsapaheliyA etAvatAe gaNie etAvatAva gaNiyassa visae teNaM paraM ovamie | [27] se kiM taM ovamie ovamie davihe paliovame ya sAgarovame ya paliovamassa parUvaNaM karissAmi-paramANU duvihe pannatte taM jahA- suhame ya vAvahArie ya anaMtANaM suhamaparamANupoggalANaM samudayasamii-samAgameNaM vAvahArie paramANU nipphajjai tattha no satthaM kamai- | [28] sattheNaM sutikkheNavi chettu bhittuM ca jaM kira na sakkA taM paramANuM siddhA vayaMti Adi pamANANaM / [29] anaMtANaM vAvahAriyaparamANUNaM samudaya-samii-samAgameNaM sA egA ussaNhasaNhiAi vA saNhasaNhiyAi vA uddhareNUi vA tasareNUi vA rahareNUi vA valaggei vA likkhAi vA jUyAi vA jabamajjhei vA ussehaMguleNa vA aTTha ussaNhasaNhiyAo sA egA saNhasaNhiyA aTTha saNhasaNhiyAo sA egA uddhareNU aTaTha dIparatnasAgara saMzodhitaH] [8] [18-jaMbUddIvapannatti] Page #10 -------------------------------------------------------------------------- ________________ uddhareNUo sA egA tasareNU aTTha tasareNUo sA egA rahareNU aTTha rahareNUo se ege devakurUttarakurANaM maNussANaM vAlagge aTTa hemavaya-eraNNavayANaM maNussANaM vAlaggA se ege harivAsa-rammayavAsANaM maNussANaM vAlagge aThTha hemavaya-eraNNavayANaM maNussANaM vAlaggA se ege puvvavideha-avaravidehANaM maNussANaM vAlagge aTTha puvvavideha-avaravidehANaM maNussANaM vAlaggA sA egA likkhA aTTa likkhAoo sA egA jUyA aTTha jUyAo se ege javamajjhe aTTha avamajjhA se ege aMgule eteNaM aMgulappamANeNaM cha aMgulAI pAo bArasa aMgulAi vitatthI caLavIsaM aMgulAi rayaNI aDayAlIsaM aMgulAI kucchI chaNNauiM aMgulAI se ege akkher3a vA daMDei vA dhaNUi vA jugei vA musalei vA nAliAi vA eteNaM dhaNuppamANeNaM do dhaNusahassAI gAuyaM cattAri gAuyAiM joyaNaM eeNaM joyaNappamANeNaM je palle joyaNaM AyAma-vikkhaMbheNaM vakkhAro-2 joyaNaM uDDhaM uccatteNaM taM tiguNaM savisesaM parikkheveNaM se NaM palle egAhiya-behiya-tehiya ukkoseNaM sattarataparUDhANaM saMmaDhe saNNicie bharie vAsagga koDINaM te NaM vAlaggA no kucchejjA no parividdhaMsejjA no aggI DahejjA no vAe harejjA no pUittAe havvamAgacchejjA tao NaM vAsasae-vAsasae egamegaM vAlaggaM avahAya jAvaieNaM kAleNaM se palle khINe nIe nilleve niTThie bhavai se taM paliovame | [30] eesiM pallANaM koDAkoDI havejjA dasaguNiA / taM sAgarovamassa u egassa bhave parImANaM / _[31] eeNaM sAgarovamappamANeNaM cattAri sAgarovamakoDAkoDIo kAlo susamasusamA tiNNi sAgarovamakoDAkoDIo kAlo susamA do sAgarovamakoDAkoDIo kAlo susamadussamA egA sAgarovamakoDAkoDIo bAyAlIsAe vAsasahassehiM UNiyA kAlo dussamasusamA ekkavIsaM vAsasahassAI kAlo dussamA ekkavIsaM vAsasahassAiM kAlo dussamadussamA puNaravi ussappiNIe ekkavIsaM vAsasahassAI kAlo dussamadussamA evaM paDilomaM neyavvaM jAva cattAri sAgarovamakoDAkoDIo kAlo susamasusamA dasagArovakoDAkoDIo kAlo osappiNI dasasAgarovamakoDAkoDIo kAloussappiNI vIsaMsAgarovakoDAkoDIo osa0 ussppinnii| [32] jaMbuddIve NaM bhaMte dIve bharahe vAse imIse osappiNIe susamasusamAe samAe uttamakaTThapattAe bharahassa vAsassa kerisae AgArabhAvapaDoyAre hotthA goyamA bahusamaramaNijje bhUmibhAge hotthA se jahAnAmae AliMgapukkharei vA jAva nANAvidhapaMcavaNNehiM taNehi ya maNIhi ya uvasobhie taM jahA- kiNhehiM jAva sukkilehiM evaM vaNNo gaMdho phAso saddo ya taNANa ya bhANiavvo jAva tattha NaM bahave maNussA maNussIo ya AsayaMti sayaMti jAva lalaMti tIse NaM samAe bharahe vAse bahava uddAlA koddAlA moddAlA kayamAlA naTTamAlA daMtamAlA nAgamAlA siMgamAlA saMkhamAlA seyaMmAlA nAmaM dumagaNA pannattA kusa-vikusa-visuddharukkhamUlA pattehiM ya pupphehi ya phalehi ya ucchaNa-paDicchaNNA sirIe aIva-aIva uvasobhemANA ciTThati tIse NaM samAe bharahe vAse tattha-tattha bahave serutAlavaNAI herutAlavaNAI bherutAlavaNAI merutAlavaNAiM payAlavaNAiM sAlavaNAI saralavaNAiM sattivaNNavaNAiM pUaphalivaNAI khajjUrIvaNAiM nAlierIvaNAiM kusa-vikusa-visuddharukkhamUlAiM jAva ciTThati tIse NaM samAe bharahe vAse tatthatattha bahave seriyAgummA nomAliyAgummA koraMTayagummA baMdhujIvagagummA maNojjagummA bIyagummA bANagummA kaNairagummA kujjAyagum saMduvAragummA jAtigummA moggaragummA jUhiyAgummA malliyAgummA vAsaMtiyagummA vatthulagummA katthulagummA sevAlagummA agatthigummA magadaMtiyAgummA caMpakagummA [dIparatnasAgara saMzodhitaH] [18-jaMbUddIvapannatti] [9] Page #11 -------------------------------------------------------------------------- ________________ jAtigummA navaNIiyAgummA kuMdagummA mahAjAigummA rammA mahAmehaNikuraMbabhUyA dasaddhavaNNaM kusumaM kusurmeti je NaM bharahe vAse bahusamaramaNijjaM bhUmibhAgaM vAyavidhuaggasAlA mukkapupphapuMjovayArakaliyaM kareMti tIse NaM samAe bharahe vAse tattha-tattha bahuIo vaNarAIo pannattao-kiNhAo kiNhobhAsAo jAva maNoharAo rayamattachappaya-koraga-bhiMgAraga koMDalaga-jIvaMjIvaga- naMdImuha-kavila-piMgalakkhaga-kAraMDava-cakka-vAya kalahaMsa-haMsa-sArasaaNegasauNa gaNamihuNaviyariyAo saguNNaiyamahurasaraNAiyAo saMpiMDiyadariyabhamara-mahuyaripahakarapariliMtamattachappaya-kusumasavalolamahuragumagumaMtaguMjaMtadesabhAgAo nANAvihaguMccha-gumma-maMDavaga-sohiyAo vAvIpukkharaNIdIhiyAhi ya suNivesiyarammajAlaghara-gAo vicittasuhakeu bhUyAo abbhiMtarapuppha-phalAo bAhirapa-ttacchaNNAo pattehi ya pupphehi ya occhaNNaparicchaNNAo sAuphalAo nirogayAo akaMTayAo savvouyapupphaphalasamiddhAo piMDima jAva pAsAdIyAo darisaNijjAo abhirUvAo paDirUvAo I vakkhAro-2 [33] tIse NaM samAe bharahe vAse tattha-tattha mattaMgANANaM dumagaNA pannattA jahA- se caMdappabha jAva ochaNNapaDicchaNNA ciTThati evaM jAva aNigaNA nAmaM dumagaNA pannattA / [34] tIse NaM bhaMte samAe bharahe vAse maNuyANaM kerisae AgArabhAvapaDoyAre goyamA teNaM maNuyA supaiTThiyakummacArucalaNA jAva lakkhaNa-vaMjaNa-guNavaveyA sujAya-suvibhatta-saMgayaMgA pAsAdIyA [darisaNijjA abhirUvA] paDirUvA tIse NaM bhaMte samAe bharahe vAse maNuINaM kerisae AgArabhAvapaDoyAre pannatte goyamA to NaM maNUIo sujAyasavvaMgasuMdarIo pahANamahilAguNehiM juttAo aikaMtavisappamANamauya-sukumAla-kummasaMThiya-visiTThacalaNAo ujju-mauya- pIvara - susAhayaMgulIo abbhuNNaya-raiya taliNa-taba-sui niddhaNakkhA romarahiya-vaTTa-laTThasaMThiya- ajahaNNa-pasatthalakkhaNa-akkoppajaMghajuyalA suNimmiya-sugUDhasujANU maMsalasubaddhasaMdhIo kayalIkhaMbhAirekasaMThiya-nivvaNa-sukumAla - mauya maMsalaaviralasamasaMhiya-sujAyavaTTapIvaraNiraMtarorU aTThAvayavIcipaTThasaMThiya-pasattha- vicchiNNa-pihulasoNI vajjavirAiya-pasatthalakkhaNanirodarA vayaNAyAmappamANa-dugaNiyavisAla-maMsala - subaddhajahaNavaradhAriNIo tivaliyavaliya-taNuNamiyamajjhiyAo ujjuya-sama-sahiya-jaccataNu-kasiNa- niddha-adejja-laDaha-sujAyasuvibhatta-kaMta-sobhaMta-rui-laramaNijjaromarAI gaMgAvatta-payAhiNAvatta-taraMgabhaMgura - ravikiraNa-taruNabohiyaAkosAyaMtapa-uma-gaMbhIra - viyaDaNAbhA aNubbhaDa -pasattha- pINakucchI saNNayapAsA saMgayapAsA sujAyapAsA miyamaiyapINaraiyapAsA akaraMDuya-kaNagaruyaganimmalasujAya-niruvahayagAyalaTThI kaMcaNakala-sappamANa-samasahita-laTTha-cUcuyaAme-laga-jamalajuyala vaTTiya-abbhuNNayapINaraipIvarapayo-harAo gopucchavaTTasama-saMhiya-namiya-Adejja - laliyabAhA taMbA maMsalaggahatthA niddhapANilehA ravi-sasi saMkha-cakka-sotthiya-vibhattasuvi- raiyapANi-lehA pINuNNayakkha-vakkha-vatthippaesA paDipuNNagalakavolA cauraMgula - suppamANa-kaMburavarisagIvA maMsala - saMThiya-pasatthahaNugA dADimapupphappagAsapIvarapalaMgakuMciyavarAdharA suMdarutta-roTThA dahidagaraya-caMdakuMdavAsaMtimauladhavala-acchiddavimaladasaNA rattuppalapatta-mauyasukumAla kaNa-vIrama-ula-akuDilaabbhuggaya-ujjutuMgaNAsA bhuMjagaaNupuvvataNuyapIvarakomalabaraMgulIyA sAradaNavakamalakumuyatuvalayavimaladalaNiyarasarisa lakkhaNapa-satthaajimhakaMtanA pattala-cavalAyaMtataMbaloyaNAo ANAmiyacAvaruila- kiNha-bbharAi-saMgaya-sujAya-bhumagA allINa pamANajuttasavaNA susavaNA pINa-maTTha-gaMDalehA cauraMsa-pasattha samaNiDAlA komuIrayaNiyara - vimalapaDipunnasomavayaNA chattuNNauttimaMgA [dIparatnasAgara saMzodhitaH ] [10] [18-jaMbUddIvapannatti] Page #12 -------------------------------------------------------------------------- ________________ akavila-susuNiddha-sugaMdhadIhasirayA chatta-jjhaya-thUbha-dAmiNi-kamaMDalu-kala-vAvi-sotthiya-paDAga-java-macchakumma-rahavara-magarajjhai-aMka-thAla-aMkusa-aTThAvaya-supaiTThaga-mayUra-siriyAbhiseya-toraNa-meiNi-udahi-varabhavaNagiri-varaAyaMsa-salIlagaya-usabha-sIha-cAmarau-ttamapasattha-battIsalakkhaNadharIo haMsasarisagaIo koilamaharagirasussarAo kaMtA savvassa anumayAo vavagayavalipaliyaM-vaMga-duvvaNa-vAhi-dohagga-sogamukkA uccatteNaM ya narANa thovUNamussiAo sabhAvasiMgAracAruvesA saMgayagaya-hasiya-bhaNiya-ciTThiya-vilAsa-saMlAvaniuNajutto-vayAra-kusalA suMdarathaNa-jahaNa-vayaNa-kara-calaNa-nayaNa-lAvaNNa-rUva-jovvaNa-vilAsakaliyA naMdanavanavivara-cAriNIuvva accharAo bharahavAsamANusaccharAo accheragapecchaNijjAo pAsAIyAo jAva paDirUvAo te NaM maNyA ohassarA haMsassarA koMcassarA naMdissarA naMdidhosA sIhassarA sIhadhasA sUsarA sUsaraNigdhosA chayAujjoviyaMgamaMgA vajjarisahanArAya-saMghayaNA samacauraMsaMThANasaMThiyA chavi-nirAlaMkA anulomavAuvegA kaMkaggahaNI kavoyapariNAmA sauNi-posapiTuM-tarorupariNayA chaddhaNusahassabhUsiyA tesi NaM maNuyANaM be chappaNNA piDhikaraMDakasayA pannattA vakkhAro-2 samaNAuso paumuppalagaMdhasarisaNIsAsasurabhivayaNA te NaM maNuyA pagaiuvasaMtA pagaipayaNukohamAnamAyA-lobhA miumaddavasaMpannA allINA bhaddagA viNIyA appicchA asaNNibisaMcayA viDimaMtaraparisavaNA jahicchiyakAmakAmiNo / [35] tesi NaM bhaMte maNuANaM kevaikAlassa AhAraDhe samuppajai goyamA aTThamabhattassa AhAravesamuppajjai puDhavI pupphaphalAhArA NaM te maNuA pannattA samaNAuso tIse NaM bhaMte puDhavIe kerisae AsAe pannatte goyamA se jahANAmae guli vA khaMDei vA sakkarAi vA macchaMDiyAi vA pappaDamoyaei vA bhisei vA pupphuttarAi vA paumuttarAi vA vijayAI vA mahAvijayAi vA AkAsiyAi vA AdaMsiyAi vA AgAsaphalovamAi vA uggAi vA aNovamAiM vA bhave eyArUve no iNaThe samaDhe sA NaM puDhavI itto itRtariyA ceva jAva maNA matariyA ceva AsAeNaM pannattA tesi NaM bhaMte papphaphalANaM kerisae AsAe pannatte goyamA se jahANAmae raNNo cAuraMtacakkavaTTissa kallANe bhoyaNajAe sayasahasanipphanne vaNNeNuvavee jAva phAseNavavee AsAyaNijje visAyaNijje dIvaNijje dappaNijje mayaNijje bihaNijje savviMdiagAyapalhAyaNijje bhave eyArUve no iNaDhe samaDhe tesi NaM pupphalANaM etto itarAe jAva maNAmatarAe ceva AsAe pannatte / [36] te NaM bhaMte maNuyA tamAhAramAhArettA kahiM vasahiM uti goyamA rukkha gehAlayA NaM te maNuyA pannattA samaNAuso tesi NaM bhaMte rukkhANaM kerisae AgArabhAvapaDoyAre pannatte goyamA kUDAgArasaMThiyA pecchA-cchatta-jhaya-thUbha-toraNa-gopura-veDyA-coppAlaga-aTTalaga-pAsAya-hammiya-gavakkhavAlayaggapoiyA-valabhIgharasaMThiyA aNNe ittha bahave varabhavaNavisiTThasaMThANasaMThiyA dummagaNA suhasIyalacchAyA pannattA samaNAuso | ___ [37] atthi NaM bhaMte tIse samAe bharahe vAse gehAi vA gehAvaNAia vA goyamA no iNaDhe samaDhe rukkhagehAlayA NaM te maNyA pannattA samaNAuso atthi NaM bhaMte tIse samAe bharahe vAse gAmAi vA jAva saNNivesAi vA goyamA no iNaDhe samaDhe jahicchiya kAmagAmiNo maM te maNayA pannattA atthi NaM bhaMte tIse samAe bharahe vAse asIi vA masIi vA kisIi vA vaNietti vA paNietti vA vANijjei vA goyamA no iNaTe samaDhe vavagayaasi-masi-kisi vaNiya-paNiya-vANijjA NaM te | pannattA samaNAuso dIparatnasAgara saMzodhitaH] [11] [18-jaMbUddIvapannatti] Page #13 -------------------------------------------------------------------------- ________________ atthi NaM bhaMte tIse samAe bharahe vAse hiraNNei vA suvaNNei vA kaMsei vA dUsei vA maNimottiya-saMkhasila-ppavAla-rattarayaNa-sAvajjei vA haMtA atthi no ceva NaM tesiM maNuyANaM paribhogattAe havvamAgacchar3a atthi NaM bhaMte tIse samAe bharahe vAse rAyAi vA juvarAyA i vA Isara-talavara-mADaMbiya-koDuMbiya ibbha-seTThiseNAvai-satthavAhAi vA goyamA no iNaDhe samaDhe vavagayaiDhisakkArA NaM te maNuyA pannattA samaNAuso atthi NaM bhaMte tIse samAe bharahe vAse dAsei vA pesei vA sissei vA bhayagei vA bhAillaei vA kammAraei vA no iNaDhe samaDhe vavagayaAbhiogA NaM te maNyA pannattA samaNAuso atthi NaM bhaMte tIse samAe bharahe vAse mAyAi vA piyAi vA bhAyA-bhagiNi-bhajjA-putta-dhUyA-suNhAi vA haMtA atthi no ceva NaM tivve pemmabaMdhaNe samuppajjai atthi NaM bhaMte tIse samAe bharahe vAse arIi vA veriei vA ghAyaeD vA vahaei vA paDiNIyae vA paccAmittei vA no iNaDhe samaDhe vavagayaverANusayA NaM te maNuyA pannattA samaNAuso atthi NaM bhaMte tIse samAe bharahe vAse mittAi vA vayaMsAi vA nAyaei vA ghADiei vA sahAi vA hIi vA saMgaieti vA haMtA atthi no ceva NaM tesiM maNuyANaM tivve rAgabaMdhaNe samuppajjai vakkhAro-2 atthi NaM bhaMte tIse samAe bharahe vAse AvAhAi vA vIvAhAi vA jaNNAi vA saddhAi vA thAlIpAgAi vA piti-piMDanivedaNAi vA no iNaTTe samaDhe vavagayaAvAha-jAva pitipiMDani-vedaNA NaM te maNuyA pannattA samaNAuso atthi NaM bhaMte tIse samAe bharahe vAse iMdamahAti nA khaMda-nAga-jakkha-bhaya-agaDa-talAga-daha-nadi vA no iNaDhe samaDhe vavagaya-mahimA NaM te maNyA pannattA samaNAuso atthi NaM bhaMte tIse samAe bharahe vAse naDapecchAi vA naTTa-jalla-malla-muTThiya-velaMbaga-kahaga-pavaga-lAsagapecchi vA no iNaDhe samaDhe vavagayakouhallA NaM te maNyA pannattA samaNAuso atthi NaM bhaMte tIse samAe bharahe vAse sagaDAi vA rahAi vA jANAi vA jugga-gilli-thilli-sIa-saMdamANiAi vA no iNaDhe samaDhe pAyacAravihArA NaM te maNuyA pannattA samaNAuso atthi NaM bhaMte tIse samAe bharahe vAse gAvIi vA mahisIi vA ayAi vA elagAi vA haMtA atthi no ceva NaM tesiM maNayANaM paribhogattAe havvAmAgacchati atthi NaM bhaMte tIse samAe bharahe vAse AsAi vA hatthi-uTTa-goNa-gavaya-aya-elaga-pasaya-miya-varAharuru-sarabha-camara-kuraMgagokaNNa-mAiyA haMtA atthi no ceva NaM tesiM maNuyANaM paribhogattAe havvamAgacchaMti atthi NaM bhaMte tIse samAe bharahe vAse sIhAi vA vagghAi vA viga-dIviga-accha-taraccha-siyAla-biDAla-suNaga-kokaMtiyakolasuNamAi vA haMtA atthi no ceva NaM te aNNamaNNassa tesiM vA maNuyANaM AbAhaM vA vAbAhaM vA chaviccheyaM vA uppAeMti pagaibhaddayA NaM te sAvayagaNA pannattA samaNAuso atthi NaM bhaMte tIse samAe bharahe vAse sAlIti vA vIhi-gohama-java-javajavAi vA kala-masUra-mugga-mAsa-tila-kulattha-nipphAvagaAlisaMdaga-aya-si-kusuMbha-koddava-kaMgu-varaga-rAlaga-saNa-sarisava-mUlAhIAi vA haMtA atthi no ceva NaM tesiM maNuyANaM paribhogattAe havvamAgacchaMti atthi NaM bhaMte tIse samAe bharahe vAse gaDDhAi vA darI-ovAyapavAya-visama-vijjalAi vA no iNaDhe samaDhe bharahe vAse bahusamaramaNijje bhUmibhAge pannatte se jahAnAmae AliMgapukkharei vA atthi NaM bhaMte tIse samAe bharahe vAse khANUi vA kaMTaga-taNaya-kayavarAi vA pattakayavarAi vA no iNaDhe samaDhe vavagayakhANukaMTagataNakayavara-pattakayavarA NaM sA samA pannattA samaNAuso atthi NaM bhaMte tIse samAe bharahe vAse iMsAi vA masagAi vA jUAi vA likkhAi vA DhiMkuNAi vA pisuAi vA no iNaDhe samaDhe vavagaya iMsa-masaga-jAva uvaddavavirahiyA NaM sA samA pannattA samaNAuso atthi NaM bhaMte tIse samAe bharahe vAseahIi vA ayagarAi vA haMtA atthi no ceva NaM tesiM maNuyANaM AbAhaM vA vAvAhaM vA [dIparatnasAgara saMzodhitaH] [12] [18-jaMbUddIvapannatti] Page #14 -------------------------------------------------------------------------- ________________ vA chaviccheyaM vA pagaibhaddayA NaM te vAlagagaNA pannattA samaNAuso atthi NaM bhaMte tIse samAe bharahe vAse DiMba vA DamarAi vA kalaha-bola - khAra-vera-mahAjuddhAi vA mahAsaMgAmAi vA mahAsatthapaDaNAi mahApurisapaDaNAi vA mahArudhirapaDaNAti vA goyamA no iNaTThe samaTThe vavagayaverANubaMdhA NaM te maNuyA pannattA samaNAuso atthi NaM bhaMte tIse samAe bharahe vAse dubbhUyAti vA kularogAi vA gAmarogAi vA maMDalarogAi vA poTTa-sIsaveyaNAi vA kaNNoTTha-acchi - naha- daMtaveyaNAi vA kAsAi vA sAsAi vAsosAi vA jarAi vA dAhAi vA arisAi vA ajIragAi vA daodarAi vA paMDurogAi vA bhagaMdarAi vA egAhiyAi vA beyAhiyAi vA teyAhiyAi vA cautthAhiyAi vA dhaNuggahAi vA iMdaggahAi vA khaMdaggahAi vA kumAraggahAi vA jakkhaggahAi vA matthagasUlAi vA hiyayasUlAi vA poTTa-kucchi - joNisUlAi vA gAmamArIi vA jAva saNNivesamArIi vA pANakkhayajaNakkhayA kulakkhayA vasaNabbhUyamaNAriA no iNaTThe samaTThe vavagayarogAyaMkA NaM te maNuyA0 / [38] tIse NaM samAe bhArahe vAse maNuyANaM kevaiyaM kAlaM ThiI pannattA goyamA jahaNaM vakkhAro-2 desUNAiM tiNNi paliovamAiM ukkoseNaM tiNNi paliovamAiM tIse NaM samAe bharahe vAse mayuyANaM sarIrA kevaiyaM uccatteNaM, goyamA jahaNNeNaM desUNAI tiNNi gAuyAiM te NaM bhaMte maNuyA kiM saMghayaNI, vairosabhanArAyasaMghayaNI pannattA tesi NaM bhaMte maNuyANaM sarIrA kisaMThiyA goyamA samacauraMsasaMThANa - saMThiyA pannattA tesi NaM maNuyANaM bechappaNA piTThikaraMDagasayA pannattA samaNAuso te NaM bhaMte maNuyA kAlamAse kAlaM kiccA kahiM gacchaMti kahiM uvavajjaMti goyamA chammAsAvasesAuyA juyalagaM pasavaMti egUNavaNNaM iMdiyAI sArakkhaMti saMgoveMti sAravikkhattA saMgovettA kAsittA chIittA jaMbhAittA ukkiTThA avvahiyA aparitAviyA kAlamAse kAlaM kiccA devaloesa uvavajjaMti devalogapariggahA NaM te maNuyA nA samaNAuso tIse NaM samAe bharahe vAse kaivihA maNussA aNusajjitthA goyamA chavvihA taM jahA-pamhagaMdhA miyagaMdhA amamA tetalI sahA saNicArI / [39] tIse NaM samAe cauhiM sAgarovamakoDAkoDIhiM kAle vIikkaMte anaMtehiM vaNNapajjavehiM jAva anaMtehi phAsapajjavehiM anaMtehiM saMghayaNapajjavehiM anaMtehiM saMThANapajjavehiM anaMtehi uccattapajjavehiM anaMtehi AupajjavehiM anaMtehiM garuyalahuyapajjavehiM anaMtehi agarulahuyapajjavehiM anaMtehi uTThANa-kammabala-vIriya-purisakkAra-parakkamapajjavehiM anaMtaguNaparihANIe parihAya-mANe- parihAyamANe ettha NaM susamA nAmaM samA kAle paDivajjiMsu samaNAuso jaMbuddIve NaM bhaMte dIve imIse osappiNIe susamAe sama uttamakaTThapattAe bharahassa vAsassa kerisae AgArabhAvapaDoyAre hotthA goyamA bahusamaramaNijje bhUmibhAge hotthA se jahAnAmae AliMgapukkharei vA taM ceva jaM susamasusamAe puvvavaNNiyaM navaraM - nANattaM caudhaNusahassa-mUsiyA ege aTThAvIse piTThikaraMDukasae chaTTabhattassa AhAraTThe causaTThi rAiMdiyAiM sArakkhati do paliovamAiM AU sesaM taM ceva tIse NaM samAe cauvvihA maNussA anusajjitthA taM jahA- ekA parajaMghA kusumA susamaNA / [40] tIse NaM samAe tihiM sAgarovamakoDAkoDIhiM kAle vIIkkaMte anaMtehiM vaNNapajjavehiM jAva anaMtaguNe parihANIe parihAyamANe- parihAyamANe ettha NaM susamadussamA nAmaM samA kAle paDivajjiMsu samaNAuso sA NaM samA tihA vibhajjai-paDhame tibhAe majjhime tibhAe pacchime tibhAe jaMbuddIve NaM bhaMte dIve imIse osappiNIe susamadussamAe samAe paDhamamajjhimesu tibhAesa bharahassa vAsassa kerisa AgArabhAvapaDoyAre hotthA goyamA bahusamaraNijje bhUmibhAge hotthA so ceva gamo neyavvo nANattaM-do [dIparatnasAgara saMzodhitaH ] [13] [18-jaMbUddIvapannatti] Page #15 -------------------------------------------------------------------------- ________________ dhaNusahassAiM uDDhaM uccatteNaM tesiM ca maNuyANaMcausaTThi piTThikaraMDugA cautthabhattassa AhAratthe samuppajjai ThiI paliovamaM egUNAvIsaiM rAiMdiyAiM sArakkhaMti saMgoveMti jAva devalogapariggahiyA NaM te maNuyA pannattA samaNAuso tIse NaM bhaMte samAe pacchime tibhAe bharahassa vAsassa kerisae AgArabhAvapaDoyAre hotthA goyamA bahusamaramaNijje bhUmibhAge hotthA se jahANAmae AliMgapukkharei vA jAva paMcavaNNehiM maNIhiM taNehi ya uvasobhie taM jahA - kittimehiM ceva akittimehiM ceva tIse NaM bhaMte same pacchime tibhAge bharahe vAse maNuyANaM kerisae AgArabhAvapaDoyAre hotthA goyamA tesiM maNuyANaM chavi saMghayaNe chavvihe saMThANe bahUNi dhaNusayANi uddhaM uccatteNaM jahaNNeNaM saMkhejjANi vAsANi ukkoseNaM asaMkhejjANivAsANi AuyaM pAleMti pAlettA appegaiyAnirayagAmI appegaiyAtiriyagAmI appegaiyAmaNussagAmI appegaiyA devagAmI appegaiyA sijjhati jAva savvadukkhANamaMtaM kareMti / [41] tIse NaM samAe pacchime tibhAe paliovamaTThabhAgAvasese ettha NaM ime pannarasa kula vakkhAro-2 garA samuppajjitthA taM jahA sammutI paDissuI sImaMkare sImaMdhare khemaMkare khemaMdhare vimalavAhaNe cak jasamaM abhicaMde caMdAbhe paseNaI marudeve nAbhI usa tti / [42] tattha NaM sammuti- jAva khemaMkarANaM etesiM paMcaNhaM kulagarANaM hakkAre nAmaM daNDanI hotthA te NaM maNuyA hakkAreNaM daMDeNaM hayA samANA lajjiyA viliyA veDDA bhIyA tusiNIyA vio ciTTheti tattha NaM khemaMdhara- jAva abhicaMdA - etesi NaM paMcaNhaM kulagarANaM makkAre nAmaM daMDanII hotthA maNuyA makkAreNaM daMDeNaM hayA samANA jAva viNaoNayA ciTThati tattha NaM caMdAbha- jAva usabhANaM etesi NaM paMcaNhaM kulagarANaM dhikkAre nAmaM daMDaNIi hotthA te NaM maNuyA dhikkAreNaM daMDeNaM hayA samANA jAva citttthti| [43] nAbhissa NaM kulagarassa marudevAe bhAriyAe kucchiMsi ettha NaM usake nAmaM arahA kosalie paDhamarAyA paDhamajine paDhamakevalI paDhamatitthakare paDhamadhammavaracakkavaTTI samuppajjitthA ta NaM usabhe arahA kosalie vIsaM puvvasayasahassAiM kumAravAsamajjhAvasai ajjhAvasittA tevaTThi puvvasayasahassAiM mahArAyavAsamajjhAvasai tevaTThi puvvasayasahassAiM mahArAvAsamajjhAvasamANe lehAiyAo gaNiyappahANAo sauNaruyapajjavasANAo bAvattariM kalAo cosaTThi mahilAguNe sippasayaM ca kammANaM tiNNi vi payAhiyA uvadisai uvadisittA puttasayaM rajjasae abhisiMcai abhisiMcittA tesIiM puvvasayasahassAiM mahArAyavAsamajjhAvasai ajjhAvasattA jese gimhANaM paDhame mAse paDhame pakkhe cittabahule tassa NaM cittabahulassa navamIpakkheNaM divasassa pacchime bhAge caittA hiraNNaMcaittA suvaNNaMcaittA kosaMcaittA koTThAgAraMcaittA balaMcaittA vAhaNaMcaittA puraMcaittA aMteuraM caittA viuladhaNa-kaNaga-rayaNa-maNi-mottiya saMkha-sila-ppavAlarattarayaNa-saMtasAra-sAvaijjaM vicchaDDayittA vigovaittA dAyaM dAiyANaM paribhAettA sudaMsaNAe sIyA sadevamaNuyAsurAe parisAe samaNugammamANamagge saMkhiya cakkiya-NaMgaliya-muhamaMgaliya-pUsamANava vaddhamANaga-Aikkhaga-laMkha - maMkha - ghaMTiyagaNehiM tAhiM iTThAhiM jAva sassiriyAhiM hiyayagamaNijjAhiM hiyayapalhAyaNijjAhiM kaNNamaNaNivvuikarIhiM apuNaruttAhiM aTThasaiyAhiM vaggUhiM aNavarayaM abhinaMdatA abhithuNaMtA ya evaM vayAsI jaya jaya naMdA jaya jaya bhaddA dhammeNaM abhIe parIsahovasaggANaM khaMtikhame bhayabheravANaM dhamme te avigdhaM bhavautti kaTTu abhinaMdaMti ya abhithuNaMti ya tae NaM usabhe arahA kosalie nayaNamAlAsahassehiM pecchijjamANe- pecchijjamANe evaM jAva niggacchai jahA- uvavAie AulabolabahulaM nabhaM kareMti viNIyAe rAyahANIe majjhaMmajjheNaM niggacchai niggacchittA Asiya- samaMjjiyA - sattasuika[dIparatnasAgara saMzodhitaH ] [14] [18-jaMbUddIvapannatti] Page #16 -------------------------------------------------------------------------- ________________ pupphovayArakaliyaM siddhatthavaNa-viularAyamaggaM karemANe hayagayarahapahakareNa pAikkacaDakareNa ya maMda maMdAyaM uddhatareNuyaM karemANe-karemANe jeNeva siddhatthavaNe ujjANe jeNeva asogavarapAyave teNeva uvAgacchati uvAgacchittA asogavarapAyavassa ahe sIyaM Thavei ThavettA sIyAo paccoruhai paccoruhittA sayamevAbharaNAlaMkAraM omayai omaittA sayameva cauhiM aTThAhiM loyaM karei karettA chaDhe bhatteNaM apANaeNaM AsADhAhiM nakkhatteNaM jogamuvAgaeNaM uggANaM bhogANaM rAiNNANaM khattiyAmaM cauhiM sahassehiM saddhiM egaM devadUsamAdAya muDeM bhavittA0 pavvaie / [44] usabhe NaM arahA kosalie saMvaccharaM sAhiyaM cIvaradhArI hotthA teNaM paraM acelaNa jappabhiiM ca NaM usabhe arahA kosalie muMDe bhavittA agArAo aNagAriyaM pavvaie tappabhii caM NaM usabhe arahA kosalie niccaM vosaTThakAe ciyattadehe je kei uvasaggA uppajjaMti taM jahA- divvA vA [mANussA vakkhAro-2 vA tirikkhajoNiyA vA] paDilomA vA anulomA vA tattha paDilomA-vetteNa vA [tayAe vA chiyAe vA layAe vA] kaseNa vA kAe auddejjA aNulomA-vaMdejja vA jAva pajjuvAsejja vA te savve samma sahai [khamai titikkhai] ahiyAsei tae NaM se bhagavaM samaNe jAe IriyAsamie jAva pAriTThAvANiyAsame maNasamie [vaisamie] kAyasamie maNagutte jAva guttiMdie guttabaMbhayArI akohe [amANe amAe] alohe saMte pasaMte uvasaMte pariNivvuDe chiNNasoe niruvaleve saMkhamiva niraMjaNe uccakaNagamiva jAyarUve AdarisapalibhAge iva pAgaDabhAge kumme iva guttiMdie pukkharapattamiva niruvaleve gagaNamiva nirAlaMbaNe aNile iva nirAlae caMdo iva sodaMsaNe sUro viva teyasI vihago viva apaDibaddhagAmI sAgaro viva gaMbhIre maMdaro viva akaMpe puDhavI viva savvaphAsavisahe jIvo viva appaDihayagatI natthi NaM tassa bhagavaMtassa katthai paDibaMdhe taM jahA- davvao khettao kAlao bhAvao davvao-iha khalu mAyA me piyA me bhAyA me bhagiNI me jAva saMgaMthasaMthuyA me hiramNaM me vaNNaM me jAva uvagaraNaM me ahavA samAsao saccitte vA acitte vA mIsae vA davvajAe sevaM tassa na bhavai khettao gAme vA nagare vA araNNe vA khetate vA khale vA gehe vA aMgaNe vA evaM tassa na bhavai kAlao-thove vA lave vA muhutte vA ahoratte vA pakkhe vA mAse vA uU vA ayaNe vA saMvacchare vA aNNayare vA dIhakAlapaDibaMdhe evaM tassa na bhavai bhAvao-kohe vA [mANe vA mAyAe vA] lohe vA bhae vA hAse vA evaM tsasa na bhavai se NaM bhagavaM vAsAvAsavajja hemaMta-gimhAsa gAme egarAie nagare paMcarAie vavagayahAsa-sogaarai-bhayaparittAse nimmame nirahaMkAre lahubhUe agaMthe vAsItacchaNe aduDhe caMdaNANulevaNe aratte leTuMmi kaMcaNaMmi ya same ihaparaloe ya apaDibaddhe jIviyamaraNe niravakaMkhe saMsArapAragAmI kammasaMgaNigdhAyaNaTThAe abbhuTThie viharai, tassa NaM bhagavaMtassa eteNaM vihAreNaM viharamANassa ege vAsasahasse viikkaMte samANe purimatAlassa nagarassa bahiyA sagaDamuhaMsi ujjANaMsi naggohavarapAyavassa ahe jhANaMtariyAe vaTTamANassa phagguNabalassa ikkAsIe puvvaNhakAlasamayaMsi aTThameNaM bhatteNaM apANaeNaM uttarAsADhAnakkhatteNaM jogamuvAgaeNaM anuttareNaM nANeNaM jAva caritteNaM anuttareNaM taveNaM vIrieNaM AlaeNaM vihAreNaM bhAvaNAe khaMtIe guttIe muttIe tuTThIe ajjaveNaM maddaveNaM lAghaveNaM sucariyasovaciyaphalanivvANamaggeNaM appANaM bhAvemANassa anaMte anuttare nivvAdhAe nirAvaraNe kasiNe paDipuNNe kevalavaranANadaMsaNe samuppanne jine jAe kevalI savvaNNU savvadarisI saneraiyatiriyanarAmarassa logassa pajjave jANai pAsai taM jahA- AgaiM gai ThiI uvavAyaM bhuttaM kaDaM paDiseviyaM AvIkammaM rahokamma taM taM kAlaM maNavaikAie joge evamAdI jIvANavi savvabhAve ajIvANavi savvabhAve mokkhamaggassa [dIparatnasAgara saMzodhitaH] [15] [18-jaMbUddIvapannatti] Page #17 -------------------------------------------------------------------------- ________________ visuddhatarAe bhAve jANamANe pAsamANe esa khalu mokkhamagge mama aNNesiM ca jIvaNaM hiyasuhissesakare savvadukkhavimokkhaNe paramasuhasamANaNe bhavissai tate NaM se bhagavaM samaNANaM niggaMthANaM ya niggaMthINa ya paMca mahavvayAI sabhAvaNagAiM chacca jIvaNikAe dhamme desamANe viharati taM jahA- puDhavikAie bhAvaNAgameNaM paMca mahavvayAI sabhAvaNagAiM bhANiyavvAiM usabhassa NaM arahao kosaliyassa caurAsItiM gaNaharA hotthA usabhassa NaM arahao kosaliyassa usabhaseNapAmokkhAo culasIiM samaNasAhassIo ukkosiyA samaNasaMpayA hotthA usabhassa NaM arahao kosaliyassa mokkhAo tiNNi ajjiyAsayasAhassIo ukkosiyA ajjiyAsaMpayA hotthA usabhassa NaM arahao kosaliyassa sejjaMsapAmokkhAo tiNNi samaNovAsagasayasAhassIo paMca ya sAhassIo ukkosiyA samaNovAsagasaMpayA hotthA usabhassa NaM ara-hao kosaliyassa subhaddApAmokkhAo paMca samaNovAsiyAsayasAhassIo caupannaM ca sahassA ukkovakkhAro-2 siyA samaNovAsiyAsaMpayA hotthA usabhassa NaM arahao kosaliyassa ajiNANaM jiNasaMkAsANaM savvakkharasannivAINaM jiNo viva ahitahaM vAgaramANANaM cattAri cauddasapuvvIsahassA addhaTThamA ya sayA ukkosiyA caudasapuvvIsaMpayA hotthA usabhassa NaM arahao kosaliyassa nava ohinANisahassA ukkosiyA ohinANisaMpayA hotthA usabhassa NaM arahao kosaliyassa-vIsaM jiNasahassA vIsaM veuvviyasahassA chacca sayA ukkosiyA bArasa viulamaIsahassA chacca sayA pannAsA bArasa vAIsahassA chacca sayA pannAsA usabhassa NaM arahao kosaliyassa gaikallANANaM ThiikallANANaM AgamesibhaddANaM bAvIsaM anuttarovavAiyANaM sahassA nava ya sayA usabhassa NaM arahao kosaliyassa vIsaM samaNasahassA siddhA cattAlIsaM ajjiyasahassA siddhA-saddhiM aMtevA-sIsahassA siddhA arahao NaM usabhassa bahave aMtevAsI aNagArA bhagavaMto appegaiyA mAsapariyAyA evaM jahA- ovavAie sacceva aNagAravaNNao jAva uDDhaM jANU ahosirA jhANakohovagayA saMjameNaM tavasA appANaM bhAvemANA viharaMti arahao NaM usabhassa davihA aMtakarabhamI hotthA taM jahAjugaMtakarabhUmI ya pariyAyatakarabhUmI ya jugaMtakarabhUmI jAva asaMkhejjAiM purisajugAiM pariyAyaMtarakabhUmI aMtomuhuttapariyAe aMtamakAsI / [45] usabhe NaM arahA paMcauttarAsADhe abhIichaDe hotthA uttarAsADhAhiM cue caittA gabbhaMvakkaMte uttarAsADhahiM jAe uttarAsADhAhiM rAyAbhiseyaM patte uttarAsADhAhiM muMDe bhavittA jAva pavvaie uttarAsADhAhiM anaMte jAva kevalavaranANadaMsaNe samuppanne abhIiNA pariNivvue | ___ [46] usame NaM arahA kosalie vajjarisanArAyasaMghayaNe samacaurasasaMThANasaMThie paMca dhaNusayAI uDDhaM uccatteNaM hotthA usame NaM arahA kosalie vIsaM puvvasayasahasassAiM kumAravAsamajjhAvasittA tevaTThi puvvasayasahassAiM rajjavAsamajjhAvasittA tesIiM puvvasayasahassAiM agAravAsamajjhAvasittA muMDe bhavittA agArAo aNagAriyaM pavvaie usabhe NaM arahA kosalie egaM vAsasahassaM chaumatthapariyAyaM pAuNittA egaM puvvasayasahassaM vAsasahassUNaM kevalipariyAyaM pAuNittA egaM puvvasayasahassaM bahupaDipunnaM sAmaNNapariyayaM pAuNittA caurAsIiM puvvasayasahassAiM savvAuyaM pAlaittA jese hemaMtANaM tacce mAse paMcame pakkhe mAhabahule tassa NaM mAhabahulassa terasIpakkheNaM dasahiM aNagArasahassehiM saddhiM saMparivur3e aTThAvayaselasiharaMsi coddasameNaM bhatteNaM apANaeNaM saMpaliyaMkaNisaNNe puvvaNhakAlasamayaMsi abhIiNA nakkhatteNaM jogamuvAgaeNaM susamadUsamAe samAe egUNaNautIhiM pakkhehi sesehiM kAlagae vIikkaMte jAva savvadukkhappahINe jaM samayaM ca NaM usabhe arahA kosalie kAlagae vIikkaMte [dIparatnasAgara saMzodhitaH] [16] [18-jaMbUddIvapannatti] Page #18 -------------------------------------------------------------------------- ________________ samujjAe chiNNajAi-jarA-maraNa-baMdhaNe siddhe buddhe mutte aMtakaDe parinivvur3e savva-dukkappahINe taM samayaM ca NaM sakkassa deviMdassa devaraNNo AsaNe calie tae NaM se sakke deviMde devarAyA AsaNaM caliyaM pAsai pAsittA ohiM pauMjai pauMjittA bhayavaM titthavaraM ohiNA Abhoei AbhoettA evaM vayAsI-pariNivvue khalu jaMbuddIve dIve bharahe vAse usahe arahA kosalie taM jIyameyaM tIyapaccuppaNNamaNAgayANaM sakkANaM deviMdANaM devarAINaM titthagarAmaM parinivvaNamahimaM karettae taM gacchAmi NaM ahaMpi bhagavato titthagarassa parinivvANamahimaM karemitti kaTTa evaM vaMdai namasai vaMdittA namaMsittA caurAsIIe sAmANiyasAhassIhiM tAyattIsAe tAvattIsaehiM cauhiM logapAlehiM jAva cauhiM caurAsIIhiM AyarakkhadevasAhassIhiM aNNehi ya bahUhiM sohammakappavAsIhiM vemANiehiM devehiM devihiM ya saddhiM saparivuDe tAe ukkiTThAe jAva tiriyamasaMkhejjANaM dIvasamuddANaM majjhaMmajjheNaM vIIvayamANe-vIIvayamANe jeNeva aTThAvayapavvae jeNeva bhagavao titthagarassa sarIrae teNeva uvAgacchai uvAgacchittA vimaNe nirANaMde aMsuvakkhAro-2 punnavayaNe titthayarasarIrayaM tikkhutto AyAhiNa-payAhiNaM karei karettA jAva pajjuvAsai teNaM kAleNaM teNaM samaeNaM IsANe deviMde devarAyA uttaraddhalogAhivaI aTThAvIsavimANasayasahassAhivaI sUlapANI vasavahANe suriMde arayaMbaravatthadhare jAva viulAI bhogabhAgoiM bhuMjamANe viharai tae NaM tassa IsANassa deviMdassa devaraNNo AsaNaM calai tae NaM se IsANe deviMde devarAyA AsaNaM caliyaM pAsai pAsittA ohiM pauMjar3a pauMjittA bhagavaM titthagaraM ohiNA AbhoeD AbhoettA jahA- sakke niyagaparivAreNaM bhANeyavvo jAva pajjuvAsai evaM savve deviMdA jAva accue niyagaparivAreNaM ANeyavvA evaM jAva bhavaNAvAsINaM iMdA vANamaMtarANaM solasa joisiyANaM doNNi niyagaparivArA neyavvA tae NaM sakke devaMde devarAyA bahave bhavaNavai-vANamaMtara-joisa-vemANie deve evaM vayAsI-khippAmeva bho devANuppiyA naMdaNavaNAo sarasAiM gosIsavaracaMdaNakaTThAiM sAharaha sAharittA tao ciyagAo raeha-egaM bhagavao titthagarassa egaM gaNaharANaM egaM avasesANaM aNagArANaM tae NaM te bhavaNavai-vaNamaMtarAi-joisa-vemANiyA devA naMdanavaNAo sarasAiM gosIsavaracaMdaNakaTThANaM sAharaMti sAharittA tao ciyagAo raeMti-ega bhagavao titthagarassa egaM gaNaharANaM egaM avasesANaM aNagArANaM tae NaM se sakke deviMde devarAyA Abhioge deve saddAver3a saddAvettA evaM vayAsI khippAmeva bho devANuppiyA khIrodasamuddAo khIrodagaM sAharaha tae NaM te AbhiogA devA khIrodasamuddAo khIrodagaM sAharaMti tae NaM sakke deviMde devarAyA titthagarasarIragaM khIrodageNaM NhANeti pahANettA saraseNaM gosIsaracaMdaNeNaM anuliMpai anulipittA haMsalakkhaNaM paDasADayaM niyaMsei niyaMsettA savvAlaMkAravibhUsiyaM kareti tae NaM te bhavaNavai-vANamaMtara-joisa-vemANiyA devA gaNaharasarIragAiM amagArasarIragANi ya khIrodageNaM NhAveMti pahAvettA saraseNaM gosIsavaracaMdaNeNaM anulipati anuliMpittA ahatAiM divvAiM devadUsajuyalAiM niyaMti niyaMsittA savvAlaMkAra-vibhUsiyAI kareMti tae NaM se sakke deviMde devarAyA te bahave bhavaNavai-vANamaMtara-joisa]-vemANie deve evaM vayAsI-ghippAmeva bho devANuppiyA IhAmiga-usabha-turaga-jAva bhatti-cittAo tao sibiyAo viuvvae-egaM bhagavo titthagarassa egaM gaNaharANaM egaM avasesANaM aNagArANaM tae NaM te bahave bhavaNavai-vANamaMtara-joisa-vemANiyA devA tao sibiyAoviuvvaMti-egaM bhagavao titthagarassa egaM gaNaharANaM ega avasesANaM aNagArANaM tae NaM se sakke deviMde devarAyA vimaNe nirANaMde aMsupunnanayaNe bhagavao titthagarassa viNaTThajammajarAmaraNassa sarIragaM sIyaM Aruheti AruhettA ciyagAe Thavei tae NaM bahave bhavaNavai-vANamaMtara-joisa]-vemANiyA devA gaNaharANaM aNagArANa ya [dIparatnasAgara saMzodhitaH] [17] [18-jaMbUddIvapannatti] Page #19 -------------------------------------------------------------------------- ________________ viNaTThajammaja-rAmaraNANaM sarIragAiM sIyAo AruheMti AruhettA ciyagae ThaveMti tae NaM se sakke deviMde devarAyA aggikumAre deve saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA titthagaraciyagAe [gaNahara-ciyagAe] aNagAraciyagAe agaNikAyaM viuvvaha viuvvittA eyamANattiyaM paccappiNaha tae NaM te aggi-kumArA devA vimaNA nirANaMdA aMsupunnanayaNA titthagaraciyagAe [gaNaharaciyagAe] aNagAraciyagAe ya vAukkAyaM viuvvaha viuvvi viuvvaha viuvvittA agaNikAyaM ujjAleha titthagarasarIragaM gaNaharasarIragAI amagArasarIragAiM ca jhAmeha tae NaM te vAukumArA devA vimaNA jAva vAukkAyaM viuvvaMti agaNikAyaM ujjAleti titthagarasarIragaM [gaNaharasarIragAiM] amagArasarIragANi ya jhAmaMti tae NaM se sakke deviMde devarAyA te bahave bhavaNavai-vANamaMtara-joisa]- vemANie deve evaM vayAsI-khippAmeva bho devANuppiyA titthagaraciyagAe [gaNaharaciyagAe] aNagAraciyagAe ya aguru-turukka-ghaya-madhaM ca kuMbhaggaso ya sAharaha tae NaM te bhavaNavai-jAva bhAraggaso ya sAharaMti tae NaM se sakke deviMde devarAyA mehakumAre deve saddAvei vakkhAro-2 saddAvettA evaM vayAsI-khippamAve bho devANuppiyA titthagaraciyagaM [gaNaharaciyagaM] amagAraciyagaM ca khIrodageNaM nivvAveha tae NaM te mehakumArA devA titthagaraciyagaM jAva nivvAti tae NaM se sakke deviMde devarAyA bhagavao titthagarassa uvarillaM dAhiNaM sakahaM geNhai IsANe deviMde devarAyA uvarillaM vAmaM sakahaM geNhai camare asuriMde asurarAyA heDillaM dAhiNaM sakahaM geNhai balI vairoyaNiMde vairoyaNarAyA heDillaM vAma sakahaM geNhai avasesA bhavaNavai-vANamaMtara-joisa]-vemANiyA devA jahArihaM avasesAiM aMgamaMgAI-ker3a jiNabhattIe kei jIyameyaMtikaTTa kei dhammottikaTTa-geNhaMti tae NaM se sakke deviMde devarAyA bahave bhavaNavai-vANamaMtara-joisa]-vemANie deve evaM vayAsI-khippAmeva bho devANuppiyA savvarayaNAme mahaimahAlae tao ceiyathUbhe kareha-egaM bhagavao titthagarassa ciyagae jAva amagArANaM ciyagAe tae NaM te bahave jAva evaM kareMti tae NaM te bahave bhavaNavai-vANamaMtara-joisa]-vemANiyA devA titthagarassa pariNivvANamahima phareMti karettA jeNeva naMdIsaravare dIve teNeva uvAgacchaMti tae NaM se sakke deviMde devarAyA purathimille aMjaNagapavvae aTThAhiyaM mahAmahimaM kareMti tae NaM sakkassa deviMdassa devaraNNo cattAri logapAlA caus dahimuhapavvaesa aTThAhiyaM mahAmahimaM kareMti IsANe deviMde devarAyA uttarille aMjaNage aTThAhiyaM tassa logapAlA caus dahimahes aTThAhiyaM camaro ya dAhiNille aMjaNage tassa logapAlA dahimahapavvaesa balI paccatthimille aMjaNage tassa logapAlA dahimuhesu tae NaM bahave devA aTThAhiyAo mahAmahimo kareMti karettA jeNeva sAiM-sAiM vimANAI jeNeva sAo-sAo sabhAo suhammAo jeNeva sagA-sagA mANavagA ceiyakhaMbhA teNeva uvAgacchaMti uvAgacchittA vairAmaesa golavaTTasamuggaesu jiNa-sakahAo pakkhivaMti pakkhivittA aggehiM varehiM mallehi ya gaMdhehi ya acceMti accuttA viulAiM bhogabhogAiM bhuMjamANA viharaMti [47] tIse NaM samAe dohiM sAgarovamakoDAkoDIhiM kAle vIikkaMte anaMtehi vaNNapajjavehi jAva parihAyamANe-parihAyamANa ettha NaM dUsamasusamANAmaM samA kAle paDivajjiMsu samaNAuso tIse NaM bhaMte samAe bharahassa vAsassa kerisae AgArabhAvapaDoyAre pannatte goyamA bahasamaramaNijje bhUmibhAge pannatte se jahAnAmae AliMgapukkharei vA jAva nAnAvihapaMcavaNNehiM maNIhiM taNehi ya uvasobhie taM jahA- kattimehiM ceva akattimehiM ceva tIse NaM bhaMte samAe bharahe vAse maNuyANaM kerisae AgArabhAvapaDoyAre pannatte goyamA tesiM maNuyANaM chavvihesaMghayaNe chavvihe saMThANe bahUI dhaNUiM uDDhe uccattemaM jahaNNeNaM jahaNNeNaM aMtomuhuttaM [dIparatnasAgara saMzodhitaH] [18] [18-jaMbUddIvapannatti] Page #20 -------------------------------------------------------------------------- ________________ ukkoseNaM puvvakoDiM AuyaM pAleMti pAlettA appegaiyA nirayagAmI jAva devagAmI appegaiyA sijhaMti jAva savvadukkhANamaMtaM kareMti tIse NaM samAe bharahe vAse tao vaMsA samuppajjitthA taM jahA- arahaMtavaMse cakkavaTTivaMse dasAravaMse tIse NaM samAe bharahe vAse tevIsaM titthakarA ekkArasa cakkavaTTI nava baladevA nava vAsudevA samuppajjitthA / [48] tIse NaM samAe bharahe vAse sAgarovamakoDAkoDIe bAyAlIsAe vAsasahassehiM UNiyAe kAle vIikkaMte anaMtehiM vaNNapajjavehiM jAva parihANIe parihAyamANe-parihAya-mANe ettha NaM dusamA nAma samA kAle paDivajjissai samaNAuso tIse NaM bhaMte samAe bharahassa vAsassa kerisae AgArabhAvapaDoyAre bhavissai goyamA bahusamaramaNijje bhUmibhAge bhavissai se jahAnAmae AliMgapukkharei vA muiMgapukkharei vA jAva nANAvihapaMcavaNNehiM jAva kattimehiM ceva akattimehiM ceva tIse NaM bhaMte samAe bharahassa vAsassa maNuyANaM kerisae AgArabhAvapaDoyAre pannatte goyamA tesiM maNuyANaM chavvihe saMghayaNe chavvihe saMThANe bahuIo vakkhAro-2 rayaNIo uDDhaM uccatteNaM jahaNNeNaM aMtomuhattaM ukkoseNaM sAiregaM vAsasayaM AuyaM pAleMti pAlettA appegaiyA nirayagAmI jAva kareMti tIse NaM samAe pacchime tibhAgegaNadhamma pAsaMDadhamme rAyadhamme jAyatoe dhammacaraNeya vocchijjissai / [49] tIse NaM samAe ekkavIsAe vAsasahassehiM kAle viikkaMte anaMtehiM vaNNapajjavehiM jAva parihAyamANe-parihAyamANe ettha NaM dUsamadUsamaNAmaM samA kAle paDivajjissai samaNA-uso tIse NaM bhaMte samAe uttamakaTThapattAe vAsassa kerisae AgArabhAvapaDoyAre bhavissai goyamA kAle bhavissaI hAhAbhUe bhaMbhAbhUe kolAhalabhUe samANubhAveNaM ya NaM kharapharusalimailA duvvisahA vAulA bhaykarA ya vAyA saMvaTTagA ya vAhiMti iha abhikkhaM dhUmAhiti ya disA samaMtA raussalA reNukalusa-tamapaDala-nirAloyA samayalukkhayAe ya NaM ahiyaM caMdA sIyaM mocchihiMti ahiyaM sUriyA tavissaMti aduttaraM ca NaM goyamA abhikkhaNaM arasamehA virasamehA khAramehA khattamehA aggimehA vijjumehA visamehA asaNimehA ajavaNijjodagA vAhiroga-vedaNodIraNa-pariNAmasalilA amaNuNNapANiyagA caMDAnilapahata-tikkhadhArAnivAtapauraM vAsaM vAsihiMti jeNaM bharahe vAse gAmAgara-nagara-kheDa-kabbaDa-maDaMba-doNamuha-paTTaNAsamagayaM jaNavayaM cauppayagavelae khahayare pakkhisaMdhe gAmAraNNappayAraNirae tase ya pANe bahuppayAre rukkha-guccha-gumma-layavalli-pavAlaMkura-mAdIe taNavaNa-ssaikAie osahIo ya viddhaMsehiMti pavvaya-giri-DoMgarutthalabhaTThimAdIe ya veyaDaDhagirivajje virAvehiMti salilabila-visama-gaDaDa-niNNaNNayANi ya gaMgAsiMdhavajjAiM samIkarehi la-vasama-gaDDa-niNNuNNayANi ya gaMgAsiMdhuvajjAI samIkarohito tIse NaM bhaMte samAe bharahassa vAsassa bhUmIe kerisae AgArabhAvapaDoyAre bhavissai goyamA bhUmi bhavissai iMgAlabhUyA mummUrabhUyA chAriyabhUyA tattakavelluyabhUyA tattasamajoibhUyA dhUlibahulA reNubahulA paMkabahulA paNayabahulA calaNibahulA bahUNaM dharaNigoyarANaM sattANaM dunnikammA yAvi bhavissaI tIse NaM bhaMte same bharahe vAse maNuyANaM kerisae AgArabhAvapaDoyAre bhavissai goyamA maNuyA bhavissaMti durUvA duvaNNA duggaMdhA durasA duphAsA aNiTThA akaMtA appiyA asubhA amaNuNNA amaNAmA hINassarA dINassarA aNihassarA akaMtassarA apiyassarA amaNuNNassarA amaNAmassarA aNAdejjavayaNapaccAyAtA nillajjA kUDa-kavaDakalaha-vaha-baMdha-veranirayA majjAyAtikkamappahANA akajjaNiccujjAyA guruNioga-viNaya-rahiyA ya vikalarUvA parUDhaNaha-kesa-maMsu-romA kAlA khara-pharusa-sAmavaNNA phuTTasirA kavilapaliyakesA bahuNhAruNi[dIparatnasAgara saMzodhitaH] [19] [18-jaMbUddIvapannatti] Page #21 -------------------------------------------------------------------------- ________________ saMpiNaddha-duIsaNijjarUvA saMkuDiyavalItaraMgapariveDhiaMga-maMgA jarApariNayavva theraga-narA-pavirasa-parisaDiyadaMtaseDhI ubbhaDaghaDAmuhA visamaNayaNa-vaMkaNAsA vaMka-valIvigaya-bhesaNamuhA daDu-kiTibha-sibbha-phuDiyapharusacchavI citta-laMgamaMgA kacchUkhasarAbhimayA kharatikkhaNakha-kaMDUiya-vikkhayataNU TolAkita-visamasaMdhibaMdhaNa-ukkuDDayaTThivibhatta-dubbala-kusaMdhayaNa-kuppamAmakusaMThiyA kuruvA kuTThANAsaNa-kusejja-kubhoiNo asuiNo amegavAhiparipIliaMgamaMgA khalaMta-vibbhalagaI nirucchAhA zattarivajjitA vigayaceTThA nahateyA abhikkhaNaM sIuNha-kharapharusavAyavijjhaDiya-maliNapaMsuraoguMDiaMgamaMgA bahakohamAna-mAyAlobhA bahumohA asubhadukkhabhAgI osaNNaM dhammasaNNa-sammattaparibhaTThA ukkoseNaM rayaNippamANamettA solasa-vIsaivAsa-paramAuso bahuputtaNattupariyAla-paNaya-bahyalA gaMgAsiMdhUo mahAnaIo veyaDDhaM ca pavvayaM nIsAe bAvattariM nigoyA bIyaM bIyamettA bilavAsiNo maNuyA bhavissaMti te NaM bhaMte maNyA kimAhArissaMti goyamA teNaM kAleNaM teNaM samaeNaM gaMgAsiMdhUo mahAnaIo rahapahamittavittharAo akkhasoyappamANamettaM jalaM vojjhihiMti sevi ya NaM jale bahumacchakacchabhAiNNe no ceva NaM Aubahule bhavissai tae NaM te maNuyA surUggamaNamuhuvakkhAro-2 ttaMsi ya sUratthamaNamuhuttaMsi ya bilehito nidAissaMti nidAittA macchakacchabhe thalAiM gAhehiMti gAhettA sIyAtavatattehiM macchakacchabhehiM ikkavIsaM vAsasahassAiM vittiM kappemANA viharissaMti te NaM bhaMte maNuyA nissIlA nivvayA niggaNA nimmerA nippaccakkhANa posahovavAsA osaNNaM maMsAhArA macchAhArA khoddAhArA kuNimAhArA kAlamAse kAlaM kiccA kahiM gacchihiMti kahiM uvavajjihiMti goyamA osaNNaM naragatirikkhajoNies uvavajjihiMti te NaM bhaMte sIhA vagghA vagA dIviyA acchA taracchA parassarA siyAla-birAla-sUNagA kolasuNagA sasagA cittalagA cillalagA osaNNaM maMsAhArA macchAhArA khoddAhArA kuNimAhArA kAlamAse kAlaM kiccA kahiM gacchihiMti kahiM uvavajjihiMti goyamA osaNNaM naragatirikkhajoNaiesu uvavajjihiMti te NaM bhaMte DhaMkA kaMkA pilagA maDhugA sihI osaNNaM maMsAhArA jAva kAlamAse kAlaM kiccA goyamA osaNNaM naragatirikkhajoNies uvavajjihiMti / __ [50] tIse NaM samAe ekkavIsAe vAsasahassehiM kAle vIikkaMte AgamessAe ussappiNIe sAvaNabahulapaDivae bAlavakaraNaMsi abhIinakkhatte coddasapaDhamasamaye anaMtehiM vaNNapajjavehiM jAva anaMtaguNaparivaDDhIe parivaDDhemANe-parivaDDhemANe ettha NaM dUsamadUsamANAmaM samA kAle paDivajjissai samaNAuso tIse NaM bhaMte samAe bharahassa vAsassa kerisae AgArabhAvapaDoyAre bhavissai goyamA kAle bhavissai hArAbhUe bhaMbhAbhUe evaM so ceva dUsamadUsamAveDho neyavvo tIse NaM samAe ekkavIsAe vAsasahassehi kAle viikkaMte anaMtehiM vaNNapajjavehiM jAva anaMtaguNaparivaDDhIe parivaDDhemANe-(2) ettha NaM dUsamANAmaM samA kAle paDivajjissai samaNAuso | 51] teNaM kAleNaM teNaM samaeNaM pakkhalaMsavaTTae nAmaM mahAmehe pAubbhavissai-bharahappa. mANamette AyAmeNaM tadaNurUvaM ca NaM vikkhaMbhe-bAhalleNaM tae NaM se pukkhalasaMvaTTae mahAmehe khippAmeva pataNataNAissai pataNataNAittA khippAmeva pavijjuyAissai pavijjuyAittA khippAmeva juga-musala-muTThippamANamettAhiM dhArAhiM oghameghaM sattarattaM vAsaM vAsissai jeNaM bharahassa vAsassa bhUmibhAgaM iMgAlabhUyaM mummarabhUyaM chAriyabhUyaM tattakavellagabhUyaM tattasamajoibhUyaM nivvAvissati taMsi ca NaM pakkhala-saMvaTTagaMsi mahAmehaMsi sattarattaM nivatitaMsi samANaMsi ettha NaM khIramehe nAmaM mahAmehe pAubbhavissai-bharappamANamette AyAmeNaM tadaNurUvaM ca NaM vikkhaMbhabAhalleNaM tae NaM se khIramehe nAmaM mahAmehe khippAmeva pataNataNAissai [dIparatnasAgara saMzodhitaH] [20] [18-jaMbUddIvapannatti] Page #22 -------------------------------------------------------------------------- ________________ khippAmeva juga-musala-muTThi sattarattaM vAsaM vAsissai jeNaM bharahassa vAsassa bhUmie vaNNaM gaMdhaM rasaM phAsaM ca jaNaissai taMsi ca NaM khIramehaMsi sattarattaM nivatitaMsi samANaMsi ettha NaM ghayamehe nAmaM mahAmehe pAubbhavissai-bharahappamANamette AyAmeNaM tadaNuruvaM ca NaM vikkhaMbha- bAhalleNaM tae NaM se ghayamehe mahAme khippAmeva pataNataNAissai jAva vAsaM vAsissai jeNaM bharahassa vAsassa bhUmIe siNehabhAvaM jaNaissara siM ca NaM ghayamehaMsi sattarattaM nivatitaMsi samANaMsi ettha NaM amayamehe nAmaM mahAmehe pAubbhavissaibharahappamANamette AyAmeNaM jAva vAsaM vAsissai jeNaM bharahe vAse rukkha guccha - gumma-laya- valli-taNa-pavvagaharita-osahi-pavAlaMkuramAIe taNavaNassai-kAie jaNaissai taMsi ca NaM amayamehaMsi sattarattaM nivatitaMsi samANaMsi ettha NaM rasamehe nAmaM mahAmehe pAubbhavissai-bharahappamANamette AyAmeNaM jAva vAsaM vAsissai jeNaM tesiM bahUNaM rukkha-guccha-gumma-laya- valli-taNa-pavvaga-harita-osAhi-pavAlaMmAdINaM tit- kaDuya-kasAyaaMbila-mahure paMcavihe rasavisese jaNaissai tae NaM bharahe vAse bhavissai parUDharukkha-guccha-gumma-laya- vallitaNapavvaga-hariya-osahie uvaciyataya- patta-pavAlaMkura-pupha-phalasamuiesuhovabhoge yAvi bhavissai / vakkhAro-2 [52] tae NaM te maNuyA bharahaM vAsaM paruDharukkha - guccha-gumma-laya-valli-taNa-pavvaya-hariyaosahIyaM uvaciyataya-patta-pavAlaMkura- puppa-phalasamuiyaM suhovabhogaM jAyaM cAvi pAsihiMti pAsittA bilehiMto niddhAissaMti niddhAittA haTThatuTThA aNNamaNNaM saddAvissaMti saddAvittA evaM vadissaMti-jAte NaM devANuppiyA bharahe vAse parUDharukkha-guccha-gumma-laya- valli-taNa-pavvaya-hariya- jAva suhovabhoge taM je NaM devANuppiyA amhaM kei ajjappabhiiasubhaM kuNimaM AhAraM AhArissai se NaM aNegAhiM chAyAhiM vajjaNittikaTTusaMThiti ThavessaMti ThavettA bharahe vAse suhaMsuheNaM abhiramamANA (2) viharissaMti / [53] tIse NaM bhaMte samAe bharahassa vAsassa kerisae AgArabhAvapaDoyAre bhavissaigoyamA bahusamaramaNijje bhUmibhAge bhavissai se jahAnAmae AliMgapukkharei vA jAva nANAvihapaMcavaNNehiM maNIhiM taNehi ya uvasobhie taM jahA - kittimehiM ceva akittimehiM ceva tIse NaM bhaMte samAe maNuyANaM kerisa AgArabhAvapaDoyAre bhavissai goyamA tesi NaM maNuyANaM chavvihe saMghayaNe chavvihe saMThANe bahUIo o uDDhaM uccatteNaM jahaNNeNaM aMtomuhuttaM ukkoseNaM sAiregaM vAsasayaM AuyaM pAlehiMti pAlettA appegaiyA nirayagAmI appegaiyA tiriyagAmI jAva devagAmI na sijjhati tIse NaM samAe ekkavIsAe vAsasahassehiM kAle vIikkaMte anaMtehiM vaNNapajjavehiM jAva anaMtaguNaparivaDDhIe parivaDDhemANe- parivaDDhemANe ettha NaM dusamasUsamANANaM samA kAle paDivajjissai samaNAuso tIse NaM bhaMte samAe bharahassa vAsassa risa AgArabhAvapaDoyAre bhavissai goyamA bahusamaramaNijje bhUmibhAge bhavissai se jahAnAmae AliMgapukkharei vA jAva nAnAvihapaMcavaNNehiM maNIhiM taNehi ya uvasobhie taM jahA - kittimehiM ceva akittimehiM ceva tesi NaM bhaMte maNuyANaM kerisae AgAra bhAvapaDoyAre bhavissai goyamA tesi NaM maNuyANaM chavvihe saMghayaNe chavi saMThANe bahUiM dhaNUiM uDDhaM uccatteNaM jahaNNeNaM aMtomuhuttaM ukkoseNaM puvvakoDiM AuyaM pAlehiMtiM pAlettA appegaiyA nirayagAmI jAva aMtaM karehiMti tIse NaM samAe tao vaMsA samuppajjissaMti taM jahAtitthagaravaMse cakkavaTTivaMse dasAravaMse tIse NaM samAe tevIsaM titthagarA ekkArasa cakkavaTTI nava baladevA nava vAsudevA samuppajjissaMti tIse NaM samAe sAgarovamakoDAkoDIe bAyalIsAe vAsasahassehiM UNiyAe kAle vIikkaMte anaMtehiM vaNNapajjavehiM jAva anaMtaguNaparivaDDhIe parivaDDhemANeparivaDDhemANe ettha NaM susamadUsamANAmaM samA kAle paDivajjissai samaNAuso sA NaM samA tihA vibhajissai taM jahA- paDha [dIparatnasAgara saMzodhitaH ] [21] [18-jaMbUddIvapannatti] Page #23 -------------------------------------------------------------------------- ________________ tibhAge majjhime tibhAge pacchime tibhAge tIse NaM bhaMte samAe paDhame tibhAe bharahassa vAsassa kerisa AgArabhAvapaDoyAre bhavissai goyamA bahusamaramaNijje [bhUmibhAge bhavissai se jahANAmae AliMga-pukkharei vA jAva nAnAvihapaMcavaNNehiM maNIhiM taNehi ya uvasomie taM jahA- kittimehiM ceva akittimehiM ceva tIse NaM bhaMte samAe paDhame tibhAge bharahe vAse maNuyANaM kerisae AgArabhAvapaDoyAre bhavissai goyamA siM maNuyANaM chavvihe saMghayaNe chavvihe saMThANe bahuNi dhaNusayANi uddhaM uccatteNaM jahaNNeNaM saMkhejjANi vAsANi ukkoseNaM asaMkhejjANi vAsANi AuyaM pAlehiMti pAlettA appegaiyAnirayagAmI jAva karehiMti] tIse NaM samAe paDhame tibhAe rAyadhamme jAyate dhammacaraNe ya vocchijjissai tIse NaM samAe majjhima-pacchime tibhAgesu [bharahassa vAsas kerisae AgArabhAvapaDoyAre bhavissai goyamA bahusamaramaNijje bhUmibhAge bhavissai so ceva gamo neyavvo nANattaM-do dhaNusahassAiM uDDhaM uccatteNaM tesiM ca maNuyANaM causaTThi piTThikaraDaMgA cautthabhattassa AhAratthe samuppajjissai ThiI paliovamaM egUNAsIiM iMdiyAI sArakkhissaMti saMgovessaMti jAva devalogapariggahiyA NaM te maNuyA pannattA samaNAuso tIse NaM samA vakkhAro-2 dohiM sAgarovamakoDAkoDIhiM kAle vIikkaMte anaMtehiM vaNNapajjavehiM jAva parivaDDhemANe ettha NaM susamANAmaM samA kAle paDivajjissai samaNAuso jaMbuddIve NaM bhaMte dIve AgamessAe ussappiNIe susamA sama uttamakaTThapattAe bharahassa vAssa kerisae AgArabhAvapaDoyAre bhavissai goyamA bahusamaramaNijje bhUmibhAge bhavissai se jahAnAmae AliMgapukkharei vA taM ceva jaM susamasusamAe puvvavaNNiyaM navaraMnANattaM caudhaNusahassamUsiyA ege aTThAvIse piTThikaraMDukasae chaTTabhattassa AhAraTThe causaTThi rAiMdiyAiM sArakkhissaMti do paliovamAiM AU sesaM te ceva tIse NaM samAe cauvvihA maNussA anusajjissaMti taM jahA- ekA paurajaMdhA kusamA susamaNA tIse NaM samAe tihiM sAgarovamakoDAkoDIhiM kAle vIikkaMte anaMtehiM vaNNapajjavehiM jAva parivaDDhamANe ettha NaM susamasusamANAmaM samA kAle paDivajjissai samaNAuso jaMbuddIve NaM bhaMte dIve bharahe vAse imIse ussappiNIe susamasusamAe samAe uttamakaTThapattAe bharahassa vAsassa kerisae AgArabhAvapaDoyAre bhavissai goyamA bahusamaramaNijje bhUmibhAge bhavissai je jahAnAma AliMgapukkharei vA jAva nAnAvihapaMcavaNNehiM maNIhiM taNehi ya uvasobhie taM jahA- kiNhehiM jAva sukkilehiM] taheva jAva chavvihA maussA anusajjissaMti [taM jahA- pamhagaMdhA miyagaMdhA amamA tetalI sahA] saNicArI / 0 * bIo vakkhAro samatto * muni dIparatnasAgareNa saMzodhitaH sampAdittazca bIio vakkhAro samatto [] taio vakkhAro [54] se keNadveNaM bhaMte evaM vaccai-bharahe vAse bharahe vAse goyamA bharahe NaM vAse veyaDDhassa pavvayassa dAhiNeNaM coddasuttaraM joyaNasayaM egArasa ya egUNavIsaibhAe joyaNassa abAhAe lavaNasamuddassa uttareNaM coddasuttaraM joyaNasayaM egArasa ya egUNavIsaibhAe joyaNassa abAhAe gaMgAe mahAnaIe paccatthimeNaM siMdhUe mahAnaIe puratthimeNaMdAhiNaDDhabharahamajjhillatibhAgassa bahumajjhadesabhAe ettha NaM viNIyA nAmaM rAyahANI pannattA - pAINapaDINAyayA udINadAhiNavicchiNNA duvAlasajoyaNAyAmA [dIparatnasAgara saMzodhitaH ] O [22] [18-jaMbUddIvapannatti] Page #24 -------------------------------------------------------------------------- ________________ navajoyaNavicchiNNA dhaNavaimati - nimmayA cAmIkarapAgArA nAnAmaNipaMca vaNNakavisIsagaparimaMDiyAbhirAmA alakApurIsaMkAsA pamuiyapakkIliyA paccakkhaM devalogabhUyA riddhatthimiya-samiddhA pamuiya jaNa jANavA paDiruvA | [55] tattha NaM viNIyAe rAyahANIe bharahe nAmaM rAyA cAuraMtacakkavaTTI samuppajjitthAmahayAhimavaMta-mahaMta-malaya-maMdara-mahiMdasAre jAva rajjaM pasAsemANe viharai biio gamo rAyavaNNagassa imotattha asaMkhejjakAlavAsaMtareNaM upajjae jasaMsI uttame abhijAe satta-vIriyaparakkamaguNe pasatthavaNNa-sarasAra-saMghayaNa-buddhi-dhAraNa-mehA- saMThANa - sIlappagaI pahAgaNAravacchAyAgaie aNegavayaNappahANe teya-Au-balavIriyajutte ajhusiradhaNaNiciyalohasaMkala-nArAyavaiDasahasaMghayaNadehadhArI jhasa-juga- - bhiMgAra- vaddhamANagabhaddAsaNa-saMkha-chatta-vIyaNi-paDAgacakkaNaMgala-musala-raha-sotthiya - aMkusa -caMdAicca-aggi-jUva-sAgara - iMdajjaipuhavi-pa -pama-kuMjara-sIhA-saNa-daMDa-kumbha- girivara- suraga-vara-mauDa-kuMDala- naMdAvatta-dhaNu-koMta-gAgara-bhavaNa-vimAlanegala-kkhaNapasatthasuvibhattacitta-karacaraNadesabhAge uDDhamuhalomajAta-sukumAla - NiddhamauyAvatta-pasatthalomaviraiyasirivaccha-cchaNNaviulavacche desakhettasuvibhattadehadhArI taruNavarirassibohiya-vara-kamalavi vakkhAro-3 buddhagabbhavaNNe hayaposaNa-kosasaNNibha pasatthapiTThataNiruvaleve pau-muppala-kuMda - jAi - jUhiya-varacaMpaga - nAgapupphasAraMga-tullaMdhI-chattIsAhiyapasatthapatthivaguNehiM jutte avvocchiNNAtapatte pAgaDa ubhayajoNI visuddhaNiyagakulagayaNapunnacaMde caMde iva somayAe nayaNamaNaNivvuIkare akkhobhe sAgarovvathimie dhaNavaivva bhogasamudayasaddavvayAe samare aparAie paramavikkamaguNe amaravaisamANasarisarUve maNuyavaI bharahacakkavaTTI bharahaM bhuMjai pannaTThasattU / [56] tae NaM tassa bharahassa raNNo aNNayA kayAi AuhagharasAlAe divve cakkarayaNe samuppajjitthA tae NaM se Auhagharie bharahassa raNNo AuhagharasAlAe divvaM cakkarayaNaM samuppannaM pAsAi pAsittA haTThatuTTha-cittamANaMdie naMdae pIimaNe paramasomaNassie harisavasavisappamANahiyae jeNAmeva se divve cakkarayaNe teNAmeva uvAgacchai uvAgacchittA tikkhutto AyAhiNa-payAhiNaM karei karettA karayala jAva kaTTu cakkarayaNassa paNAmaM karei karettA AugharasAlAo paDiNikkhamai paDiNikkhamittA jeNAvameva bAhiriyA uvaTThANasAlA jeNAmeva bharahe rAyA teNeva uvAgacchai uvAgacchittA karayala jAva kaTTu jaNaM vijaeNaM vaddhAvei vaddhAvettA evaM vayAsI evaM khalu devANuppiyANaM AuhagharasAlAe divve cakkarayaNe samuppanne taM eyaNNaM devANuppiyANaM piyaTThAyAe piyaM nivedemo piyaM bhe bhavau tate NaM se bharahe rAyA ta Auhaghariyassa aMtie eyamaTThe soccA nisammaM haTTha jAva viyasiyavarakamalanayaNavayaNe payaliyavarakaDaga tuDiyarakeUra-mauDa-kuMDala-hAravirAyaM-taraiyavacche pAlaMbapalaMbamANagholaMtabhUsaNadhare sasaMbhamaM turiyaM cavalaM nariMde sIhAsaNAo abbhuTThei abbhuTTettA pAyapIDhAo paccaruhai paccoruhittA pAuyAo omuyai omuittA egasADiyaM uttarAsaMgaM karei karettA aMjalimauliyaggahatthe cakkarayaNAbhimuhe sattaTThapayAiM aNugacchai aNugacchittA vAmaM jANuM aMcei aMcettA dAhiNaM jANuM dharaNitalaMsi nihaTTu karayala - [pariggahiyaM sirasAvattaM matthae] aMjaliM kaTTu cakkarayaNassa paNAmaM karei karettA tassa Auhaghariyassa ahAmAliyaM mauDavajjaM omoyaM dalayai dalaittA viulaM jIviyArihaM pIidANaM dalayai dalaittA sakkArei sammANei sakkArettA sammANettA paDivisajjei paDivisajjettA sIhAsaNavaragae puratthAbhimuhe saNNisaNNe tae NaM se bhara gayA [dIparatnasAgara saMzodhitaH ] [18-jaMbUddIvapannatti] [23] Page #25 -------------------------------------------------------------------------- ________________ koDubiyapurise saddAvei saddAvettA evaM vayAsI-khippAmeva bho devaNuppiyA vINIyaM rAyahANiM sabbhiMtarabAhiriyaM Asiya-saMmajjiya-sitta-suiga-saMmaTTha-ratyaMtaravIhiyaM maMcAimaMcakaliyaM nAnAviharAgavasaNa-UsiyajhayapaDAgAipaDAgamaMDiya lAulloiyamahiyaM gosIsasarasarattadaddaradiNNapaMcaMgulitalaM uvaciyavaMdaNakalasaM vaMcaNaghaDasukayajAva gaMdhuddhayAbhirAmaM sugaMdhavaragaMdhiyaM gaMdhavaTTibhUyaM kareha kAraveha karettA kAravettA ya eyamANattiyaM paccappiNaha tae NaM se koDubiyapurisA bharaheNaM raNNA evaM vuttA samANA haTTha jAva evaM sAmitti ANAe viNaeNaM vayaNaM paDisuNeti paDisuNettA bharahassa raNmo aMtiyAo paDiNikkhamaMti paDiNikkhamittA viNIyaM rAyahANiM jAva karettA kAravettA ya tamANattiyaM paccappiNaMti tae NaM se bharahe rAyA jeNeva majjaNaghare teNeva uvAgacchar3a uvAgacchittA majjaNadharaM aNupavisai anupavisittA samuttajAlAkulAbhirAme vicittamaNirayaNa-kuTTimatale ramaNijje pahANamaMDavaMsi nANAmaNirayaNa-bhatticittaMsi NhANapIDhaMsi suhaNisaNNe suhodaehiM gaMdhodaehiM pupphodaehiM suddhodaehiM ya punne kallANagapavaramajjaNavihIe majjie tattha kouyasaehiM bahuvihehiM kallANagapavaramajjaNAvasANe pamhalasukumAla-gaMdhakAsAiya-lUhiyaMge sarasasurahigosIsacaMdaNA-Nulittagatte ahayasumahagghadUsarayaNasusaMvue suimAlA-vaNNaga-vilevaNe AviddhamaNisuvaNNe kappiya-hAraddhahAra-tisaraya-pAlaMbapalaMgamANa-kaDisuttasukayasohe piNaddhagevijjagaaMgulijjaga-lalitaMgayala-liyakayAbharaNe nanAvakkhAro-3 maNikaDagatuDiyathaMbhiyabhue ahiyarUva-sassirIe kuMDalaujjoiyANaNe mauDa-dittasirii hArotthayasukayaraivacche pAlaMbapalaMbamANasukayapaDauttarijje muddiyApiMgalaMgulIe nANAmaNikaNaga-vimala-maharie niuNoviyamisimiseMta-viraiyasusiliTThavisiTThalaTThasaMThiyapa-sattha-AviddhavIralae kiM bahuNA kappa-rukkhae ceva alaMkiyavibhUsie nariMde sakoraMTa [malladAmeNaM chatteNaM dharijjamANeNaM] caucAmaravAlavIiaMge maMgalajayasaddakayAloe aNagagaNaNAyaga-daMDanAyaga-jAva dUya-saMdhivAlasaddhi saMparivuDe dhavala-mahAmehaNiggae iva [gahagaNa-dippaMta-rikkha-tArAgaNANa maj] sasivva piyadaMsaNe naravaI dhUvapupphagaMdhamallahattagae majjaNagharAo paDiNikkhamai paDiNikkhamittA jeNeva AuhagharasAlA jeNeva cakkarayaNe teNAmeva pahArettha gamaNAe tae NaM tassa bharahassa raNmo bahave Isara-jAva pabhitao-appegaiyA paumahatthagayA jAva appegaiyA sahassa-pattahatthagayA bharahaM rAyANaM piTThao-piTThao aNugacchaMti, tae NaM tassa bharahassa raNNo bahUo / [59] khulla cilAi vAmaNi vaDabhIo babbarI pausiyAo / joNiyapalhaviyAo IsiNiya thArukiNiyAo / [60] lAsiya lausiya damilI siMhali taha ArabI puliMdI ya / pakkaNi bahali muraMDI sabarIo pArasIo ya / [59] telle koTThasamagge patte coe ya tagaramelA ya / hariyAle hiMgulae maNosilA sAsavasamugge / [60] appe gaiyAo vaMdaNakalasahatthagayAo bhiMgAra-AdaMsa-thAla-pAti-supaiTThaga-vAyakaragarayaNa-karaMDa-pupphacaMgerI-malla-vaNNa-cuNNa-gaMdhahatthagayAo vattha-AbharaNalomahatthaya-caMgerI-pupphapaDalahatthagayAo jAva lomahatvapaDalahatthagayAo appegaiyAo sIhAsaNahatthagayAo chatta-cAmara-hatthagayAo tellasamuggayahatthagayAo koTThasamuggayahatthagayAo jAva sAsavasamuggayahatthagayAo appegaiyAo tAliyaMTahatthagayAo dhUvakaDucchayahatthagayAo bharahaM rAyANaM piTThao-piTThao aNgacchaMti tae NaM se bharahe rAyA savviDDhIe [dIparatnasAgara saMzodhitaH] [24] [18-jaMbUddIvapannatti] Page #26 -------------------------------------------------------------------------- ________________ savvajuIe savvabaleNaM savvasamudaeNaM savvAyareNaM savvavibhUsAe savvavibhUIe savvavattha-puppha-gaMdhamallAlaMkAravibhUsAe savvutariya-saddasaNNi-nAeNaM mahayA iDDhIe jAva mahayA varaturiyajamagasa-magapavAieNaM saMkha-paNava-paDaga-bheri-jhallari-kharamuhi-murava-muiMga-duMduhinigdhosaNAieNaM jeNeva AuhagharasAlA teNeva uvAgacchai uvAgacchittA Alae cakkarayaNassa paNAmaM karei karettA jeNeva cakkarayaNe teNeva uvAgacchar3a uvAgacchittA lomahatthayaM parAmusai parAmusittA cakkarayaNaM pamajaji pamajjittA divvAe dagadhArAe abbhukkhei abbhukkhettA saraseNaM gosIsacaMdaNemaM anuliMpai anulipittA aggehiM varehiM gaMdhehiM mallehi ya acciNai pupphAruhaNaM malla-gaMdha-vaNNa-cuNNa-vatthAruhaNaM AbharaNAruhaNaM karei karettA acchehi saNhehiM setehiM rayayAmaehiM accharasAtaM-DulehiM cakrayaNassa purao aTThaTTha maMgalae Aliei taM jahA- sotthiya sirivaccha naMdiyAvatta vaddhamANaga bhaddAsaNa maccha kalasa dappaNa aTThamaMgalae AlihittA kAUNaM karei uvayAraM kiM te pADala-malliya-caMpaga-asoga-punnaga-cUyamaMjari-navamAliya-bakula-tilaga-kaNavIra-kuMda-kojja-koraMTaya-pattadamaNaya-varasurahisugaMdhagaMdhiyassa kayaggahagahiya-karayalapabbhaTThavippamukkassa dasaddhavaNNassa kusumaNigarassa tattha cittaM jaNNussehappamANamettaM ohinigaraM karettA caMdappabha-vaira-veruliyavimaladaMDa kaMcaNamaNi-rayaNabhatticittaM kAlAguru-pavarakaMdukka-turukka-dhvaMgadhuttamANaviddhaM ca dhUmavahi viNimmayaMtaM veruliyamayaM kaDucchuyaM paggahettu payate dhUvaM dahai dahittAsattaTThapayAI paccosakkar3a paccosakkittA vAmaM jANu aMcei jAva paNAma vakkhAro-3 karei karettA AuhagharasAlAo paDiNikkhamai paDiNikkhamittA jeNeva bAhiriyA uvaTThANasAlA jeNeva sIhAsaNe teNeva uvAgacchar3a uvAgacchittA sIhAsaNavaragae puratthAbhimuhe saNNisIyai saNNisIyittA aTThArasa seNipaseNIo saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA ussukkaM ukkaraM ukkidvaM adijjaM amijjaM abhaDappavesaM adaMDakodaMDimaM adharimaM gaNiyAvaraNADaijjakaliyaM amegatAlAyarANucariyaM anuddhayamuiMgaM amilAyamalaldAmaM pamuiyapakkIliya-suparajaNajANavayaM vijayavejaiyaM cakkarayaNassa aTThAhiyaM mahAmahimaM kareha karettA mameyamANattiyaM khippAmeva paccappiNaha tae NaM tao aTThArasa seNippaseNIo bharaheNaM raNNA evaM vuttAo samANIo haTThAo jAva viNaeNaM vayaNaM paDisuNeti paDisuNettA bharahassa raNmo aMtiyAo paDiNikkhameMti paDiNikkhamettA ussukkaM ukkaraM jAva aTThAhiyaM mahAmahimaM kareMti ya kAraveMti ya karettA ya kAravettA ya jeNeva bharahe rAyA teNeva uvAgacchaMti uvAgacchittA tamANattiyaM paccappiNaMti / ___ [61] tae NaM se divve cakkarayaNe aTThAhiyAe mahAmahimAe nivvattAe samANIe AuhagharasAlAo paDiNikkhamai paDiNikkhamittA aMtalikkhapaDivaNNe jakkhasahassasaMparivaDe divvaDiyasaddasaNNiNAeNaM ApareMte ceva aMbaratalaM viNIyAe rAyahANIe majjhaMmajjheNaM niggacchai niggaccittA gaMgAe mahAnaIe dAhiNilleNaM kaleNaM paratthimaM disiM mAgahatitthAbhimahe payAte yAvi hotthA tae NaM se bharahe rAyA taM divvaM cakkarayaNaM gaMgAe mahAnaIe dAhiNilleNaM kUleNaM puratthimaM disiM mAgahatitthAbhimuhaM payAtaM pAsai pAsittA haTTatuTTha-jAva hiyae koDubiyapurise saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA AbhisekkaM hatthirayaNaM paDikappeha hayagayaraha-pavarajohakaliyaM cAuraMgiNiM seNNaM saNNAheha etamANattiyaM paccappiNaha tae NaM te koDubiyapurisA jAva paccappiNaMti tae NaM se bharahe rAyA jeNeva majjaNaghare teNeva uvAgacchai uvAgacchittA majjaNagharaM anupavisai anupavisittA samutta-jAlAkulAbhirAme taheva jAva dhavalamahAmehaniggae iva jAva sasivva piyadaMsaNe naravaI majjaNagharAo paDinikkhamai paDiNikkhamittA haya-gaya[dIparatnasAgara saMzodhitaH] [25] [18-jaMbUddIvapannatti] Page #27 -------------------------------------------------------------------------- ________________ raha-pavaravAhaNa-bhaDa-caDagara-pahakarasaMkulAe seNAe pahiyakittI jeNeva bAhiriyA uvaTThANasAlA jeNeva Abhisekke hatthirayaNe teNeva uvAgacchai uvAgacchittA aMjaNagirikaDagasaNNibhaM gayavaiM naravaI duruDhe tae NaM se bharahA-hive nariMde hArotthayasukayaraiyavacche kuMDalaujjoiyANaNe mauDadittasirae narasIhe naravaI nariMde naravasabhe maruyarAyavasabhakappe abbhahiyarAyateyalacchie dippamANe pasatthamaMgalasaehiM saMthuvvamANe jayasaddakayAloe hatthikhaMdhavaragae saMkoraMTamalladAmeNaM chatteNaM dharijjamANeNaM seyavaracAmarAhiM uddhavvamANIhiMuddhuvvamANahIhiM jakkhasahassasaMparivuDe vesamaNe ceva dhaNavaI amaravaisaNNibhAe iDDhIe pahiyakittI gaMgAe mahAnae dAhiNilleNaM kUleNaM gAmAgara-nagara-kheDa-kabbaDa-maMDaba-doNamuha-paTTaNAsama-saMbAha-sahassamaMDiyaM thimiya-meiNIyaM vasuhaM abhijiNamANe-abhijiNamANe aggaiM varAI rayaNAI paDicchamANe-paDicchamANe taM divvaM cakkarayaNaM anugacchamANe-anugacchamANe joyaNaMtariyAhiM vasahIhiM vasamANe-vasamANe jeNeva mAgahatitthe teNeva uvAgacchaDa uvAgacchittA mAgahatitthassa adUrasAmaMte duvAlasajoyaNAyAma navajoyaNavicchiNNaM varaNagarasaricchaM vijayakhaMdhAvAranivesaM karei karettA vaDDhairayaNaM saddAveI saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA mama AvAsaM posahasAlaM ca karehi karettA mameyamANattiyaM pcacappiNAhi tae Na se vaDDhairayaNe bharaheNaM raNNA evaM vutte samANe hadvatuTTha-jAva aMjaliM kaTTa evaM sAmI tahatti ANAe viNaeNaM vayaNaM paDisuNei paDisuNettA bharahassa raNNo AvasahaM posahasAlaM ca karei karettA eyamANattiyaM khippAmeva paccappiNati tae NaM se bharahe rAyA AbhisekkAo hatthirayaNAo paccoruhai paccoruhittA jeNeva posahavakkhAro-3 sAlA teNeva uvAgacchai uvAgacchittA posahasAlaM anupavisai anupavisittA posahasAlaM pamajjai pamajjittA dabbhasaMthAragaM saMtharai saMtharittA dabbhasaMthAragaM durahai durihittA mAgahatitthakumArassa devassa aTThamabhattaM pagiNhai pagiNhittA posahasAlAe posahie baMbhayArI ummukkamaNisuvNe vavagayamAlAvaNNagavilevaNe nikkhittasatthamasale dabbhasaMtharovagae ege abhIe aTThamabhattaM paDijAgaraNamANepaDijA-garamANe viharai tae NaM se bharahe rAyA aTThamabhattaMsi pariNamANaMsi posahasAlAo paDiNikkhamai paDiNikkhamittA jeNeva bAhiriyA uvaTThANasAlA teNeva uvAgacchai uvAgacchittA koDubiya-purise saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA haya-gaya-raha-pavarajoha-kaliyaM cAuraM-giNiM seNNaM saNNAhei cAugdhaMTaM assarahaM paDikappehatti kaTu majjaNagharaM anupavisai anupavisittA samuttajAlAkulAbhirAme taheva jAva dhavala-mahAmehaNiggae jAva majjaNagharAo paDiNikkhamai paDiNikkhamittA haya-gaya-raha-pavaravAhaNaseNAe pahiyakitti jeNeva bAhiriyA uvaTThANasAlA jeNeva cAugdhaMTe assarahe teNeva uvAgacchai uvAgacchittA cAugdhaMTaM assarahaM duruDhe | [62] tae NaM se bharahe rAyA cAugdhaMTa assarahaM duruDhe samANe haya-gaya-raha-pavarajoha-kaliyAe saddhiM saMparivuDe mahayAbhaDa-caDaga-pahagaravaMdaparikkhitte cakkarayaNadesiyamagge anegarAyavarasahassANujAyamagge mahayA ukkiTThi-sIhanAya-bola-kalakalaraveNaM pakkhubhiya-mahAsa-muddaravabhUyaM piva karemANe-puratthimadisA-bhimuhe mAgahatittheNaM lavaNasamudde ogAhai jAva se rahavarassa kupparA ullA tae NaM se bharahe rAyA turage nigiNhaI nigiNhittA rahaM Thaver3a ThavettA dhaNaM parAmasar3a tae NaM taM airuggayabAlacaMda-iMdadhaNa-sannikAsaM varamahisadariya-dappiya-daDha-ghaNasiMgaggaraiyasAraM uraga-vara-pavaragavala-pavaraparahya-bhamarakula-nIli-niddha-dhaMta-dhoya-paDheM niuNoviya-misimiseMta-maNirayaNa-ghaMTiyAjAlaparikkhittaM taDitaruNakiraNa-tavaNijja-bdadhaciMdhaM [dIparatnasAgara saMzodhitaH] [26] [18-jaMbUddIvapannatti] Page #28 -------------------------------------------------------------------------- ________________ daddaramalayagirisihara-kesaracAma-rabAladdhacaMdaciMdhaM kAla-hariya-ratta-pIya-sukkila-bahuNhAruNi-saMpaNaddhajIva jalajIvaM jIviyata-karaNaM dhaNaM gahiUNa se naravaI usuM ca varavairakoDiyaM vairasAratuMDaM kaMcaNamaNikaNagarayaNadhoiTThasukayaY=khaM aNegamaNirayaNa-viviha-suviraiyanAmaciMdhaM vaisAhaM ThAIUNa ThANaM AyatakaNNAyattaM ca kAUNa usumudAraM imAiM vayaNAI tattha bhANiya se naravaI / [63] haMdi suNaMtu bhavaMto bAhirao khalu sarassa je devA / nAgAsurA suvaNNA tesiM khu nama paNivayAmi / [64] haMdi suNaMtu bhavaMto abhiMtarao sarassa je devA / nAgAsurA suvaNNA savve me te visayavAsIitikaTTa usu nisirai / [65] parigaraNigariyamajjho vAuchuyasobhamANakosejjo / citteNa sobhate dhaNavareNaM iMdovva paccakkhaM / [66] taM caMcalAyamANaM paMcamicaMdovamaM mahAcAvaM / ___ chajjai vAme hatthe naravaiNo taMmi vijayaMmi / [67] tae NaM se sare bharaheNaM raNNA nisaTTe samANe khippAmeva duvAlasa joyaNAiM gaMtA mAgahatitthAdhipatissa devassa bhavaNaMsi nivaie tae NaM se mAgahatthihivaI deve bhavaNaMsi saraM nivaiyaM pAsai pAsittA Asurutte ruDhe caMDikkie kuvie bhisimisemANe tivaliyaM bhiuDiM niDAle sAharai sAharittA evaM vayAsI-kesa NaM bho esa apatthiyapatthae duraMtapaMtalakkhaNe hINapunnacAuddase hirisiriparivajjie je NaM vakkhAro-3 mama imAe eyArUvAe divvAe devaDDhIe divvAe devajuIe divveNaM divANubhAveNaM laddhAe pattAe abhisamaNNAgayAe uppiM uppussue bhavaNaMsi saraM nisiraitti-kaTTa sIhAsaNAo abbhuDhei abbhutRRttA jeNeva se nAmAhayake sare teNeva uvAgacchaDa uvAgacchittA taM nAmAhayakaM saraM geNhai geNhittA nAmaMkaM anuppavAeDa nAmakaM anuppavAemANassa ime eyArUve ajjhatthie ciMtie patthie maNogae saMkappe samuppajjitthAuppanne khalu bho jaMbuddIve dIve bharahe vAse bharahe nAma rAyA cAuraMtacakkavaTTI taM jIyameyaM tIyapaccuppannamaNAgayANaM mAgahatitthakumArANaM devANaM rAINamvatthANiyaM karettae taM gacchAmi NaM ahaMpi bharahassa raNNo uvatthANiyaM karemittikaTTa evaM saMpehei saMpehettA hAraM mauDaM kuMDalANi kaDagANi ya tuDiyANi ya vatthANi ya AbharaNANi ya saraM ca nAmAhayaM mAgahatitthodagaM ca geNhai geNhittA tAe ukkiTThAe turiyAe jAva devagaIe vIIvayamANe-vIIvayamANe jeNeva bharahe rAyA teNeva uvAgacchai uvAgacchittA aMtalikkhapaDivaNNe saMkhikhiNIyAiM paMcavaNNAI vatthAI pavara parihie karayala-pariggahiyaM jAva aMjaliM kaTTa bharahaM rAyaM jaeNaM vijaeNaM vaddhAvei vaddhAvettA evaM vayAsI-abhijie NaM devANappiehiM kevalakappe bharahe vAse paratthimeNaM mAgahatitthamerAe taM ahaNNaM devANappiyANaM visayavAsI ahaNNaMdevANappiyANaM ANattI-kiMkare ahaNNaMdevANuppiyANaM puratthimille aMtavAle taM paDicchaMtu NaM devANuppiyA mamaM imeyArU pIidANaMtikaTTa hAraM mauDaM kuMDalANi kaDagANi ya jAva mAgahatitthodagaM ca uvaNei tae NaM se bharahe rAyA mAgahatitthakumArassa devassa imeyArUvaM pIidANaM paDicchai paDicchittA mAgahatitthakumAraM devaM sakkArei jAva paDivisajjei tae NaM se bharahe rAyA rahaM parAvattei parAvattettA mAgahatittheNaM lavaNasamuddAo paccuttarai paccuttarittA jeNeva vijayakhaMdhAvAraNivese jeNeva bAhiriyA uvaTThANasAlA teNeva uvAgacchai uvAgacchittA turage nigiNhittA rahaM Thavei ThavettA rahAo paccoruhati paccoruhittA jeNeva majjaNaghare teNeva uvAgacchatti uvAgacchittA dIparatnasAgara saMzodhitaH] [27] [18-jaMbUddIvapannatti] Page #29 -------------------------------------------------------------------------- ________________ majjaNagharaM anupavisai anupavisittA jAva sasivva piyadaMsaNe naravaI majjaNagharAo paDiNikkhamai paDiNikkhamittA jeNeva bAhiriyA uvaTThANasAlA jeNeva sIhAsaNe teNeva uvAgacchai uvAgacchittA sIhAsaNavaragae puratthAbhimuhe nisIyai nisIittA aTThArasa seNi-ppaseNIo saddAvei saddAvettA evaM vayAsIkhippameva bho devANuppiyA ussukkaM ukkaraM jAva mAgahatitthakumArassa devassa aTThAhiyaM mahAmahimaM kaha karettA mama eyamANattiyaM paccappiNaha tae NaM tAo aTThArasa seNippaseNIo bharaheNaM raNNA evaM vuttAo samANIo haTThatuTThAo jAva kareMti karettA eyamANattiyaM paccappiNaMti taeNaM se divve cakkarayaNe vairAmayatuMbe lohiyakkhAmayArae jaMbUNayanemIe nANAmaNikhurappavAliparigae maNimuttAjAla-bhUsae saNaMdidhose sakhiMkhiNIe divve taruNavaravimaMDalaNibhe nAnAmaNirayaNaghaMTiyAjAlaparikkhitte savvouyasurabhikusumaAsattamalladAme aMtalikkhapaDivaNNe jakkhasahassasaMparivuDe divvatuDiya - saddasaNNiNAdeNaM pUreMte ceva aMbaratalaM nAmeNaM sudaMsaNe navaravaissa paDhame cakkarayaNe mAgahatitthakumArassa devassa aTThA mahAmahimAe nivvattAe samANIe AuhagharasAlAo paDiNikkamai paDiNikkhamittA dAhiNapaccatthimaM disiM varadAmatitthAbhimuhe payAe yAvi hotthA / [ 68 ] tae maM se bharahe rAyA taM divvaM cakkarayaNaM dAhiNapaccatthimaM disiM varadAmatitthAbhimuhaM payAtaM cAvi pAsai pAsittA haTThatuTTha-jAva koDuMbiyapurise saddAvei sadyAvettA evaM vayAsI-khippAmeva bho devANuppiyA haya-gaya-raha-pavarajohakaliyaM cAuraMgiNiM seNNaM saNNAheha AbhisekkaM hatthirayaNaM paDikappehattikaTTu majjaNadharaM anupavisai anupavisittA teNeva kameNaM jAva dhavala-mahAmehaNiggae jAva vakkhAro-3 seyavaracAmarAhiM udghuvvamANIhiM- uddhavvamANIhiM magaiyavaraphalaga-pavaraparigarakheDaya-varavamma- kavaya-mADhI-sahassakalie ukkaDavaramauDa-tirIDa paDAga jhaya-vejayaMti cAmaracalaMta - chattaMdhayAra-kalie asi khevaNi khagga-cAvanArAya-kaNaya-kappaNi- sUla-lauDa- bhiMDimAla - dhaNuha-toNa-sarapa - haraNehi ya kAla-nIla- ruhira-pIya-sukkilaamegaciMdasayasaMviNaddhe apphoDiyasIhaNAya-cheliya-haya- hesiya-hatthigulugulAiya- amegarahasayasahassaghaNaghaNeMtanIhammamANasaddasahieNa jamagasamaga-bhaMmA - horaMbha-kiNitakharamuhi-muguMda-saMkhiya-pirili-pavvaga-parivAyaNi-vaMsaveNu-bivaMci-mahati-kaccha-bhi-rigisigi-kalatAla - kaMsatAla-karadhANuvviddheNa mahatA saddasaNNiNANa salama jIvalogaM pUrayaMte balavAhaNasamudaeNaM evaM jakkhasahassasaMparivuDe vesamaNe ceva dhaNavaI amarapatisaNNibhAe iDDhIe pahiyakittI gAmAgara - nagara - taheva sesaM jAva vijayakhaMdhAvAraNivesaM karei karettA vaDDha - irayaNaM saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA mama AvasahaM posahasAlaM ca karehi mameyamANa paccappiNAhiM / [ 69 ] ta NaM se Asama-doNamuha-gAma-paTTaNa-puravara-khaMdhAvAra-gihAvaNavibhAgakusale egAsItipadesu savvesu ceva vatthUsu negaguNajANae paMDie vihiNNU paNayAlIsAe devayANaM vatthuparicchAe nemipAsesu bhattasAlAsu koTTaNisu ya vAsadharesu ya vibhAgakusale chejje vejjhe ya dANakamme pahANabuddhI jalayANaM bhUmiyANaM ya bhAyaNe jalathalaguhAsu jaMtesu parihAsu ya kAlanANe taheva sadde vatthuppa se pahANe gabbhiNi-kaNNa-rukkha-valliveDhiya-guNadosaviyANae guNaDDhe solasapAsAya- karaNakusale causaTThivikappavitthayamaI NaMdAvatte ya vaddhamANe sotthiyaruyaga taha savvaobhadda-saNNivese ya bahuvisese uiMDiya -deva-koTThadAru-girikhAya-vAhaNa-vibhAgakusale / [ 70] iya tassa bahuguNaDDha thavaIrayaNe nariMdacaMdassa / [dIparatnasAgara saMzodhitaH ] [28] [18-jaMbUddIvapannatti] Page #30 -------------------------------------------------------------------------- ________________ tavasaMjamanivvidve kiM karavANI tuvaTThAI [71] so devakammavihiNA khaMdhAvAraM nariMdavayaNeNaM AvasahabhavaNakaliyaM karei savvaM muhutteNaM / [72] karettA pavaraposahagharaM karei karettA jeNeva bharahe rAyA jAva tamANattiyaM khippamega paccappiNai sesaM taheva jAva majjaNagharAo paDiNikkhaNai paDiNikkhamittA jeNeva bAhiriyA uvaTThANasAlA jeNeva cAugdhaMTe Asarahe teNeva uvAgacchai / [73] tate NaM taM dharaNitalagamaNalahu-tatovviddha-lakkhaNapasatthaM himavaMta kaMtaraMtara-nivAyasaMvaddhiya-citta-tiNisadaliyaM jaMbUNayasukayakuvvaraM kANayadaMDiyAraM pulaya- vaira - iMdaNIla-sAsaga-pavAla-phalihavararayaNa-leDu-maNi-viddumavibhUsiyaM aDayAlIsAraraiya-tavaNijjapaTTasaMgahiya-jutta-tuMbaM paghasiyapasiyanimmiyanavapaTTa-puTTha-pariNiTThiyaM visiTThalaTThaNavalohavaddhakammaM haripaharaNarayaNa-sarisacakkaM kakkeyaNaiMdaNI sAsagasusamAhiya-baddhajAlakaMkaDaM pasatthavicchiNNasama-dhuraM puravaraM va guttaM sukaraNatavaNijjajuttakaliyaM kaMkaDagaNijuttakappaNaM paharaNANujAyaM kheDaga kaNaga- dhaNu-maMDalagga varasatti- koMti-tomara- sarasayabattIsatoNaparimaMDiyaM kaNagarayaNacittaM juttaM halImuha-balAga gayadaMta-caMda mottiya taNasolliya- kuMda-kuDaya-varasiM-duvArakaMdala-varapheNaNigara-hAra-kAsa- ppagAsadhavalehiM amaramaNapavaNajaiNa-cavalasigghagAmIhiM cauhiM cAmarAkaNagabhUsiyaMgehiM turageMhi sacchattaM sajjhayaM saghaMTaM sapaDAgaM sukayasaMdhikammaM susamAhiyasamarakaNaga-gaMbhIratullaghosaM varakupparaM sucakkaM varanemImaMDalaM varadhurAtoMDaM varavairabaddhatuMbaM varakaMcaNabhUsiyaM varAyariyaNimmiyaM varaturagasaMpauttaM vakkhAro-3 varasArahisusaMpaggahiyaM varapurise baramahArahaM duruDhe ArUDhe pavararayaNaparimaMDiyaM kaNaya - khiMkhiNIjAlasobhiyaM ayojjhaM soyAmaNi-kaNagataviya-paMkaya-jAsuyaNa-jalayaNajaliya- suyatoMDa-rAgaM guMjaddha-baMdhujIga-ratta-haMgulugaNigara-siMdUra-ruilakuMkuma pArevayacalaNa-nayaNakoila-dalaNA-varaNaraitAtirega-rattAsoga- kaNaga-kesuya-gayatAlusuriMdagovaga-samappabhappagAsaM biMbaphala-silappa-vAla-udvaita- sUrasarisaMsavvouyasurahikusuma-AsattamalladAmaM UsiyaseyajjhayaM mahAmeharasiya-gaMbhIra - NiddhaghosaM sattuhiyayakaMpaNaM pabhAe ya sassirIyaM nAmeNaM puhavivijayalaMbhaMti vIsutaM logavissutajaso ahataM cAugdhaMTaM AsarahaM posahie naravaI duruDhe tae NaM se bharahe rAyA cAugdhaMTaM AsarahaM duruDhe samANe sesaM taheva dAhiNAbhimuhe varadAmatittheNaM lavaNasamuddaM ogAhai jAva se rahavarassa kupparA ullA te NaM se bharahe rAyA turage nigiNhaI nigicchattA rahaM Thavei ThavettA dhaNuM parAmusai jAva usuM nisiraiparigaraNigariyamajjho vAuchuyasobhamANakosejjo citteNaM sobhate dhaNuvareNa iMdovva paccakkhaM taM caMcalAyamANaM paMcamicaMdovamaM mahAcAvaM chajjai vAme hatthe naravaiNo taMmi vijayaMmi tae NaM se sare bharaheNaM raNNA nisaTTe samANe khappAmeva duvAlasa joyaNAiM gaMtA varadAmatitthAdhipatissa devassa bhava nivaie tae NaM se varadAmatitthAhivaI deve bhavaNaMsi saraM nivaiyaM pAsai pAsittA Asurutte ruTThe caMDikkie kuvie misimisemANe tivaliyaM bhiuDiM niDAle sAharai sAharittA evaM vayAsI-kesa NaM bho esa apatthiyapatthae duraMtapaMtalakkhaNe hINapunnacAuddase hirisiriparivajjie jeNaM mama imAe eyArUve divvA devaDDhIe divAe devajuIe divveNaM devANubhAveNaM laddhAe pattAe abhisamaNNAgayAe uppiM uppussue bha saraM nisira-ittikaTTu sIhAsaNAo abbhuTThei abbhuTThettA jeNeva se nAmAhayake sare teNeva uvAgacchai uvAgacchittA taM nAmAhayakaM saraM geNhai geNhittA nAmakaM anuppavAei nAmakaM anuppavAemANassa ime [dIparatnasAgara saMzodhitaH ] [18-jaMbUddIvapannatti] [29] Page #31 -------------------------------------------------------------------------- ________________ eyArUve ajjhatthie ciMtie patthie maNogae saMkappe samuppajjitthA - uppanne khalu bho jaMbuddIve dIve bhara vAse bharahe nAmaM rAyA cAuraMtacakkavaTTI taM jIyameyaM tIyapaccuppannamaNAgayANaM varadAmatitthakumArANaM devANaM rAINamuvatthANiyaM karettae taM gacchAmi NaM ahaMpi bharahassa raNo uvatthANiyaM karemittikaTTu evaM saMpehei saMpehettA jUDAmaNiM ca divvaM uratthagevijjagaM soNiyasuttagaM kaDagANi ya tuDiyANi ya vatthANi ya AbharaNANi ya saraM ca nAmAhayaM varadAmatitthodagaM geNhai geNhittA tAe ukkiTThAe turiyAe jAva vIIvayamANe jeNeva bharahe rAyA teNeva uvAgacchai uvAgacchittA aMtalikkhapaDivaNNe saMkhikhiNIyAiM paMcavaNNAiM vatthAiM pavara parihie karayalapariggahiyaM dasaNahaM sirasAvattaM matthae aMjaliM kaTTu bharahaM yaM jaeNaM vijaeNaM vaddhAvei vaddhAvettA evaM vayAsI - abhijie NaM devANuppiehiM kevalakappe bharahe vAse dAhiNille varadAmatitthamerAe taM ahaNNaM devANuppiyANaM visayavAsI ahaNNaM devANuppiyANaM ANattI - kiMkare ahaNaM devANuppiyANaM dAhiNille aMtavAle taM paDicchaMtu NaM devANuppiyA mamaM imeyArUve pIidANaMtikaTTu cUDAmaNiM ca divaM uratthagevijjagaM soNiyasuttagaM kaDagANi ya tuDiyANi ya vatthANi ya AbharaNANi ya saraMcanAmA varadAmatitthodagaM ca uvaNei tae NaM se bharahe rAyA varadAmatitthakumArassa devassa imeyArUvaM pIidANaM paDicchai paDicchittA varadAmatitthakumAraM devaM sakkArei sammANei sakkArettA sammANettA paDivisajjei taNaM se bharahe rAyA rahaM parAvattei parAvattettA varadAmatittheNaM lavaNasamuddAo paccuttarai paccuttaritA jeNeva vijayakhaMdhAbAraNivese jeNeva bAhiriyA uvaTThANasAlA teNeva uvAgacchai uvAgacchittA turage nigiNha nigiNhittA rahaM Thavei ThavettA rahAo paccoruhati paccoruhittA jeNeva majjaNaghare teNeva uvAgacchati uvAgacchittA majjaNagharaM anupavisai anupavisittA jAva sasivva piyadaMsaNe naravaI majjaNagharAo paDiNikkhaNai paDiNikkhamittA jeNeva bhoyaNa vakkhAro-3 maMDave teNeva uvAgacchai uvAgacchittA bhoyaNamaMDavaMsi suhAsaNavaragae aTThamabhattaM pArei pArettA bhoyaNamaMDavAo paDiNikkhamai paDiNikkhamittA jeNeva bAhiriyA uvaTThANasAlA jeNeva sIhAsaNe teNeva uvAgacchai uvAgacchittA sIhAsaNavaragae puratthAbhimuhe nIsIyai nisIittA aTThArasa seNippaseNIo saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA ussukkaM ukkaraM ukkiTThe adijjaM amijjaM aDappavesaM adaMDakodaMDimaM adharimaM gaNiyAvaraNADaijjakaliyaM aNegatAlAyarANucariyaM anuddhuyamuiMgaM amilAyamalladAmaM pamuiyapakkIliyasapurajaNajANavayaM vijayavejaiyaM varadAmatitthakumArassa devassa aTThAhiyaM mahAmahimaM kaha karettA mama eyamANattiyaM paccappiNaha tae NaM tAo aTThArasa seNippaseNIo bharaheNaM raNNA evaM vuttAo samANIo hgutuTThAo jAva aTThAhiyaM mAhamahimaM kareMti karettA eyamANattiyaM paccappiNaMti tae NaM se divve cakkarayaNe varadAmatitthakumArassa devassa aTThAhiyAe mahAmahimAe nivvattAe samANIe Auhaghara - sAlAo paDiNikkhamai paDiNikkhamittA aMtalikkhapaDivaNNe [jakkhasahassasaMparivuDe divvatuDiyasadda-saNNiNAdeNaM] pUreMte ceva aMvaratalaM uttarapaccatthimaM disiM pabhAsatitthAbhimuhe payAte yAvi hotthA tae NaM se bharahe rAyA taM divvaM cakkarayaNaM uttarapaccatthimaM disiM pabhAsatitthAbhimuhaM payAtaM cAvi pAsai pAsittA taheva jAva paccatthimadisAbhimuhe pabhAsatittheNaM lavaNasamuddaM ogAhei jAva se rahavarassa kupparA ullA jAva pIidANaM se navaraM mAlaM mauDiM muttAjAlaM hemajAlaM kaDagANi ya tuDiyANi ya AbharaNANi ya saraM ca nAmAyaM pabhAsatitthodagaM ca giNhai ttA jAva paccatthimeNaM pabhAsatitthamerAe ahaNNaM devANuppiyANaM visavAsI jAva paccatthimille aMtavAle sesaM taheva jAva aTThAhiyA nivvattA [tae NaM se bharahe rAyA turage nigiNhaI [dIparatnasAgara saMzodhitaH] [30] [18-jaMbUddIvapannatti] Page #32 -------------------------------------------------------------------------- ________________ nigiNhattA rahaM Thavei ThavettA dhaNuM parAmusai jAva usu nisirai-parigaraNigariyamajjho vAuyaddhasobhAmANakosejjo citteNaM sobhate dhaNuvareNaM iMdovva paccakkhaM taM caMcalAyamANaM paMcamicaMdovamaM mahAcAvaM chajjai vAme hatthe naravaiNo taMmi vijayaMmi tae NaM se sare bharaheNaM raNNA nisaTe samANe khippAmeva duvAlasa joyaNAiM gaMtA pabhAsatitthAdhipatissa devassa bhavaNaMsi nivaie tAe NaM se pabhAsatitthAhivaI deve bhavaNaMsi saraM nivaiyaM pAsai pAsittA Asurute ruDhe jAva evaM vayAsI-kesa NaM bho esa apatthiyapatthae je NaM mama imAe eyArUvAe divvAe devaDDhIe divvAe devajaIe divveNaM devANabheNaM laddhAe pattAe abhisamaNNAgayAe uppiM appussue bhavaNaMsi saraM nisiraitti-kaTTa sIhAsaNAo abbhuDhei abbhuDhettA jeNeva se nAmAhayake sare teNeva uvAgacchai uvAgacchittA taM nAmAhayakaM saraM geNhai geNhittA nAmakaM anuppavAei nAmakaM anuppavAemANassa ime eyArUve0 saMkappe samuppajjitthA-uppanne khalu bho jaMbuddIve dIve bharahe vAse bharahe nAmaM rAyA cAuraMtacakkavaTTI taM jIyameyaM tIyapaccuppanna-maNAgayANaM pabhAsatitthakumArANaM devANaM rAINamuvatthANiyaM karettae taM gacchAmi NaM ahaMpi bharahassa raNmo uvatthANiyaM karemittikaTTa evaM saMpehei saMpehettA mAlaM mauDi mattAjAlaM jAva pabhAsatitthodagaM geNhar3a geNhittA tAe ukkidvAe tariyAe0 vIivayamANe jeNeva bharahe rAyA teNeva uvAgacchai uvAgacchittA aMtalikkha-paDivaNNe saMkhikhiNIyAi paMcavaNNAI vatthAI pavara parihie karayalapariggahiyaM dasaNahaM sirasAvattaM matthae aMjaliM kaTTa bharahaM rAyaM jaeNaM vijaeNaM vaddhAvei vaddhAvettA evaM vayAsI-abhijie NaM devANuppiehiM kevalakappe bharahe vAse paccatthimille pabhAsatitthamerAe taM ahaNNaM devANuppiyANaM visayavAsI ahaNNaM devANuppiyANaM ANattIkiMkare ahaNNaM devANuppiyAmaM paccatthimille aMtavAle taM paDicchaMtu NaM devANuppiyA mamaM imeyArUvaM pIidANaMtikaTTha mAlaM mauDi muttAjAlaM jAva pabhAsatitthodagaM ca uvaNei tae NaM se bharahe rAyA pabhAsavakkhAro-3 titthakumArassa devassa imeyArUvaM pIidAmaM paDicchai paDicchittA pabhAsatitthakumAraM devaM sakkArei jAva paDivisajjei tae NaM se bharahe rAyA rahaM parAvattei parAvattettA pabhAsatittheNaM lavaNasamuddAo paccutaraha paccuttarittA jeNeva vijayakhaMdhAvAraNivese jeNeva bAhiriyA uvaTThANasAlA teNeva uvAgacchai uvAgacchittA0 jeNeva majjaNadhare teNeva uvAgacchai jAva sasivva piyadaMsaNe naravaI majjaNagharAo paDiNikkhamai paDiNikkhamittA jeNeva bhoyaNamaMDave teNeva uvAgacchai0 aTThamabhattaM pArei pArettA bhoyaNamaMDavAo paDiNikkhamai paDiNikkhamittA jeNeva bAhiriyA uvaTThANasAlA jeNeva sIhAsaNe teNeva uvAgacchai uvAgacchittA sIhAsaNavaragae puratthAbhimuhe nisIyai nIsiittA aTTArasa seNi-ppaseNIo saddhAvei saddhAvettA evaM vayAsI khippAmeva bho devANuppiyA ussukkaM ukkaraM ukkiTThe jAva aTThAhiyaM mahAmahimaM kareha karettA mama eyamANattiyaM paccappiNaha tae NaM tAo aTThArasa seNi-ppaseNIo bharaheNaM raNNA evaM vuttAo samANIo hadvatuTThAo jAva aTThAhiyaM mahAmahimaM kareMti karettA eyamAmattiyaM] paccappiNaMti / [74] tae NaM se divve cakkarayaNe pabhAsatitthakumArassa devassa aTTAhiyAe mahAmahimAe nivvattAe samANIe AuhadharasAlAo paDiNikkhamai paDiNikkhamittA [aMtalikkhapaDivaNNe jakkhasahassasaMparivuDe divvatuDiyasaddasaNNiyAdeNaM] pUrateM ceva aMbaratalaM siMdhUe mahAnaIe dAhi-NilleNaM kUleNaM puratthimaM disiM siMdhudevIbhavaNAbhimuhaM payAte yAvi hotthA tae NaM se bharahe rAyA taM divvaM cakkarayaNaM siMdhUe mahANaIe dAhiNilleNaM kUleNaM puratthimaM disiM siMdhudevIbhavaNAbhimuhaM payAtaM pAsai pAsittA hadvatuTTha-cittamANaMdie taheva jAva jeNeva siMdhUe devIe bhavaNaM teNeva uvAcchai uvAgacchittA siMdhUe devIe bhavaNassa adUrasAmaMte [dIparatnasAgara saMzodhitaH] [31] [18-jaMbUddIvapannatti] Page #33 -------------------------------------------------------------------------- ________________ duvAlasajoyaNAyAma navajoyaNavicchiNNaM varaNa-garasaricchaM vijayakhaMdhAvAraNivesaM karei karettA [vaDDhairayaNaM saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA mamaM AvAsaM posahasAlaM ca karehi karettA mameyamA-NattiyaM paccappiNAhi tae NaM se vaDDhairayaNe bharaheNaM raNmA evaM vutte samANe hadvatuTThacittamANaMdie naMdie pIimaNe paramasomaNassie harisavasavisappamANahiyae karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTa evaM sAmI tahatti ANAe viNaeNaM vayaNaM paDisuNei paDisuNettA bharahassa raNmo AvasahaM posahasAlaM ca karei karettA eyamANattiyaM khippAmeva paccappiNati tae NaM se bharahe rAyA AbhisekkAo hatthirayaNAo paccoruhai paccoruhittA jeNeva posahasAlA teNeva uvAgacchai uvAgacchittA posahasAlaM anupavisai anupavisittA posahasAlaM pamajjai pamajjittA dabbhasaMthAragaM saMtharai saMtharittA dabbhasaMthAragaM duruhai duruhittA] siMdhUe devIe aTThamabhattaM pagiNhai pagiNhattA posahasAlAe posahie baMbhayArI ummukkamaNisuvaNNe vavagayamAlAvaNNa-gavilevaNe nikkhittasatthamusale dabbhasaMtharovagae aTThamabhattie siMdhudeviM maNasIkaremANe-maNasIkaremANe ciTThai tae NaM sA tassa bharahassa raNNo aTThamabhattaMsi pariNamamANaMsi siMdhUe deve AsaNaM calai tae NaM sA siMdhu devI AsaNaM caliyaM pAsai pAsittA ohiM pauMjai paujittA bharaha rAyaM ohiNA Abhoei AbhoettA ime eyArUve ajjhatthie citie patthie maNogae saMkappe samuppajjitthA-uppanne khalu bho jaMbuddIve dIve bharahe vAse bharahe nAmaM rAyA cAuraMtacakkavaTTI taM jIyameyaM tIyapaccuppannamaNAgayANaM siMdhUNaM devINaM bharahANaM rAINaM uvatthANiyaM karettae taM gacchAmi NaM ahaMpi bharahassaraNNo uvatthANiyaM karemitti kaTTa kuMbhaTThasahassaM rayaNacittaM nANAmaNikaNagarayaNabhatticittANi ya dave kaNagabhaddAsaNANi ya kaDagANi ya taDiyANi ya vatthANi ya AbharaNANi ya geNhai geNhittA tAe ukkiTThAe jAva evaM vayAsI-abhijie NaM devANuppiehiM kevalakappe bharahe vAse ahaNNaM devANuppiyANaM visayavAsiNo ahaNNaM devANuppiyANaM ANattivakkhAro-3 kiMkarI taM paDicchaMtu NaM devANuppiyA mama imaM eyArUvaM pIidANaMtikaTu kuMbhaTThasahassaM rayaNacittaM nAnAmaNikaNagarayaNabhatticittANi ya duve kaNakabhaddA-saNANi ya kaDagANi ya [tuDiyANi ya vatthANi ya AbharaNANi ya uvaNei tae NaM se bharahe rAyA siMdhUe devIe imeyArUvaM pIidAnaM paDicchar3a paDicchittA siMdhuM deviM sakkArei sammANei sakkArettA sammANettA] paDivisajjei tae NaM se bharahe rAyA posahasAlAo paDiNikkhamai paDiNikkhamittA jeNeva majjaNadhare teNeva uvAgacchai uvAgacchittA prahAe kayabalikamme jAva jeNeva bhoyaNamaMDave teNeva uvAgacchai uvAgacchittA bhoyaNamaMDavaMsi suhANasavaragae aTThamabhattaM pArei pArettA jAva aTThAhiyaM mahAmahimaM kareMti karettA tamANattiyaM paccappiNaMti / __[75] tae NaM se divve cakkarayaNe siMdhUe devIe aTTAhiyAe mahAmahimAe nivvattAe samANIe AuhavarasAlao [paDiNikkhamai paDiNikkhamittA aMtalikkhapaDivaNNe jakkhasahassasaMparivuDe divatuDiyasaddasaNNiNAdeNaM pUrete ceva aMbaratalaM] uttarapuratthimaM disiM veyaDDhapavvayabhimuhe payAe yAvi hotthA tae NaM se bharahe rAyA taM divaM cakkarayaNaM uttarapuratthimaMdisi veyaDDhapavvayAbhi muhaM payAtaM cAvi pAsai pAsittA haTTatuTTha-cittamANaMdie jAva jeNeva veyaDDhapuvvae jeNeva veyaDDhassa pavvayassa dAhiNille nitaMbe teNeva uvAgacchaDa uvAgacchittA veyaDDhassa pavvayassa dAhiNille nitaMbe duvAlasajoyaNAyAma navajoyaNavicchiNNaM varaNagarasaricchaM vijayakhaMdhA vAranivesaM karei karettA jAva veDaDDhagirikumArassa devassa aTThamabhattaM pagiNhai pagiNhittA posahasAlAe posahie baMbhayArI ummukkamaNisuvaNNe vavagayamAlAvaNma[dIparatnasAgara saMzodhitaH] [32] [18-jaMbUddIvapannatti] Page #34 -------------------------------------------------------------------------- ________________ gavilevaNe Nikkhittasatthamusale dabbhasaMthArovagae aTThamabhattie veyaDDhagirikumAraM devaM maNasIkaremANemaNasIkaremAme ciTThai tae NaM tassa bharahassa raNNo aTThamattaMsi pariNamamANaMsi veya-DDhagirikumArassa devassa AsaNaM calai evaM siMdhugamo neyavvo pIidANaM-AbhisekkaM rayaNAlaMkAraM kaDagANi ya tuDiyANi ya vatthANi ya AbharaNANi ya geNhai geNhittA tAe ukkiTThAe [turiyAe cavalAe jaiNAe sIhAe sigdhAe uddhRyAe divvAe devagaIe vIIvamANe-vIIvayamANe jeNeva bharahe rAyA teNeva ugacchai uvAgacchittA aMtalikkhapaDivaNNe saMkhikhiNIyAiM paMcavaNNAI vatthAI pavara parihie karayalapariggahiyaM dasaNahaM sirasAvattaM matthae aMjaliM kaTTa bharahaM rAyaM jaeNaM vijaeNaM vaddhAvei vaddhAvettA evaM vayAsI-abhijie NaM devANuppiehiM kevalakappe bharahe vAse ahaNNaM devANuppiyANaM visayavAsI ahaNNaM devANuppiyANaM ANatti-kiMkare taM paDicchaMtu NaM devANuppiyA mama imaM eyArUvaM pIidANaMtikaTTha AbhisekkaM rayaNAlaMkAraM kaDagANi ya tuDiyANi ya vatthANi ya AbharaNANi ya uvaNei tae NaM se bharahe rAyA veyaDDhagirikumArassa devassa imeyArUvaM pIidANaM paDicchai paDicchittA veyaDDhagirikumAraM deva sakkArei sammANei sakkArettA sammANettA paDivisajjei tae NaM se bharahe rAyA posahasAlAo paDiNikkhamai paDiNikkhamittA jeNeva majjaNaghare teNeva uvAgacchai uvAgacchittA bahAe kayabalikamme jAva jeNeva bhoyaNamaMDave teNeva uvAgacchai uvAgacchittA bhoyaNamaMDavaMsi suhAsaNavaragae aTThamabhattaM pArei pArettA bhoyaNamaMDavAo paDiNikkhamai paDiNikkhamittA jeNeva bAhiriyA uvaTThANasAlA jeNeva sIhAsaNe teNeva uvAgacchai uvAgacchittA sIhAsaNavaragae puratthAbhimuhe nisIyai nisIittA aTThArasa seNi-ppaseNIo saddAvei saddAvettA evaM vayAsIkhippAmeva bho devAmuppiyA ussukkaM ukkaraM ukkiTTha adijjaM amijjaM abhaDappavesaM adaMDakodaMDimaM adharimaM gaNiyAvaraNADaijjakaliyaM anegatAlAyarANucariyaM anu yamuiMgaM amilAyamalladAmaM pamuiyapakkIliyasapurajaNajANavayaM vijayavejaiyaM veDDhagirikumArassa devassa aTThAhiyaM mahAmahimaM kareha karettA mama eyavakkhAro-3 mANattiyaM paccappiNaha tae NaM tAo aTThArasa seNippaseNIo bharaheNaM raNNA evaM vuttAo samANIo hadvatuTThAo jAva aTThAhiyaM mahAmahimaM kareMti karettA tamANattiyaM] paccappiNaMti tae NaM se divve cakkarayaNe veyaDDhagirikumarassa devassa aTThAhiyAe mahAmahime nivvattAe samANIe [AuhagharasAlAo paDiNikkhamai paDiNikkhamittA aMtalikkhapaDivaNNe jakkhasahassasaMparituDe divvatuDiyasaddasaNNiNANAdeNaM pUrete ceva aMbaratalaM] paccatthimaM disiM timisaguhAbhimuhe payAe Avi hotthA tae NaM se bharahe rAyA taM divvaM cakkarayaNaM paccatthimaM disiM timisaguhAbhimuhe payAe Avi hotthA tae NaM se bharahe rAyA taM divvaM cakkarayaNaM paccatthimaM disiM timisaguhAbhimuhaM payAtaM cAvi pAsai pAsittA hadvatuTTha-cittamANaMdie jAva timisaguhAe adUrasAmaMte duvAlasa-joyaNAyAmaM navayojaNavicchiNNaM [varaNagarasaricchaM vijayakhaMdhAvAranivesaM karei karettA vaDDhairayaNaM saddAveiM saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA mama AvAsaM posahasAlaM ca karehi karettA mameyamANattiyaM paccappiNAhiM tae NaM se vaDDhairayaNe bharaheNaM raNNA evaM vutte samANe haTTatuTTha-cittamANaMdie naMdie pIimaNe paramasomaNassie harisavasavisappa-mANahiyae karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTa evaM sAmI tahatti ANAe viNaeNaM vayaNaM paDisuNei paDisuNettA bharahassa raNmo AvasahaM posahasAlaM ca karei karettA eyamANattiyaM khippAmeva paccappiNati tae NaM se bharahe rAyA AbhisekkAo hatthirayaNAo paccoruhai paccoruhittA jeNeva posahasAlA teNeva uvAgacchai uvAgacchittA posahasAlaM anupavisai anupavisittA posahasAlaM pamajjai pamajjittA dabbhasaMthAragaM saMtharai saMtharittA [dIparatnasAgara saMzodhitaH] [33] [18-jaMbUddIvapannatti] Page #35 -------------------------------------------------------------------------- ________________ dabbhasaMthAragaM duruhai durihittA] kayamAlassa devassa aTThamabhattaM pagiNhai pagiNhittA posahasAlAe posahie baMbhayArI [ummukkamaNisuvaNNe vavagayamAlAvaNNagavilevaNe nikkhittasatthamusale dabbhasaMthArovagae aTThamabhatie] kayamAlagaM devaM maNasIkaremANe-maNasIkaremANe ciTThai tae NaM tassa bharahassa raNNo aTThamabhattaMsi pariNamamANaMsi kayamAlassa devassa AsaNaM calai taheva jAva veyaDDhagirikumArassa navaraMpIidANaM-itthIrayaNassa tilaga-coddasaM-bhaMDAlaMkAraM kaDagANi ya [tuDiyANi ya vatthANi ya] AbharaNANi ya geNhai geNhittA tAe ukkiTThAe turiyAe jAva imeyArUvaM pIidANaM paDicchai paDicchittA kayamAlaM devaM sakkArei sammANei sakkArettA sammANettA paDivisajjei tae NaM se bharahe rAyA posahasAlAo paDiNikkhamai paDiNikkhamittA jeNeva majjaNaghare teNeva uvAgacchai uvAgacchittA NahAe kayabalikamme jAva jeNeva bhoyaNamaMDave teNeva uvAgacchai uvAgacchittA bhoyaNamaMDavaMsi suhAsaNavaragae aTThamabhattaM pArei pArettA bhoyaNamaMDavAo paDiNikkhamai paDiNikkhamittA jeNeva bAhiriyA uvaTThANasAlA jeNeva sIhAsaNe teNeva uvAgacchai uvAgacchittA sIhAsaNavaragae puratthAbhimuhe nisIyai nisIittA aTThArasa seNippaseNIo saddAvei saddettA evaM vayAsI-khippAmeva bho devANuppiyA aTTAhiyaM mahAmahimaM kareha karettA mama eyamANattiyaM paccappiNaha tae NaM tAo aTThArasa seNi-ppaseNIo bharaheNaM raNNA evaM vRttAo samANIo haTTha jAva aTThAhiyaM mahAmahimaM kareMti karettA tamANattiyaM paccappiNaMti / [76] tae NaM se bharahe rAyA kayamAlassa devassa aTThAhiyAe mahAmahimAe nivvattAe samANIe suseNaM seNAvaiM saddAvei saddAvettA evaM vayAsI-gacchAhi NaM bho devANuppiyA siMdhUe mahAnaie paccatthimillaM nikkhaDaM sasiMdhasAgaragirimerAgaM samavisamaNikkhuDANi ya oyavehi oyavettA aggAiM varAI rayaNAiM paDicchAhiM paDicchittA mameyamANattiyaM paccappiNAhi tate NaM se seNAvaI balassa neyA bharahe vAsaMmi vissuyajase mahAbalaparakkame mahappA oyaMsI teyaMsI lakkhaNajutte milakkhubhAsAvisArae cittacArubhAsI bharahe vakkhAro-3 vAsaMmi nikkhuDANaM niNNANaM ya duggamANa ya dukkhappavesANaM ya viyANae atthasatthakasale rayaNaM saNAvaI suseNe bharaheNaM raNNA evaM vutte samANe hadvatuTTha-[cittamANaMdie naMdie pIimaNe paramasomaNassie harisavasavisappamANahiyae] karayalapariggahiyaM dasaNhaM sirasAvattaM matthae aMjaliM kaTTa evaM sAmI tahatti ANAe viNaeNaM vayaNaM paDisuNei paDisuNettA bharahassa raNNo aMtiyAo paDiNikkhamai paDiNikkhamittA jeNeva sae AvAse teNeva uvAgacchai uvAgacchittA koDubiyapurise saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA AbhisekkaM hatthirayaNaM paDikappeha haya-gaya-raha-pavara-johakAliyaM cAuraMgiNiM seNNaM saNNAhettikaTTu jeNeva majjaNaghare teNeva uvAgacchar3a uvAgacchittA majjaNagharaM anupavisai anupavisitA pahAe kayabalikamme kayakouya-maMgala-pAyacchitte sannaddhabaddhavammiya-kavae uppIliyasarAsaNapaTTie piNaddhagevejja-baddhaAviddhavimalavaraciMddhapaTTe gahiyAuhappaharaNe anegagaNanAyagadaMDanAyaga-[rAIsara-talavara mAiMbiya-koDubiya-maMti-mahAmaMti-gaNaga-dovAriya-amacca-ceDa-pIDha-madda-nagara-nigama-seTThi-seNAvai-satthavAhadUya-saMdhivAla] saddhiM saMparivur3e saMkoraMTamalladAmeNaM chatteNaM dharijjamANeNaM maMgalajayasaddakayAloe majjaNagharAo paDiNikkhamai paDiNikkhamittA jeNeva bAhi-riyA uvaTThANasAlA jeNeva Abhisekke hatthirayaNe teNeva uvAgacchai uvAgacchittA AbhisekkaM hatthirayaNaM duruDhe tae NaM se suseNe seNAvaI hatthikhaMdhavaragae sakoraMTamalladAmeNaM chatteNaM dharijjamANeNaM haya-gaya-raha-pavarajohakaliyAe cAuraMgiNIe [dIparatnasAgara saMzodhitaH] [34] [18-jaMbUddIvapannatti] Page #36 -------------------------------------------------------------------------- ________________ seNA saddhiM saMparivuDe mahayA-bhaDacaDagara - pahagaravaMdaparikkhatte mahayAukkiTThisIhaNAyabolakalakalasaddeNaM pakkhubhiyamahAsamuddaravabhUyaMpi-va karemANe- karemANe savviDDhIe savvajjuIe savvabaleNaM jAva duMduhinigdhosanAieNaM jeNeva siMdhU mahAnaI teNeva uvAgacchai uvAgacchittA cammarayaNaM parAmusa tae NaM sirivacchasarisarUvaM muttAtAraddhacaMdacittaM ayalamakaMpaM abhejjakavayaM jaMtaM salilAsu sAgaresu ya uttaraNaM divvaM cammarayaNaM saNasattarasAiM savvadhaNNAiM jattha rohaMti egadivaseNaM vAviyAI vAsaM nAUNa cakkavaTTiNA parAmuTThe divve cammarayaNe duvAlasa joyaNAiM tiriyaM pavittharai tattha sAhiyAiM tae NaM se divve cammarayaNe suseNaseNAvaiNA parAmuTThe samANe khippAmeva nAvAbhUe jAe yAvi hotthA tae NaM se suseNe seNAvaI sakhaMdhAvArabalavAhaNe nAvAbhUyaM cammarayaNaM durUhai duruhittA siMdhu mahAnaI vimala - jalatuMgavIciM nAvAbhUeNaM cammarayaNeNaM sabalavAhaNe sasAsaNe samuttiNe tao mahAnaimuttarittu siMdhu appaDihaya- sAsaNe ya seNAvaI kahiMci gAmAgaraNagarapavvayANi kheDamaDaMbANi paTTaNANi ya siMhalae babbarae ya savvaM ca aMgaloyaM balAvaloyaM ca paramarammaM javaNadIvaM ca pavaramaNikaNagarayaNakosAgArasamiddaM Arabake romake ya alasaM-DavisayavAsI ya pikkhure kAlamuhe joNae ya uttara-veyaDDhasaMsiyAo ya mecchajAI bahuppagArA dAhiNaavareNa jAva siMdhusAgaraMtotti savvapavarakaracchaM ca oyaveUNa paDiNiyato bahusamaramaNijje ya bhUmibhAge tassa kacchassa suhaNisaNNe tAhe te jaNavayANa nagarANa paTTaNANa ya je ya tAhiM sAmiyA pabhUyA AgarapatI ya maMDalutI ya paTTaNapatI ya savve ghettUNa pAhuDAI AbharaNANi bhUsaNANi rayaNANi ya vatthANi ya maharihANi aNNaM ca jaM variTTaM rAyArihaM jaM ca icchiyavvaM eyaM seNAvaissa uvarNeti matthayakayaMjalipuDA puNaravi kAUNa aMjaliM matthayaMmi paNayA tubbhe amhattha sAmiyA devayaM va saraNAgayA mo tubbhaM visayavAsitti vijayaM jaMpamANA seNAvaiNA jahArihaM Thaviya pUiya visajjiyA niyatA sagANi nagarANi paTTaNANi anupaviTThA tANAva saviNao dhettUNa pAhuDAI AbharaNANi bhUsaNANi rayaNANi ya puNaravi taM siMdhuNAmadhejjaM uttiNe aNahasAsaNabale taheva raNNo bharahAhivassa niveei niveittA ya apapphiNittA ya pAhuDAI sakkAriyasammANie saharise vakkhAro-3 visajjie sagaM paDamaMDamaigae tate NaM suseNe seNAvaI pahAe kaya-balikamme kayakouya-maMgala-pAyacchitte jimiyabhuttuttarAgae samANe [AyaMte cokkhe paramasuibhue] sarasagosIsacaMdaNukkiNNagAyasarIre uppiM pAsAyavaragae phuTTamANehiM muiMgamatthaehiM battIsaibaddhehiM nADaehiM varataruNIsaMpauttehiM uvaNaccijjamANeuvaNaccijjamANe uvagijjamANe-uvagijjamANe uvalA-lijjamANe uvalAlijjamANe mahayAhayanaTTa - gIyavAiya-taMtI-tala-tAla-tuDiya - dhaNa-muiMga paDuppa vAiyaraveNaM iTThe saddapharisaruvagaMdhe paMcavihe mANussae kAmabhoge bhuMjamANe viharai / [77] tae NaM se bharahe rAyA aNNayA kayAi suseNaM seNAvai saddAvei saddAvettA evaM vayAsIgaccha NaM khippAmeva bho devANuppiyA timisaguhAe dAhiNallassa duvArassa kavADe vihADehi vihADettA ma eyamANattiyaM paccappiNAhiM tae NaM se suseNe seNAvaI bharaheNaM raNNA evaM vRtta samANe tuTThacittamANaMdie [naMdie pI maNe paramasomaNassie harisavasavisappamANahiyae] karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTu [evaM sAmI tahatti ANAe viNaeNaM vayaNaM] paDisuNei paDisuNettA bharahassa raNNo aMtiyAo paDiNikkhamai paDiNikkhamittA jeNeva sae AvAse jeNeva posa- hasAlA teNeva uvAgacchaD uvAgacchittA dabbhasaMthAragaM saMtharai [saMtharittA dabbhasaMthAragaM duruhai duruhittA ] kayamAlassa devassa aTThamabhataM [dIparatnasAgara saMzodhitaH ] [35] [18-jaMbUddIvapannatti] Page #37 -------------------------------------------------------------------------- ________________ pagiNhai posahasAlAe posahie baMbhayArI jAva ahamabhattaMsi pariNamamANaMsi posahasAlAo paDiNikkhamaipaDiNikkhamittA jeNeva majjaNadhare teNeva uvAgacchai uvAgacchittA bahAe kayabalikamme kayakouya-maMgalapAyacchitte suddhappAvesAiM maMgallAiM vatthAI pavara parihie appamahagdhAbharaNAlaMkiyasarIre dhUvapupphagaMdhamallahatthagae majjaNagharAo paDiNikkhamai paDiNikkhamittA jeNeva timisaguhAe dAhiNillassa duvArassa kavADA teNeva pahArettha gamaNAe tae NaM tassa suseNassa seNAvaissa bahave [rAIsara-talavara-mADaMbiyakoDubiya-ibbha-seTThi-seNAvai]-satthavAhappabhiyao-appegaiyA uppalahatthagayA jAva appegaiyA sahassapattahatthagayA suseNaM seNAvai piTThao-piTThao anugacchaMti tae maM tassa suseNassa seNAvaissa bahUo khajjAo cillAiyAo jAva iMgiyaciMtiya-patthiya-viANiyAo niuNakasalAo viNIyAo appegaiyAo vaMdaNakalasahatthagayAo jAva suseNaM seNAvaI piTThao-piTThao amugacchaMti tae NaM se suseNe seNAvaI savviDDhIe savvajuIe jAva nigghosaNAieNaM jeNeva timisaguhAe dAhiNilassa duvArassa kavADA teNeva uvAgacchai uvAgacchittA Aloe paNAmaM karei karettA lomahatthagaM parAmusai parAmusittA timisaguhAe dAhiNillassa duvArassa kavADe lomahattheNaM pamajjai pamajjittA divvAe udagadhArAe abbhukkhei abbhukkhettA saraseNaM gosIsacaMdaNeNaM paMcaMgulitale caccae ya dalayati dalayittA aggehiM varehiM gaMdhehi ya mallehi ya acciNei acciNettA papphAruhaNaM [malla-gaMdha-vaNNa]-cuNNa-vatthAruhaNaM karei karettA AsattosattavipulavaTTa-vigdhAriyamalla-dAmakalAvaM paMcavaNNasarasasura-bhimukkapupphapuMjovayArakaliyaM kAlAgurupavarakuMdurukka-turukka-dhUvamaghamagheta-gaMdhuddhayAbhirAmaM sugaMdhavaragaMdhiyayaM gaMdhavaTTibhUyaM] karei karettA acchehiM saNhehiM setehiMrayayAmaehiM accharasA-taMDulehiM timissaguhAe dAhiNillassa duvArassa kavADANaM purao aTThaTTha maMgalae Alihai taM jahA- sotthiya sirivaccha [naMdiyAvatta vaddhamANaga bhaddAsaNa maccha kalasa dappaNa aTThamaMgalae] AlihittA kAUNaM karei uvayAraM kiM te pADala-malliya-caMpaga-asoga-puNNAga cUyamaMjarinavamAliya-bakula-tilaga-kaNavIra-kuMda-kojjaya-koraMTaya-patta-damaNaya-varasurahisugaMdhagaMdhiyassa kayagga-hagahiyakarayala-pabbhaTTha vippamukkassa dasaddhavaNNassa kusumaNigarassa tattha cittaM jaNNussehappamANamettaM ohinigaraM karettA caMdappabhavairaveruliyavakkhAro-3 vimaladaMDaM [kaMcaNamaNirayaNabhatticittaM kAlAguru-pavarakuMdurukka-turukka-dhUvagaMdhuttamANuviddhaM ca dhUmavaTTi viNimmuyaMtaM veruliyamayaM kaDucchuyaM paggahettu payate] dhUvaM dalayai dalayittA vAmaM jANuM aMcer3a aMcettA karayala pariggahiyaM sirasAvattaM matthae aMjali kaTTa kavADANaM savvasattuseNNANaM khaMdhAvAre naravaissa gaDDadari-visama-pabbhAra-girIvara-pavAyANaM samIkaraNaM saMtikaraM subhakaraM hitakaraM raNo hiyaicchiyamaNorahapuragaM divvamappaDihayaM daMDarayaNaM gahAya sattaTTha payAiM paccosakkai paccosakkittA timisaguhAe dAhiNillassa duvArassa kavADe daMDarayaNeNaM mahayA-mahayA saddeNaM tikkhutto AuDei tae NaM timisaguhAe dAhiNillassa duvArassa suseNaseNA-vaiNA daMDarayaNeNaM mahayA-mahayA saddeNaM tikkhutto AuDiyA samANA mahayA-mahayA saddeNaM koMcAravaM karemANA sarasarassa sagAI-sagAI ThANAiM paccosakkitthA tae NaM se suseNe seNAvaI timisaguhAe dAhiNillassa duvArassa kavADe vihADei vihADettA jeNeva bharahe rAyA teNeva uvAgacchai uvAgacchittA bharahaM rAyaM karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTa jaeNaM vijaeNaM vaddAvei vaddhAvettA evaM vayAsIvihADiyA NaM devANuppiyA timisaguhAe dAhiNillassa duvArassa kavADA eyaNNaM devANuppiyANaM piyaM nivedemo piyaM bhe bhavau tae NaM se bharahe rAyA suseNassa seNAvaissa aMtie eyamaDhe soccA nisamma haTThadIparatnasAgara saMzodhitaH] [36] [18-jaMbUddIvapannatti] Page #38 -------------------------------------------------------------------------- ________________ tuTTha-cittamANaMdie [naMdie pIimaNe paramasomaNassie harisavasavisappamANA] hiyae suseNaM seNAvaI sakkArei sammANei sakkArettA sammANettA koDubiyapurise saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA AbhisekkaM hatthirayaNaM paDikappeha haya-gaya-raha-pavarajo-haka-liyaM cAuraMgiNiM seNNaM saNNAheha taheva jAva aMjaNagirikUDasaNNibhaM gayavaraM naravaI duruDhe / [8] tae NaM se bharahe rAyA maNirayaNaM parAmusai-to taM cauraMgulappamANamettaM ca aNagdhiyaM taMsa-cchalaMsa amovamajuiM divvaM maNirayaNapatisamaM veruliyaM savvabhUyakaMtaM veDho-jeNaM ya muddhAgaeNa dukkhaM na kiMci jAyai havai Arogge ya savvakAlaM tericchiya-devamANusakayA ya uvasaggA savve na kareMti tassa dukkhaM saMgAme vi asatthavajjho hoi naro maNivaraM dharato ThiyajovvaNa-kesaavaTThiyaNaho havai ya savvabhayavippamukko taM maNiyarayaNaM gahAya se naravaI hatthirayaNassa dAhiNillAe kuMbhIe nikkhivai tae NaM se bharahAvihe nariMde hArotthayasukayaraiyavacche jAva amaravaisaNNibhAe iDDhIe pahiyakittI maNirayaNa-kaujjoe cakkarayaNadesiyamagge aNegarAyavarasahassANuyAyamagge mahayAukkiTThisIhanAyabolakala-kalaraveNaM pakkhubhiyamahAsamuddaravabhUyaMpiva karemANe-karemANe jeNeva timisaguhAe dAhiNille duvAre teNeva uvAgacchar3a uvAgacchittA timisaguhaM dAhiNilleNaM duvAreNaM atIti sasivva mehaMdhakAranivahaM tae NaM se bharahe rAyA chattalaM duvAlasaMsiyaM aTThakaNNiya ahigaraNisaMThiyaM aTTasovaNNiyaM kAgaNirayaNaM parAmasai tae NaM taM cauraMgulappa-mANamittaM aTThasavaNNa ca visaharaNaM aulaM cauraMsasaMThANa-saMThiyaM samatalaM mANummANajogA jato loge caraMti savvajaNapannAvagA navi caMdo navi tattha sUro navi aggI navi tattha maNiNo timiraM nAseMti aMdhakAre jattha takaM divvappabhApuvajuttaM duvAlasajoyaNAiM tassa lessAo vivaDDhaMti timiraNigarapaDisehiyAo rattiM ca savvakalaM khaMdhAvAre karei AloyaM divasabhUyajassa pabhAveNaM cakkavaTTI timisaguhamatIti seNNasahie abhijetuM bitiyamaddhabharahaM rAyapavare kAgaNiM gahAya timisaguhAe purathimillapaccatthimillesu kaDaesu joyaNaMtariyAI paMcadhaNusayAyAmavikkhaMbhAiM joyaNujjoyakarAI cakkanemIsaMThiyAI caMdamaMDalapaDiNikAsAiM egUNapannaM maMDalAiM AlihamANe-AlihamANe anuppavisai tae NaM sA timisaguhA bharaheNaM raNNA tehiM joyaNaMtariehiM [paMcadhaNusayAyAmavikkhaMbhehiM] joyaNujjoyakarahiM eggUNapannAe maMDalehiM AlihijjamANehiMvakkhAro-3 AlihijjamANehiM khippAmeva AlogabhUyA ujjoyabhUyA divasabhUyA jAyA yAvi hotthA / [79] tIse NaM timisaguhAe bahumajjhadesabhAe ettha NaM ummugga-nimuggajalAo nAma duve mahAnaIo pannattAo jAo NaM timisaguhAe purathimillAo bhittikaDagAo pavUDhAo samANIo paccatthimeNaM siMdhu mahAnaiM samappeMti se keNadveNaM bhaMte evaM vuccai-ummugga-nimuggajalAo mahAnaIo goyamA jaNNaM ummuggajalAe mahAnaIe taNaM vA pattaM vA kaTuM vA sakkarA vA Ase vA hatthI vA rahe vA johe vA maNusse vA pakkhippai taNNaM ummuggajalA mahAnaI tikkhutto AhuNiya-AhuNiya egaMte thalaMsi eDei jaNNaM nimuggajalAe mahAnaIe taNaM vA pattaM vA kaTuM vA sakkarA vA [Ase vA hatthI vA rahe vA johe vA] maNusse vA pakkhippar3a taNNaM nimuggajalA mahAnaI tikkhutto AhuNiya-AhuNiya aMto jalaMsi nimajjAvei se teNaTeNaM goyamA evaM vuccai-ummuggaNimuggajalAo mahAnaIo tae NaM se bharahe rAyA cakkarayaNadesiyamagge amegarAyavarasahassANuyAyamagge mahayA ukkiTThisIhaNAyaM [bolakalakalaraveNaM pakkhubhiyamahAsamuddaravabhUyaMpiva] karemANe-karemANe siMdhUe mahAnaIe puratthi-milleNaM kUleNaM jeNeva [dIparatnasAgara saMzodhitaH] [37] [18-jaMbUddIvapannatti] Page #39 -------------------------------------------------------------------------- ________________ ummuggaNimuggajalAo mahANaIo teNeva uvAgacchai uvAgacchittA vaDDharayaNaM saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA ummagaNimuggajalAsu mahAnaIsu aNegakhaMbhasayasaNNiviDhe acalakaMpe abhejja-kavae sAlaMbaNabAhAe savvarayaNAmae suhasaMkame karehi karettA mama eyamANattiyaM khippAmeva paccappiNNAhiM tae NaM se vaDDharayaNe bharaheNaM raNNA evaM vutte samANe hadvatuTTha-cittamANaMdie [naMdie pIimaNe paramasoma-Nassie harisavasavisappamANahiyae karayala-pariggahiyaM sirasAvattaM matthae aMjali kaTTa evaM sAmI tahatti ANAe] viNaeNaM vayaNaM paDisuNei paDisuNettA khippAmeva ummuggaNimuggajalAsu mahAnaIsu amegakhaMbhasaya-saNNiviDhe [acalamakaMpe abhe-jjakavae sAlaMbaNabAhAe savvarayaNAmae] suhasaMkame karei karettA jeNeva bharahe rAyA teNeva uvAgacchai uvAgacchittA eyamANattiyaM paccappiNai tae NaM se bharahe rAyA saMkhadhAvarabale ummuggaNimuggajalAo mahAnaIo tehiM amegakhaMbhasayasaNNiviTehiM [acalamakaMpehi abhejjakavaehiM savvarayaNAmaehiM] suhasaMkamehiM uttarai tae NaM tIse timisaguhAe uttarillassa duvArassa kavADA sayameva mahayA-mahayA koMcAravaM karemANA sarasarassa sagAiM sagAiM ThANAiM paccosakkitthA | [80] teNaM kAleNaM teNaM samaeNa uttaraDDhabharahe vAse bahave AvADA nAmaM cilAyA parivatiaDDhA dittA vittA vicchiNNaviulabhavaNa-sayaNAsaNa-jANavAhaNAiNNA bahadhaNa-bahajAyasvarayayA AogapaogasaMpattA vicchaDDiyapaurabhattapANA bahudAsIdAsa-go-mahisa-gavelagappabhUyA bahujaNassa aparibhUyA sUrA vIrA vikkaMtA vicchiNNaviulabalabAhaNA bahusu samarasaMparAesu laddhalakkhA yAvi hotthA tae NaM tesimAvADacilAyANaM aNNayA kayAi visayaMsi bahUI uppAiyasayAiM pAubbhavitthA taM jahA- akAle gajjiyaM akAle vijjuyaM akAle pAyavA pupphati abhikkhaNaM-abhikkhaNaM AgAse devayAo naccaMti tae maM te AvADacilAyA visayaMsi bahUI uppAiyasayAI pAubbhUyAI pAsaMti pAsittA aNNamaNNaM saddAveMti saddAvettA evaM vayAsI-evaM khalu devANuppiyA amhaM visayaMsi bahUiM uppAiyasayAI pAubbhUyAiM taM jahAakAle gajjiyaM akAle vijjuyaM akAle pAyavA pupphaMti abhikkhaNaM-abhikkhaNaM AgAse devayAo naccaMti taM NaM najjai NaM devANuppiyA amhaM visayassa ke manne uvaddave bhavissaitti kaTTa ohayamaNasaMkappA ciMtAsogasAgaraM paviTThA karayalapalhatthamuhA aTTajjhANovagayA bhUmigayadiTThiyA jhiyAyaMti tae NaM se bharahe rAyA cakkarayaNadesiyamagge jAva samuddaravabhUyaM piva karemANe-karemANe timisaguhAo uttarilleNaM dAreNaM nIti vakkhAro-3 sasivva mehaMdhayAraNivahA tae NaM te AvADacilAyA bharahassa raNNo aggANIyaM ejjamANaM pAsaMti pAsittA AsuruttA ruTThA caMDikkiyA kaviyA misimisemANe annamaNNaM saddAveMti saddAvettA evaM vayAsI-esa NaM devANuppiyA kei appatthiyapatthae duraMtapaMtalakkhaNe hINapunnacAuddase hirisiriparivajje je NaM amhaM visayassa uvariM virieNaM havvamAgacchar3a taM tahA NaM dhattAo devANuppiyA jahA- NaM esa NaamhaM visayassa uvariM virieNaM no havvamAgacchaittikaTTha aNNamaNNassa aMtie eyamadvaM paDisuNeti paDisuNettA saNNaddhabaddhavammiyakavayA uppIliyasarAsaNapaTTiyA piNaddhagevejjA baddhAAviddhavimalavaraciMdhapaTTA gahiAuhappaharaNA jeNeva bharahassa raNNo aggANIyaM teNeva uvAgacchaMti uvAgacchattA bharahassa raNNo agAgaNIeNa saddhi saMpalaggA yAvi hotthA tae NaM te AvADacilAyA bharahassa raNNo aggANIyaM hayamahiyapavaravIraghAiya vivaDiyacidhaddhayapaDAgaM kicchappANovagahayaM disodisiM paDiseheMti / dIparatnasAgara saMzodhitaH] [38] [18-jaMbUddIvapannatti] Page #40 -------------------------------------------------------------------------- ________________ [81] tae NaM se seNAbalassa neyA veDho jAva bharahassa raNNo aggANIyaM AvADacilAehiM hayamahiyapavaravIraM ghAiyavivaDiyaciMdhaddhayapaDAgaM kicchappANovagayaMdisodisiM paDisehiyaM pAsai pAsittA Asurutta ruDhe caMDikkie kuvie misimisemANe kamalAmalaM AsarayaNaM duruhai te NaM taM asIimaMgulamUsiyaM navaNauimaMgulapariNAhaM aTThasayamaMgulamAyataM battIsamagulamUsiyasiraM cauraMgulakaNNAkaM vIsaiaMgulabAhAkaM cauraMgulajaNNukaM solasaaMgulajaMghAkaM cauraMgulamUsiyakhuraM muttolIsaMvattavaliyamajjhaM IsiM aMguTThapaNayapaTuM saMNayapaTuM saMgayapaTuM sujAyapaTuM pasatthapaDheM visiTThapaDhe eNIjaNNuNNaya-vitthaya-thaddhapahuM vittalaya-kasaNivAyaaMkellaNapahAra-parivajjiaMgaM tavaNijjathA-sagAhilANaM varakaNagasuphullathAsaga-vicittarayaNa-rajjupAsaM kaMcaNamaNikaNagapayaraga-nANAvihaghaMTi-jAla-muttiyAjAlaehiM parimaMDieNaM paTeNaM sobhamANeNaM sobhamANaM kakkeyaNa-iMdanIla-maragaya-masAragalla-muhamaMDaNaraiyaM AviddamANikkasuttagavibhUsiyaM kaNagAmayapaumasukayatilakaM devamaivikkappiyaM suravariMdavAhaNajoggaM ca taM surUvaM duijjamANapaMcacArucAmarAmelagaM dharataM aNadabbhavAhaM abhelayaNaM kokAsiyabahalapattalacchaM sayAvaraNanavakaNaga-taviyatavaNijjatAla-jIhAsayaM siriAbhiseyadhoNaM pokkharapattimiva salilabiMdu acaMcalaM caMcalasarIraM cokkha-caraga-parivvAyago viva hilIyamANaMhilIyamANaM khuracalaNapaccapuDehiM dharaNiyalaM abhihaNamANaM-abhihaNamANaM dovi ya calaNe jamagasamagaM muhAo viNiggamaMtaM va sigghayAe muNAla-taMtuudagamavi nissAe pakkamaMtaM jAikularUvapaccaya-pasatthabArasAvattagavisuddalakkhaNaM sukulappa-sUyaM mahAviM bhaddayaM viNIyaM anukata-NukasukumAlalomaniddhacchaviM suyAtaM amaramaNa-pavaNa-garula-jaiNacavalasigghagAmi isimiva khaMtikhame susIsamiva paccakkhayayAviNIyaM udaga-hutavahapAsANa-paMsu-kaddama-sasakkara-savA-luilla-taDa-kaDaga-visama-pabbhAra-giridarIsu laMghaNa-pillaNa-nitthAraNAsamatthaM acaMDApaDiyaM daMDapAtiM aNaMsupAtiM akAlatAluMca kAlahesiM jiyanidaM gavesagaM jiyaparisahaM jaccajAtIyaM mallihANiM sugapattasuvaNma-komalaM maNAbhirAmaM kamalAmelaM nAmeNaM AsarayaNaM seNAvaI kameNaM samabhirUDhe kuvalayadalasAmalaM ca rayaNikaramaNDalanibhaM sattUjaNaviNAsaNaM kaNagarayaNadaMDaM navamAliyapupphasurabhigaMdhiM nAnAmaNilaya-bhatticittaM ca padhota-misi-misiMta-tikkhadhAraM divvaM khaggarayaNaM loke aNovamANaM taM ca puNo vaMsa-rukkha-siMgaTThi-daMta-kAlAyasa vipulalohadaMDaka-varavairabhedakaM jAva savvatthaappaDihayaM kiM puNa dehesu jaMgamANaM / [82] pannAsaMguladIho solaMsa so aMgulAI vicchiNNo / addhaMgulAsoNIko jeTTapamANo asI bhaNio / vakkhAro-3 [83] asirayaNaM naravaissa hatthAo taM gahiUNaM jeNeva AvADacilAyA teNeva uvAgacchar3a uvAgacchittA AvADacillAehiM saddhiM saMpalagge Avi hotthA tae NaM se suseNe seNAvaI te AvADacilAe hayamahiyapavaravIraghAiya jAva disodisiM paDisehei / [84] tae NaM te AvADacilAyA suseNaseNAvaiNA hayamahiya jAva paDisehiyA samANA bhIyA tatthA vahiyA uvviggA saMjAyabhayA atthAmA abalA avIriyA apurisakkAraparakkamA adhAraNijja-mitikaTTa aNegAiM joyaNAiM avakkamati avakkamittA egayao milAyaMti milAyittA jeNeva siMdhU mahAnaI teNeva uvAgacchaMti uvAgacchittA vAlayasaMthArae saMthareMti saMtharettA vAluyAsaMthArae duruhati durihittA aTThamabhattAI pagiNhaMti pagiNhittA vAluyasaMthArovagayA uttANagA avasaNA aTThamabhattiyA je tesiM kuladevayA mehamuhA nAma nAgakumArA devA te maNasIkaremANAmaNasIkaremANA ciTuMti tae maM tesimAvaDacilAyANaM aTThamabhattaMsi [dIparatnasAgara saMzodhitaH] [18-jaMbUddIvapannatti] [39] Page #41 -------------------------------------------------------------------------- ________________ pariNamANaMsi mehamuhANaM nAgakumArANaM AsaNAiM calaMti tae maM mehamuhA nAgakumArA devA AsaNiM caliyAI pAsaMti pAsittA ohiM pauMjaMti pauMjittA AvAicilAe ohiNA AbhoeMti AbhoettA aNNamaNNaM sdadAveMti saddAvettA evaM vayAsI-evaM khalu devANuppiyA jaMbuddIve dIve uttaraDDhabharahe vAse AvADacilAyA siMdhUe mahAnaIe vAluyAsaMthA-rovagayA uttANagA avasaNA aTThamabhattiyA amhe kuladevae mehamuhe nAgakumAre deve maNIsakaremANA-maNIsakaremANA ciTThati taM seyaM khalu devANuppiyA amhaM AvAicilAyANaM aMtie pAubbhavittaettikaTTa aNNamaNNassa aMtie eyamadvaM paDisuNeti paDisuNettA tAe ukkiTTAe turiyAe jAva vItivayamANA-vItivayamANA jeNeva jaMbuddIve dIve uttaraDDhabharahe vAse jeNeva siMdhU mahAnaI jeNeva AvADacilAyA teNeva uvAgacchaMti uvAgacchittA aMtalikkhapaDivaNmA saMkhikhiNayAiM paMcavaNNAI vatthAI pavara parihiyA te AvADacilAe evaM vayAsI-haM bho AvADacilAyA jaNNaM tubbhe devaNuppiyA vAluyAsaMthArovagayA uttANagA avasaNA aTThamabhattayA amhe kuladevae mehamuhe nAgakumAre deve manasIkaremANA-manasIkaremANA ciTThaha tae NaM amhe mehamuhA nAgakumArA devA tubbhaM kuladevayA tumheM aMtiyaNNaM pAubbhUyA taM vadaha NaM devANuppiyA kiM karemo kiM AciTThAmo ke va bhe maNasAie tae NaM te AvADacilAyA mehamuhANaM nAgakumArANaM devANaM aMtie eyamaDhe soccA nisamma hadvatuTTha-cittamANaMdiyA jAva mehamuhe nAgakumAre deve jaeNaM vijaeNaM vaddhAti vaddhAvettA evaM vayAsI-esa NaM devANuppiyA kei apatthiyapatthae duraMtapaMtalakkhaNe hINapunnacAuddase harisiriparivajjie je NaM amhaM visayassa uvariM virieNaM havva-mAgacchai taM tahA NaM chatteha devANuppiyA jahA- NaM esa amhaM visayassa uvariM virieNaM no havvamAgacchai tae NaM te mehamuhA nAgakumArA devA te AvADacilAe evaM vayAsI-esa NaM bho devANuppiyA bharahenAmaM rAyA cAuraMtacakkavaTTI mahiDDhIe [mahajjuIe mahAbale mahAyase] mahAsokkhe mahANubhAge no khalu esa sakko keNai deveNa vA dAnaveNaM vA kinnareNa vA kiMpariseNaM vA mahorageNaM vA gaMdhavveNa vA satthappaogeNa vA aggippaogeNaM vA maMtappaogeNa vA uddavittae vA paDisehittae vA tahAvi ya NaM tubbhaM piyaTTayAe bharahassa raNNo uvasaggaM karemottikaTTa tesiM AvADacilAyANaM aMtiyAo avakkamaMti avakkAmettA veThavviyasamugghAeNaM samohaNNaMti samohaNittA mehANIyaM viuvvaMti viuvvittA jeNeva bharahassa raNNo vijayakhaMdhAvAraNivese teNeva uvAgacchaMti uvAgacchittA uppiM vijayakhaMdhAvaranivesassa khippAmeva pataNataNAyaMti pataNataNAyittA khippAmeva pavijjuyAyaMti pavijjuyAyittA khippAmeva jagamasalamadvippamANamettAhiM dhArAhiM oghameghaM sattarattaM vAsaM vAsiuM pavattA yAvi hotthA / vakkhAro-3 [85] tae NaM se bharahe rAyA uppiM vijayakhaMdhAvarassa jugamusalamuTThippamANamettAhiM dhArAhiM oghameghaM sattarattaM vAsaM vAsamANaMpAsai pAsitta cammarayaNaM parAmusai-tae NaM taM sirivacchasarisarUvaM veDho bhANiyavvo jAva duvAlasajoyaNAiM tiriyaM pavittharai tattha sAhiyAiM tae NaM se bharahe rAyA sakhaMdhArabale cammarayaNaM duhai duruhittA divvaM chattarayaNaM parAmusai-tae NaM navaNauisahassakaMcaNa-salAgaparimaMDiyaM maharihaM aojjhaM nivvaNa-supasattha-visiThThalaTTha-kaMcaNasupuTThadaMDaM miurAyata-vaTTalaTThaaraviMdakaNNiya-samANarUvaM vatthipaese ya paMjaravirAiyaM vivihabhatticittaM maNi-mutta-pavAla-tattatavaNijja-paMcavaNNiyadhotarayaNarUvaraiyaM rayaNamirIIsamoppaNAkappakAramaNuraMjielliyaM rAyalacchiciMdhaM ajjuNasuvaNNapaMDurapaccatthupayaTThadesabhAgaM taheva tavaNijjapaTTadhammataparigayaM ahiyasassirIyaM sArayarayaNiyaravimalapaDipunnacaMdamaNDalasamANarUvaM dIparatnasAgara saMzodhitaH] [40] [18-jaMbUddIvapannatti] Page #42 -------------------------------------------------------------------------- ________________ nariMdavAmappamANapagaivitthaDaM kumudasaMDadhavalaM raNNo saMcArimaM vimANaM surAtavavAyavuDhidosANaM ya khayakaraM tavaguNehiM laddhaM- / [86] ahayaM bahuguNadANaM uUNa vivarIyasukayacchAyaM / chattarayaNaM pahANaM sudullahaM appuNNANaM / [87] pamANarAINa tavaguNANa phalegadesabhAgaM vimANavAsevi dullahataraM vagghAriyamalladAmakalAvaM sArayadhavalabbha-rayaNigarappagAlasaM divvaM chattarayaNaM mahivaissa dharaNiyalapunnacaMdo tae NaM se divve chattarataNe bharaheNaM raNNA parAmuDhe samANe khippAmeva duvAlasa joyaNAiM pavittharai sAhiyAI tiriyaM / ___ [88] tae NaM se bharahe rAyA chattarayaNaM khaMdhAvArassuvari Thavei ThavettA maNirayaNaM parAmusaiveDho jAva chattarayaNassa vatthibhAgaMsi Thavei tassa ya aNativaraM cArurUvaM silaNihiyatthamaMtasitta-sAli-javagohUma-mugga-mAsa-tila-kulattha-sadviganipphAva-caNaga-koddava-kotthaMbhari-kaMgu-baraga-rAlaga-amegadhaNNAvaraNaharitaga-allaga-mUlaga-haliddi-lAuya-tausa-tuMba-kAliMga-kaviTTha-aMba-aMbi-liya-savvaNipphAyae sukusale gAhAvairayaNetti savvajaNavIsutaguNe tae NaM se gAhAvairayaNe bharahassa raNNo taddivasappaiNNa-nipphaiyapUyANaM savvadhaNNANaM amegAI kuMbhasahassAiM uvaTThaveti tae NaM se bharahe rAyA cammarayaNasamArUDhe chattarayaNasamocchanne maNirayaNakaujjoe samuggayabhUeNaM suhaMsuheNaM sattarattaM parivasai- | [89] navi se khuhA na taNhA neva bhayaM neva vijjae dukkhaM / / bharahAhivassa raNo khaMdhAvArassavi taheva / [90] tae NaM tassa bharahassa raNNo sattarattaMsi pariNamamANaMsi imeyArUve ajjhatthie ciMtie patthie maNogae saMkappe samuppajjitthA-kesa NaM bho apatthiyapatthae duraMtapaMtalakkhaNe [hINapunnacAuddase hirisiri] parivajjie je NaM mamaM imAe eyArUvAe [divvAe devaDDhIe divvAe devajuIe divveNaM devANubhAveNaM laddhAe pattAe] abhisamaNNAgayAe uppiM vijayakhaMdhAvArassa jugamusalamuDhiM ppamANamettAhiM dhArAhiM oghameghaM sattarattaM vAsaM vAsai tae maM tassa bharahassa raNNo imeyArUvaM ajjhatthiyaM ciMtiyaM patthiyaM maNogayaM saMkappaM samuppaNNaM jANittA solasa devasahassA saNNajjhiuM pavattA yAvi hotthA tae NaM te devA saNNaddhabaddhavammiyakavayA [uppIliyasarAsaNapaTTiyA piNaddhagevejja-baddhaA-viddhavimalavaraciMdhapaTTA gahiyAuhappaharaNA jeNeva te mehamuhA nAgakumArA devA teNeva uvAgacchaMti uvAgacchittA mehamuhe nAgakumAre deve evaM vayAsI-haM bho mehamuhA nAgakumArA devA apatthiyapatthagA [duraMtapaMtalakkhaNA hINapunnacAuddasA vakkhAro-3 hirisiri] parivajjiyA kiNNaM tubbhe na yANaha bharahaM rAyaM cAuraMtacakkavahi mahiDDhIyaM jAva uddavittae vA paDisehittae vA tahAvi NaM tubbhe bharahassa raNNo vijayakhaMdhAvArassa uppiM jugamusalamuTThippamANamettAhiM dhArAhiM oghameghaM sattarattaM vAsaM vAsaha taM evamavi gate itto khippAmeva avakkamaha ahava NaM aj pAsaha cittaM jIvaloga kae NaM te mehamahA nAgakamArA devA tehiM devehiM evaM vRttA samANA bhIyA tatthA vahiyA uvviggA saMjAyabhayA mehANIkaM paDisAharaMti paDisAharittA jeNeva AvADacilAyA teNeva uvAgacchaMti uvAgacchittA AvADacilAe evaM vayAsI-esa NaM devANuppiyA bharahe rAyA mahiDDhIe [mahajjuIe mahAbale mahAyase mahAsokkhe] mahANubhAge no khalu esa sakko keNai deveNa vA [dAnaveNa vA kiNNareNa vA kiMpariseNa vA mahorageNa vA gaMdhavveNa vA satthappaogeNa vA aggippaogeNa vA maMtappaogeNa vA] [dIparatnasAgara saMzodhitaH] [41] [18-jaMbUddIvapannatti] Page #43 -------------------------------------------------------------------------- ________________ uddavittae vA paDisehittae vA tahAvi ya NaM amhehiM devANuppiyA tubbhaM piyaTThayAe bharahassa raNNo uvasagge kae taM gacchaha NaM tubbhe devANuppiyA pahAyA kayabalikammA kayakouya-maMgala-pAyacchittA ullapaDADA ocUlagaNiyatthA aggAI varAI rayaNAI gahAya paMjaliuDA pAyavaDiyA bharahaM rAyANaM saraNaM uveha paNivaiyavacchalA khalu uttamapurisA natthi bhe bharahassa raNmo aMtiyAo bhayamitikaTTu evaM vadittA jAmeva disiM pAubbhUyA tAmeva disiM paDigayA tae NaM te AvADacilAyA mehamuhehiM nAgakumArehiM devehiM evaM vuttA samANA uTThAe uTTheti uTThettA NhAyA kayabalikammA kayakouya-maMgala-pAyacchittA ullapaDasADagA ocUlaganiyatthA aggAI varAiM rayaNAI gahAya jeNeva bharahe rAyA teNeva uvAgacchaMti uvAgacchittA karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTu bharahaM rAyaM japaNaM vijaeNaM vaddhAveMti vaddhAvettA aggAI varAiM rayaNAiM uvarNeti uvaNettA evaM vayAsI- / [ 99 ] vasuhara guNahara jayahara hirisiridhIkittidhArakaNariMda I lakkhaNasahassadhAraka rAyamiNaM ne ciraM dhAre I [92] hayavati gayavati naravati navaNihivati bharahavAsapaDhamavati / battIsajaNavayasahassarAya sAmI ciraM jIva I paDhamanarIsara Isara hiyaIsara mahiliyAsahassANaM / devasayasahassIra coddasarayaNIsara jasaMsI / [94] sAgaragiriperaMtaM uttarapAINamabhijiyaM tumae tA amhe devANuppiyassa visae piravasAmo T [95] aho NaM devANuppiyANaM iDDhI juI jase bale vIrie purisakkAra- parakkame divvA devajuI divve devANubhAge laddhe patte abhisamaNNAgae taM diTThA NaM devANuppiyANaM iDDhI jAva abhisamaNNAgae taM khAmemu NaM devANuppiyA khamaMtu NaM devANuppiyA khaMtu maruhaMtu NaM devANuppiyA nAi bhujjo - bhujjo evaM karaNayAettikaTTu paMjaliuDA pAyavaDiyA bharahaM rAyaM saraNaM uveMti tae NaM se bharahe rAyA tesiM AvADacilAyANaM aggAI varAiM rayaNAI paDicchaMti paDicchittA te AvADacilAe evaM vayAsI- gacchaha NaM bho tubbhe mamaM bAhucchAyapariggahiyA nibbhayA niruvviggA suhaMsuheNaM parivasaha natthi bhe kattovi bhayamitikaTTu sakkArei sakkArettA sammANettA paDivisajjei tae NaM se bharahe rAyA suseNa seNAvaI saddAvei saddA evaM vayAsI-gacchAhi NaM bho devANuppiyA doccaM pi siMdhUe mahAnaIe paccatthimaM khu sasindhusAgaragirimerAgaM samavi- samaNikkhuDANi ya oyavehi oyavettA aggAI varAiM rayaNAI paDicchAhiM vakkhAro-3 [93] paDicchittA mama eyamANattiyaM khippAmeva pcacappiNAhi tae NaM se seNAvaI balassa neyA bharahe vAsaMmi vissuyajase mahAbalaparakkame jahA- dAhiNillassa oyavaNaM tahA savvaM bhANiyavvaM jAva pcacubhava viharati / [96] tae NaM divve cakkarayaNe aNNayA kayAi AuharasAlAo paDiNikkhamai paDiNikkhamittA aMtalikkhapaDivaNNe [jakkhasahassasaMparivuDe divvatuDiyasaddasaNNiNAdeNaM pUrrete ceva aMbaratalaM uttarapuratthimaM disiM cullahimavaMtapavvayAbhimuhe payAte yAvi hotthA tae NaM se bharahe rAyA taM divvaM cakkarayaNaM uttarapuratthimaM disiM cullahimavaMta - pavvayAbhimuhaM payAtaM pAsai jAva jeNeva cullahimavaMtapavva [dIparatnasAgara saMzodhitaH ] [42] [18-jaMbUddIvapannatti] Page #44 -------------------------------------------------------------------------- ________________ teNeva uvAgacchai uvAgacchittA cullahimavaMtavAsaharapavvayassa adUrasAmaMte duvAlasajoyaNAyAma navajoyaNavicchiNNaM varaNagarasaricchaM vijayakhaMdhAvAranivesaM karei jAva cullahimavaMtagirikumArassa devassa aTThamabhattaM pagiNhai taheva jahA- mAgahakumArassa navaraM-uttara-disAbhimuhe jeNeva cullahimavaMtavAsahapavvae teNeva uvAgacchar3a uvAgacchittA cullahimavaMtavAsaharapavvayaM tikkhutto rahasireNaM phusai phusittA turae nigiNhai nigiNhittA rahaM Thavei ThavettA dhaNuM parAmusai taheva jAva AyAtakaNNAyataM ca kAUNa usumudAraM imANi vayaNANi tattha bhANIya se naravaI-hiMdi suNaMtu bhavaMto bAhirao khalu sarassa je devA nAgAsurA suvaNNA tesiM khu namo paNivayAmi haMdi suNaMtu bhavaMto abhiMtarao sarassa je devA nAgAsurA suvaNNA] savve me te visayavAsI itikaTTa uDDhaM vehAsaM usuM nisarai-parigaraNigariyamajjho [vAuchuyasobhamANakosejjocitteNa sobhate dhaNuvareNaM iMdovva paccakkhaM taM caMcalAyamANaM paMcavimacaMdovamaM mahAcAvaM chajjai vAme hatthe naravaiNo taMmi vijayaMmi] tae NaM se sare bharaheNaM raNNA uDDhaM vehAsaM nisaTTe samANe khippAmeva bAvattari joyaNAI gaMtA cullahimavaMtagirikumArassa devassa merAe nivaie tae NaM se cullahimavaMtagirikamAre deve merAe saraM nivaiyaM pAsai pAsittA Asurutte ruDhe jAva pIidAnaM savvosahiM ca mAlaM gosIsacaMdaNaM kaDagANi jAva dahodagaM ca geNhai geNhittA tAe ukkiTThAe [turiyAe cavalAe jaiNAe sIhAe sigghAe uddhRyAe divvAe devagaIe vIIvayamANe-vIIvayamANe jeNeva bharahe rAyA teNeva uvAgacchai uvAgacchittA aMtalikkhapaDivaNNe saMkhikhiNIyAiM paMcavaNNAiM vatthAI pavara parihie karayalapariggahiyaM dasaNNahaM sirasAvattaM matthae aMjaliM kaTTa bharahaM rAyaM jaeNaM vijaeNaM vaddhAveiM vaddhAvettA evaM vayAsI-abhijie NaM devANuppiehiM kevalakappe bharahe vAse] uttareNaM cullahimavaMtagirimerAe ahaNNaM devANuppiyANaM visayavAsI [ahaNNaM devANappiyANaM ANattIkiMkare] ahaNNaM devANuppiyANaM uttarille aMtavAle taM ceva jAva paDivisajjei / [97] tae NaM se bharahe rAyA turae nigiNhai nigiNhittA rahaM parAvattei parAvattettA jeNeva usahakUDe teNeva uvAgacchai uvAgacchittA usahakUDaM pavvayaM tikkhutto rahasireNaM phusai phusittA turae nigiNhai nigiNhittA rahaM Thavei ThavettA chattalaM duvAlasaMsiyaM aTThakaNNiyaM ahigaraNisaMThiyaM sovaNNiyaM kAgaNirayaNaM parAmusai parAmusittA usabhakUDassa pavvayassa purathimillasi kaDagaMsi nAmagaM AuDei- | [98] osappiNI imIse taiyAe samAi pacchime bhAe / ahamaMsi cakkavaTTI bharaho iti nAmadhejjeNaM / [99] ahamaMsi paDhamarAyA ihaiM bharahAhavo naravariMdo / natthi mahaM paDisattU jiyaM mae bhArahaM vAsaM / [100] itikaTTa nAmagaM AuDei AuDettA rahaM parAvattei pAravattettA jeNeva vijayakhaMdhAvAra vakkhAro-3 nivese jeNeva bAhiriyA uvaTThANasAlA teNeva uvAgacchai uvAgacchittA jAva-tae NaM se divve cakkarayaNe cullahimavaMtagirikumArassa devassa aTThAhiyAe mahAmahimAe nivvattAe samANIe AuhagharasAlAo paDiNikkhamai paDiNikkhamittA jAva dAhiNaM disiM veyaDDhapavvayAbhimuhe payAte yAvi hotthA / [101] tae NaM se bharahe rAyA taM divvaM cakkarayaNaM dAhiNaM disiM veyaDDhapavvayAbhimuha payAtaM cAvi pAsai pAsittA hadvatuTTha-cittamANadie jAva jeNeva veyaDDhapavvae jeNeva veyaDDhassa pavvayassa uttarille nitaMbe teNeva uvAgacchai uvAgacchittA veyaDDhassa pavvayassa uttarille nitaMba teNeva uvAgacchai uvAgacchittA veyaDDhassa pavvayassa uttarille nitaMbe vAlasajoyaNAyAmaM navajoyaNavicchiNNaM [dIparatnasAgara saMzodhitaH] [43] [18-jaMbUddIvapannatti] Page #45 -------------------------------------------------------------------------- ________________ varaNagarasaricchaM vijayakhaMdhAvAranivesaM karei jAva posahasAlaM anupavisai [anupavisittA posahasAlaM pamajjai pamajjittA dabbhasaMthAragaM saMtharai saMtharittA dabbhasaMthAragaM duruhai duruhittA] namivinamINaM vijjAhararAINaM aTThamabhattaM pagiNhai pagiNhittA posahasAlAe jAva nami-vinami-vijjAhararAyaNo maNasIkaremANe-maNasIkaremANe ciTThai tae NaM tassa bharahassa raNNo aTThamabhattaMsi pariNamamANaMsi nami vinamI vijjAhararAyANo divvAe maIe coiyamaI aNNamaNNassa aMtiyaM pAubbhavaMti pAubbhavittA evaM vayAsI-uppanne khalu bho devANuppiyA jaMbuddIve dIve bharahe vAse bharahe rAyA cAuraMtacakkavaTTI taM jIyameyaM tIyapaccuppannamaNAgayANaM vijjAhararAINaM cakkavaTTINaM uvatthANiyaM karettae taM gacchAmo NaM devANuppiyA amhevi bharahassa raNNo uvatthANiyaM karemottikaTTa vinamI nAUNaM cakkavaDhei divvAe maIe coiyamaI mANummANappamANajuttaM teyassiM rUvalakkhaNajuttaM ThiyajuvvaNakesavaTThiyanahaM savvAmayaNAsaNiM balakariM icchiyasIuNhaphAsajuttaM- / _ [102] tisu taNuyaM tisu taMbaM tivalINaM tiuNNayaM tigaMbhIraM / tisu kAlaM tisu seyaM tiyAyataM tisu ya vicchiNNaM / [103] samasarIraM bharahe vAsaMmi savvamahilappahANaM suMdarathaNa-jaghaNa-varakara-caraNa-nayaNasirasija-dasaNa-jaNahidayaramaNa-maNahariM siMgArAgAra [cAruvesaM saMgayagaya-hasiya-bhaNiya-ciTThiya vilAsa-saMlAvaniuNa] juttovayArakusalaM amarabahUNaM surUvaM rUveNaM anuharaMti subhadaM bhadaMmi jovvaNe vaTTamANiM itthIrayaNaM namI ya rayaNANi ya kaDagANi ya tuDiyANi ya geNhai geNhittA tAe ukkiTThAe turiyAe [cavalAe jaiNAe sIhae sigghAe] uddhRyAe vijjAharagaIe jeNeva bharahe rAyA teNeva uvAgacchaMti uvAgacchittA aMtalikkhapaDivaNNA saMkhiMkhiNIyAi [paMcavaNNAiM vatthAiM pavara parihiyA karayalapariggahiyaM dasaNahaM sirasAvattaM matthae aMjaliM kaTTa bharahaM rAyaM] jaeNaM vijaeNaM vaddhAveMti vaddhAvettA evaM vayAsI-abhijie NaM devANuppiehiM [kevalakappe bharahe vAse uttaremaM cullahimavaMtagirimerAe taM amhe NaM devANuppiyANaM visayavAsiNo] amhe NaM devANuppiyANaM ANatti-kiMkarA taM paDicchaMtu NaM devANupiyA amhaM imaM eyArUvaM pIidANatikaTTa vinamI itthIrayaNaM namI rayaNAI samappei tae maM se bharahe rAyA nami-vinamivijjAhararAehiM imeyArUvaM pIidANaM paDicchai paDicchattA nami-vinamivijjAhararAyANo sakkArei sammANei sakkArettA sammANettA paDivisajjei paDivisajjettA posahasAlAo paDiNikkhamai paDiNikkhamittA majjaNagharaM sattA jAva sasivva piyadaMsaNe naravaI majjaNagharAo paDiNikkhamai paDiNikkhamittA teNeva uvAgacchai uvAgacchittA bhoyaNamaMDavaMsi suhAsaNavaragae aTThamabhattaM pArei jAva nami-vinamINaM vijjAhararAINaM aTThAhiya-mahAmahimaM kareMti tae NaM se divve cakkarayaNe AuhagharasAlAo paDiNikkhamai paDiNikkhamittA jAva uttarapuratthimaM disiM gaMgAdevI bhavaNAbhimuhe payAe yAvi hotthA sacceva vakkhAro-3 ana savvA siMdhuvattavvayA jAva navaraM kuMbhaTThasahassaM rayaNacittaM nANAmaNikaNagarayaNa bhatticittANi ya duve kaNagasIhAsaNAI sesaM taM ceva jAva mahimatti / [104] tae NaM se divve cakkarayaNe gaMgAe devIe aTThAhiyAe mahAmahimAe nivvattAe samANIe AuhagharasAlAo paDiNikkhamai paDiNikkhamittA [aMtalikkhapaDivaNNe jakkhasahassasaMparipuDe divvatuDiyasaddasaNNiNAdeNaM purete ceva aMbaratalaM] gaMgAe mahAnaIe paccatthimilleNaM kUleNaM dAhiNadisiM khaMDappavAyaguhAbhimuhe payAe yAvi hotthA tate NaM se bharahe rAyA taM divvaM cakkarayaNaM gaMgAe mahAnaIe [dIparatnasAgara saMzodhitaH] [44] [18-jaMbUddIvapannatti] Page #46 -------------------------------------------------------------------------- ________________ paccatthimilleNaM kUleNaM dAhiNadisiM khaMDappavAyaguhAbhimuhaM payAtaM cAvi pAsai pAsittA haTThatuTThacittamANaMdie jAva jeNeva khaMDappavAyaguhA teNeva uvAgacchai uvAgacchittA savvA kayamAlakavattavvayA neyavvA navari-naTTamAlage deve pItidANaM se AlaMkAriyabhaMDa kaDagANi ya sesaM savvaM taheva jAva aTThahiyA mahAmahimA tae NaM se bharahe rAyA naTTamAlagassa devassa aTThAhiyAe mahAmahimAe nivvattAe samANIe suseNaM seNAvaiM saddAveiM sadyAvettA evaM vayAsI- gacchAhiM NaM bho devANuppiyA gaMgAe mahAnaIe puratthimillaM nikkuDaM sagaMgAsAgaragirimerAgaM samavisamaNikkhuDANi ya oyavehi oyavettA aggAI varAiM rayaNAI paDicchAhiM paDicchittA mamayamANattiyaM paccappiNAhi jAva siMdhugamo neyavvo jAva tao mahAnaimuttarittu gaMgaM appaDihayasAsaNe ya seNAvaI gaMgAe mahAnaIe puratthimillaM nikkhuDaM sagaMgAsAgaragirimerAgaM samavisamaNikkhuDANi ya oyavei oyavettA aggANi varANi rayaNANi paDicchai paDicchittA jeNeva gaMgA mahAnaI teNeva uvAgacchai uvAgacchittA doccaM pi sakhaMdhAvArabale gaMgAmahAnaI vimalajalatuMgavIiM nAbAbhUeNaM cammarayaNeNaM uttarai uttarittA jeNeva bharahassa raNmo vijayakhaMdhAvAraNivese jeNeva bAhiriyA uvaTThANasAlA teNeva uvAgacchai uvAgacchittA AbhisekkAo hatthirayaNAo paccoruhai paccoruhittA aggAiMvarAI rayaNAiM gahAya jeNeva bharahe rAyA teNeva uvAgacchai uvAgacchittA karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTu bharahaM rAyA jAeNaM vijaeNaM vaddhAvei vaddhAvettA aggAiM varAiM rayaNAiM uvaNei tae NaM se bhara rAyA suseNassa seNAvaissa aggAI varAiM rayaNAiM paDicchai paDicchittA suseNaM seNAvaI sakkAreD sammANei sakkArettA sammANettA paDivisajjei tae NaM se suseNe seNAvaI bharahassa raNNo aMtiyAo paDiNikkhamati paDiNikkhamittA jeNeva sae AvAse teva uvAgacchai uvAgacchittA majjaNagharamaNupavisati anupavasittA hAe sesaMpi taheva jAva viharai tae maM se bharahe rAyA aNNayA kayAi suseNaM seNAvairayaNaM saddAvai saddAvettA evaM vayAsI- gacchaNNaM bho devANuppiyA khaMDagappavAyaguhAe uttarillassa duvArassa kabADe vihADehi vihADetti mama eyamANattiyaM paccappiNAhi tae NaM se suseNe seNAvaI jahA- timisaguhAe tahA bhANiyavvaM jAva daMDarayaNaM gahAya sattaTThapayAiM paccosakkai paccosakkittA khaMDappavAyaguhAe uttarillassa duvArassa kavADe daMDarayaNeNaM mahayA-mahayA saddeNaM tikhutto AuDei tae NaM khaMDappavAyaguhAe uttarillassa duvArassa kavADA suseNaseNAvaiNA daMDarayaNeNaM mahayA-mahayA saddeNaM tikkhutto AuDiyA samANA mahayA mahayA saddeNaM koMcAravaM karemANA sarasarassa sagAI - sagAI ThANA paccosakkitthA tae NaM se suseNe seNAvaI khaMDappavAhaguhAe uttarillassa duvArassa kavADe vihADei vihADettA jeNeva bharahe rAyA teNeva uvAgacchai uvAgacchittA bharahaM rAyaM karayalapariggahiyaM sirasAvattaM matthae jaliM kaTTu jaeNaM vijaeNaM vaddhAvei vaddhAvettA evaM vayAsI - vihADiyA NaM devANuppiyA khaMDappavAyaguhAe uttarillassa duvArassa kavADA eyaNNaM devaNuppiyANaM piyaM nivedemo piyaM bhe bhavau sesaM taheva jAva bha uttarilleNaM duvAreNaM aIi sasivva mehaMdhakAranivahaM [ta vakkhAro-3 NaM se bharahe rAyA chattalaM duvAlasaMsiyaM aTThakaNNiyaM ahigaraNisaMThiyaM aTThasovaNNiyaM kAgaNirayaNaM parAmusai taNaM taM cauraMgulappamANamittaM aTThasuvaNNaM ca visaharaNaM aulaM cauraMsasaMThANasaMThiyaM samalaM mANummANajogA jato loge caraMti savvajaNapannavagA navi caMdo navi tattha sUro navi aggI navi tattha maNiNo timiraM nAseMti aMdhakAre jattha takaM divvappabhAvajuttaM duvAlasajoyaNAI tassa lesAo vivaDDhaMti timiraNigarapaDisehiyAo rattiM ca savvakAlaM khaMdhAvAre karei AloyaM divasabhUyaM jassa pabhAveNaM cakkavaTTI [dIparatnasAgara saMzodhitaH] [45] [18-jaMbUddIvapannatti] Page #47 -------------------------------------------------------------------------- ________________ khaMDappavAyaguhamatIti seNNasahie rAyapavare kAgaNiM gahAya khaMDappavAyaguhAe paccatthimilla-puratthimillesu kaDaesu joyaNaMtariyAiM paMcadhaNusayAyAmavikkhaMbhAI joyaNujjoyakarAI cakkanemIsaMThiyAiM caMdamaMDala-paDiNikAsAiM egU- NapannaM maMDalAI AlihamANe-AlihamANe anuppavisai tae NaM sA khaMDappavAyaguhA bharaheNaM raNNA tehiM joyaNaMtariehiM paMcadhaNusayAyAmavikkhaMbhehiM joyaNujjoyakarehiM egUNapannAe maMDalehiM AlihijjamANehiM-AlihijjamANehiM khippAmeva AlogabhUyA ujjoyabhUyA divasabhUyA jAyA yAvi hotthA ] tIse NaM khaMDappavAyaguhAe bahumajjhedasabhAe ettha NaM ummugga-nimugga- jalAo nAmaM duve mahAnaIo pannattAo jAo NaM khaMDappavarAyaguhAe paccatthimillAo kaDagao pavUDhAo samANIo puratthimeNaM gaMgaM mahAna samappeMti sesaM taheva navariM-paccatthimilleNaM kUleNaM gaMgAe saMkamavattavvayA taheva tae NaM tIse khaMDagappavAyaguhAe dAhiNillassa duvArassa kavADA sayameva mahayA - mahayA koMcAravaM karemANA-karemANA sarasarassa sagAI-sagAI ThANAI paccosavikatthA tae NaM se bharahe rAyA cakkarayaNadesiyamagge [ aNegarAyavarasahassANuyAyamagge mahayAukkiTThisIhanAyabolakalakalaraveNaM pakkhubhiyamahA-samuddaravabhUyaMpiva karemANekaremANe] khaMDagappavAyaguhAo dakkhiNilleNaM dAreNaM nINei sasivva mehaMdhakAranivahAo / [105] tae NaM se bharahe rAyA gaMgAe mahAnaIe paccatthimille kUle duvAlasajoyaNAyAmaM navajoyaNavicchiNNaM varaNagarasaricchaM vijayakhaMdhAvAraNivesaM karei [karettA vaDDhaDrayaNaM saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA mama AvAsaM posahasAlaM ca karehi karettA mameyamANattiyaM paccappiNAhi tae NaM se vaDDharayaNe bharaheNaM raNNA evaM vutte samANe haTThatuTTha-citta-mANaMdie naMdie pIimae paramasomaNassie harisavasavisappamANahiyae karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTu evaM sAmI tahi ANAe viNaeNaM vayaNaM paDisuNei paDisuNettA bharahassa raNNo AvasahaM posahasAlaM ca karei karettA eyamANattiyaM khippAmeva paccappiNati tae NaM se bharahe rAyA AbhisekkAo hatthirayaNAo paccoruhai paccoruhittA jeNeva posahasAlA teNeva uvAgacchai uvAgacchittA posahasAlaM anupavisai anupavisitA posahasAlaM pamajjai pamajjittA dabbhasaMthAragaM saMtharai saMtharittA dabbhasaMthAragaM duruhai duruhittA] nihirayaNANaM aTThamabhattaM pagiNhai tae NaM se bharahe rAyA posahasAlAe posahie baMbhayA ummukkamaNisuvaNNe vavagayamAlAvaNmagavilevaNe nikkhittasatthamusale dabbhasaMthArovagae aTThamabhattiya nihirayaNe maNasIkaremANe- maNasIkaremANe ciTThai tassa ya aparimiyarattarayaNA dhuvamakkhayamavvayA sadevA lokopacayaMkarA uvagayA nava nihio loga vissuyajasA [taM jahA] - | | [106] nesappe paMDuyae piMgalae savvarayaNa mahApa kAle ya mahAkAle mANavaga mahAnihI saMkhe I [107] nesappaMmi nivesA gAmAgaraNagarapaTTaNANaM doNamuhamaDaMbANaM ca I khaMdhAvArAvaNagihaNaM vakkhAro-3 / [108] gaNiyassa ya uppattI mANummANassa jaM pamANaM ca dhaNNassa ya bIyANa ya uppattI paMDue bhaNiyA / [109] savvA AbharaNavihI purisANaM jA ya hoi mahilANaM / AsANa ya hatthINa ya piMgalagaNihiMmi sA bhamiya / [110] rayaNAiM savvarayaNe codasarsa pavarAiM cakkavaTTissa / [46] [ dIparatnasAgara saMzodhitaH ] [18-jaMbUddIvapannatti] Page #48 -------------------------------------------------------------------------- ________________ uppajjaMtegiMdiyAiM paMcaiMdiyAiM ca / [111] vatthANa ya uppattI nipphattI ceva savvabhattINaM / raMgANa ya dhovvANa ya savvAesA mahApaume / [112] kAle kAlaNNANaM bhavvaprANaM ca tivi vAses / sippasayaM kammANi ya tiNNi payAe hiyakarANi / [112] kAle kAlaNNANaM bhavvapurANaM ca tisuvi vAsesu / sippasayaM kammANi ya tiNNi payAe hiyakarANi / [113] lohassa ya uppattI hoi mahAkAle AgarANaM ca / ruppassa suvaNNassa ya maNi-motti-sila-ppavAlANaM / [114] johANa ya uppattI AvaraNANaM ca paharaNANaM ca / savvA ya juddhaNIiM mANavage daMDaNII ya / [115] naTTavihI nADagavihI kavvassa cauvvihassa uppattI / saMkhe mahANihiMmI tuDiyaMgANaM ca savvesiM / [116] cakkaTThapaiTThANA ahassehA ya nava ya vikkhaMbhe / bArasadIhA maMjUsasaMThiyA jaNhavIimahe / [117] veruliyamaNikavADA kaNagamayA viviharayaNapaDipunnA / sasisUracakkalakkhaNa anusamavayaNovavattIyA / [118] ee nava nihirayaNA pabhUyadhaNarayaNasaMcayamiddhA / je vasamupagacchaMti bharahAvicakkavaTTINaM / [120] tae NaM se bharahe rAyA aTThamabhattaMsi pariNamamANaMsi posahasAlAo paDiNikkhamai evaM majjaNagharapaveso jAva [aTThArasa seNi-ppaseNIo saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA ussukkaM ukkaraM ukkiTuM adijjaM amijjaM abhaDappavesaM adaMDakodaMDimaM adharimaM gaNiyAravaraNADaijjakaliyaM amegatAlAyarANucariyaM anu yamuiMgaM amilAyamalladAmaM pamuiyapakkIliya-suparajaNajANavayaM vijayavejaiyaM nihirayaNANaM aTThAhiyaM mahAmahimaM kareha karettA mama eyamANattiyaM paccappiNaha tae NaM tAo aTThArasa-seNi-ppesINo bharaheNa raNNA evaM vuttAo samaNIo hadvatuTThAo jAva aTThAhiyaM mahAmahimaM kareMti karettA tamANattiyaM paccappiNaMti] tae NaM se bharahe rAyA nihirayaNANaM aTThAhiyAe mahAmahimAe nivvattAe samANIe suseNaM seNAvairayaNaM saddAvei saddAvettA evaM vayAsI-gacchaNNaM bho devANuppiyA gaMgAma-hAnaIe purathimillaM nikkhuDa doccaMpi sagaMgAsAgaragirimerAgaM samavisamanikkhuDANi ya oyavehi oyavettA eyamANattiyaM paccappiNAhi tae NaM se suseNe taM ceva puvvavaNNiyaM bhANiyavvaM jAva oyavittA tamANattiyaM vakkhAro-3 paccappiNai paDivisajjie jAva bhogabhogAiM bhuMjamANe viharai tae NaM se divve cakkarayaNe annayA kayAi AuhagharasAlAo paDinikkhamai paDinikkhamittA aMtalikkhapaDivaNNe jakkhasahassasaMparivuDe divvatur3iya saddasaNNiNAeNaM ApUretaM ceva aMbaratalaM vijayakhaMdhAvAraNivesaM majjhaMmajjheNaM niggacchai niggacchittA dAhiNapaccatthimaM disiM viNIyaM rAyahANiM abhimuhe payAe yAvi hotthA tae NaM se bharahe rAyA [taM divvaM cakkarayaNaM dAhiNapaccatthimaM disiM viNIyAe rAyagANIe abhimuhaM payAtaM cAvi] pAsai pAsittA hadvatuTTha[dIparatnasAgara saMzodhitaH] [47] [18-jaMbUddIvapannatti] Page #49 -------------------------------------------------------------------------- ________________ jAva koDubiyapurise saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA AbhisekkaM [hatthirayaNaM paDikappeha haya-gaya-raha-pavarajohakaliyaM cAuraMgiNiM seNNaM saNNAheha etamANattiyaM paccappiNaha tae NaM te koDubiyapurisA] jAva paccappiNaMti / [121] tae NaM se bharahe rAyA ajjiyarajjo nijjiyasattU uppannasamattarayaNe cakkarayaNappahANe navanihivaI samiddhakose battIsarAyavarasahassANuyAyamagge saTThIe varisasahassehiM kevalakappaM bharahaM vAsaM oyaveDa oyavettA koDaMbiyaparise saddAveDa sahAvettA evaM vayAsI-khippAmeva bho devANappiyA AbhisekkaM hatthirayaNaM paDikappeha haya-gaya-raha-taheva aMjaNagirikUDasaNNibhaM gayavaiM naravaI duruDhe tae NaM tassa bharahassa raNNo AbhisekkaM hatthirayaNaM duruDhassa samANassa ime aTTha maMgalagA purao ahANupuvvIe saMpaTThiyA taM jahA- sotthiya-sirivaccha-[naMdiyAvatta-vaddhamANaga-bhaddAsaNa-maccha-kalasa]-dappaNe tayANaMtaraM ca NaM punna-kalasabhiMgAraM divvA ya chattapaDAgA [sacAmarA daMsaNa-raiya-Aloya-risaNijjA vAujhya-vijayavejayaMtI ya UsiyA gagaNatalamaNulihaMtI purao ahANupuvvIe] saMpaTThiyA tayaNaMtaraM ca NaM veruliya-bhisaMta-vimalaDadaMDa [palaMbakoraMTamalladAmovasobhiyaM caMdamaMDalaNibhaM samUsiyaM vimalaM AyavattaM pavaraM sIhAsaNaM varamaNirayaNapAdapIDhaM sapAuyAjoyasa-mAuttaM bahukiMkara-kammakara-purisa-payAttaparikkhittaM purao] ahANupuvvIe saMpaTThiyaM tayaNaMtaraM ca NaM satta egiMdiyarayaNA purao ahANupuvvIe saMpaTThiyA taM jahA- cakkarayaNe chattarayaNe cammarayaNe daMDayaraNe asirayaNe maNirayaNe kAgaNirayaNe tayaNaMtaraM ca NaM nava mahAnihio purao ahANupuvvIe saMpaTThiyA taM jahA-nesappe paMDuyae piMgalae savvarayaNe mahApaume kAlaM mahAkAle mANavage saMkhe tayaNaMtaraM ca NaM solasa devasahassA purao ahANupuvvIe saMpaTThiyA tayaNaMtaraM ca NaM battIsaM rAyavarasahassA ahANupuvvIe saMpaTTiyA tayaNaMtaraM ca NaM seNAvairayaNe purao ahANuppivIe saMpaTThie evaM gAhAvairayaNe vaDDhairayaNe purohiyarayaNe tayaNaMtaraM ca NaM itthirayaNe purao ahANapuvvIe saMpaTThiyA tayaNaMtaraM ca NaM battIsaM jayavayakallANiyAsahassA purao ahANapuvvIe saMpaTThiyA tayaNaMtaraM ca NaM battIsa jaNavayakallANiyAsahassA purao ahANapuvvIe saMpaTThI tayaNaMtaraM ca NaM battIsaM battIsaibaddha nADagasahassA purao ahANupuvvIe saMpaTThiyA tayaNaMtaraM ca NaM tiNNi saTThA sUyasayA pUrao ahANupuvvIe saMpaTThiyA tayaNaMtaraM ca NaM aTThArasa seNippaseNIo purao ahANupuvvIe saMpaTThiyAo tayaNaMtaraM ca NaM caurAsIiM AsasayasahassA purao ahANapavvIe saMpaTThiyA tayaNaMtaraM ca NaM caurAsIiM hatthisayasahassA purao ahANupuvvIe saMpaTThiyA tayaNaMtaraM ca NaM caurAsIiM rahasayasahassA purao ahANapavvIe saMpadviyA tayaNaMtaraM ca NaM chaNNauI maNassakoDIo parao ahANapavvIe saMpadviyAe tayaNaMtaraM ca NaM bahave rAIsara-talavara-[mAiMbiya-koDubiya-ibbha-sedvi-seNAvai]-satthavAhappabhitao purao saMpaTThiyA tayaNaMtaraM ca NaM bahaveasi-laDiggAhA kuMtaggAhA cAvaggAhA cAmaraggAhA pIDhaggAhA pAsaggAhA phalaggAhA potthagaggAhA vImaggAhA kUvaggAhA haDappagAhA dIviyaggAhA-saehi-saehiM kUvehiM evaM vesehiM ciMdhehi nioehiM saehiM-saehiM nevatthehiM parao vakkhAro-3 ahANupuvvIe saMpaTThiyA tayaNaMtaraM ca NaM bahave daMDiNo muMDimo sihaMDiNo jaDiNo picchiNo hAsakAragA kheDDakAragA davakAragA cADukAragA kaMdappiyA kokuiyA mohariyA gAyaMtA ya vAyaMtA ya naccaMtA ya hasaM ya ramaMtA ya kIlaMtA ya sAseMtAya sAveMtA ya jAveMtA ya rAveMtA ya so tA ya sobhAveMtA ya AloyaMtA ya jayajayasadaM ca pauMjamANA purao ahANupuvvIe saMpaTThiyA [tayaNaMtaraMca NaM jaccANa taramallihAyaNANaM harimelAmaula-malliacchINaM caMcucciya-laliya-puliya-cala-cavala-caMcalagaINaM laMghaNa-vaggaNa-ghAvaNa-dhoraNa[dIparatnasAgara saMzodhitaH] [48] [18-jaMbUddIvapannatti] Page #50 -------------------------------------------------------------------------- ________________ tivai-jaiNa-sikkhiyagaINaM lalaMta-lAma-galalAya-varabhUsaNANaM muhaM-Daga-ocUlaga-thAsaga-ahilANa-camarIgaMDaparimaMDiyakaDINaM kiMkaravarataruNapariggahiyANaM aTThasayaM varaturagANaM purao ahANupuvve saMpaTThiyaM tayaNaMtaraM ca NaM IsidaMtANaM IsimattANaM IsituMgANaM IsiucchaMgavisAla-dhavaladaMtANaM kaMcaNakosI-paviTThadaMtANaM kaMcaNamaNirayaNabhUsiyANaM varapurisArohagasaMpauttANaM aTThasayaM gayANaM purao ahAmupuvvIe saMpaTThiyaM tayaNaMtaraM ca NaM sacchattANaM sajjhAyaNaM saghaMTANaM sapaDAgANaM satoraNavarANaM sanaMdighosANaM sakhikhiNIjAlaparikkhittANaM hemavayacittatiNisakaNagaNijuttadArugANaM kAlAyasasukayanemijaMtakammANaM susiliTThavattamaMDaladhurANaM sakaMkaDavaDeMsagANaM sacAvasarapaharaNAvaraNabhariya-juddhasajjANaM aTThasayaM rahANaM purao ahANupavvIe saMpaTThiyaM tayaNaMtaraM ca NaM asi-satti-kuMta-tomara-sUla-laula-bhiMDimAla-dhaNupANisajjaM pAyattANIyaM purao ahANapuvvIe saMpaTThiyaM tae NaM] tassa bharahassa raNNo purao mahaAsA AsadharA ubhao pAsiM nAgA nAgadharA riTThao rahA rahasaMgellI ahANupuvvIe saMpaTThiyA ta NaM se bharahAhive nariMde hArotthasukayaraiyavacche [kuMDala-ujjoiyANaNe mauDadittasirae nassIhe naravaI nariMde naravasabhe maruyarAyavasabhakappe abbhahiyarAyateyalacchIe dippamANe pasatthamaMgalasaehiM saMthavvamANe jayasaddakayAloe hatthikhaMdhavaragae saMkoraMTamalladAmeNaM chatteNaM dharijjamANeNaM seyavaracAmarAhiM uddhuvvamANIhiM-uddhuvvamANIhiM jakkhasahassasaMparituDe vesamaNe ceva dhaNavaI] amaravaiNNibhAe iDDhIe pahiyakittI cakkarayaNadesiyamagge amegarAyavarasahassANuyAyamagge mahAyaukkidvisIhanAyabolakalakalaraveNaM pakkhubhiyamahA samuddaravabhUyaM piva karemANe-karemANe savviDDhIe savvajjuIe savvabaleNaM savvasamudaeNaM savvAyareNaM savvavibhUsAe savvavibhUIe savvavattha-puppha-gaMdha-mallAlaMkAravibhUsAe savvaturiya-saddasaNNiNAeNaMmahayA iDDhIe jAva mahayA varaturiya-jamagasamagapavAieNaM saMkhapaNava-paDaha-bheri-jhallari-kharamuhimuralamuiMga-duMduhi nigghosanAiyaraveNaM gAmAgara-nagara-kheDakabbaDa-maDaMba[doNamuha-paTTaNAsama-saMbAhasahassa-maMDiyaM thimiyameiNIyaM vasuhaM abhijiNamANe-abhijiNamANe aggAiM varAI rayaNAiM paDicchamANe-paDicchamANe taM divvaM cakkarayaNaM aNugaccamANe-amugacchamANe] joyaNaMtariyAhiM vasIhIhiM vasamANe-vasamANe jeNeva viNIyA rAyahANI teNeva uvAgacchai uvAgacchittA viNIyAe rAyahANIe adUrasAmaMte duvAlasajoyaNAyAma navajoyaNavicchiNNaM varaNa-garasaricchaM vijaya-khaMdhAvAranivesaM karei karettA vaDDhairayaNaM saddAvei saddhAvettA jAva posahasAlaM anupavisai anupavisittA viNIyAe rAyahANIo aTThamabhattaM pagiNhai pagiNhittA [posahasAlAe posahie baMbhayarI ummakkamaNisuvaNNe vavagayamAlAvaNmagavilevaNe nikkhittasatthamusale dabbhasaMthArovagae ege abIe] aTThamabhattaM paDijAgaramANe-paDijAgamANe viharai tae NaM se bharahe rAyA aTThamabhattaMsi pariNamamANaMsi posahasAlAo paDiNikkhamai paDiNikkhamittA koDubiyaparise saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA AbhisekkaM hatthirayaNaM paDikappeha jAva taheva aMjagaNirikUDasaNNibhaM gavayaI naravaI duruDhe taM ceva savvaM jahA- heTThA navariM nava mahANihio cattAri seNAo NaM pavisaMti seso so ceva gamo jAva nigghosaNAivaraveNaM viNIyAe rAyahANIe majjhaMmajjheNaM vakkhAro-3 jeNeva sae gihe jeNeva bhavaNavaraDeMsa-gapaDiduvAre teNeva pahArettha gamaNAe te NaM tassa bharahassa raNNo viNiyaM rAyahANiM majjhaMmajjheNaM anupavisamANassa appegaiyA devA viNIyaM rAyahANI sabbhaMtabAhiriyaM AsiyasaMmajjiovalittaM kareMti appegaiyA maMcAimaMcakaliyaM kareMti appegaiyA nANAviharAgavasaNassiyadhayapaDAgAi-paDAgAmaMDitaM kareMti appegaiyA lAulloiyamahiyaM kareMti appegaiyA gosIsasarasarattadaddaradiNNapaMcaMgulitalaM jAva gaMdhavaTTibhUyaM kareMti appegaiyA hiraNNavAsaM vAsaMti appegaiya suvaNNa-rayaNa-vaira[dIparatnasAgara saMzodhitaH] [49] [18-jaMbUddIvapannatti] Page #51 -------------------------------------------------------------------------- ________________ AbharaNavAsaM vAsaMti tae NaM tassa bharahassa raNNo viNIyaM rAyahANiM majjhamajjeNaM anupavisamANassa siMghAgaDa-tiga-caukka-caccara-caummuha]-mahApaha-pahesu bahave atthiyA kAmatthiyA bhogatthiyA lAbhatthiyA iDhisiyA kibbasiyA kAroDiyA kArabhAriyA saMkhiyA cakkiyA naMgaliyA muhamaMgaliyA pUsamANayA vaddhamANayA laMkhamaMkhamAiyA tAhiM orAlAhiM iThThAhiM kaMtAhiM piyAhiM maNNNAhiM maNAmAhiM sivAhiM dhaNNAhiM maMgallAhiM sassirIyAhiM hiyayagamaNijjAhiM hiyayapalhAyaNijjAhiM vaggUhiM aNavarayaM abhinaMdaMtA ya abhithaNaMtA ya evaM vayAsI-jaya-jaya naMdA jaya-jaya bhaddA jaya-jaya naMdA bhadaM te ajiyaM jiNAhi jiyaM pAlayAhiM jiyamajjhe vasAhi iMdo viva devANaM caMdo viva tArANaM camaro viva asurANaM dharaNo viva nAgANaM bahUiM puvvasayasahassAI bahUIo puvvakoDIo bahUIo puvvakoDAkoDIo viNIyAe rAyahANIo cullahimavaMtagirisAgaramerAgassa ya kevalakappassa bharahassa vAsassa gAmAgara-nagara-khaDe-kabbaDa-maDaMbadoNamuha-paTTaNAsama-saNNivesesu samma payApAlaNovajjiyaladdhajase mahayA [hayanaTTa-gIya-vaAiya-taMtI-talatAla-tuDiya-ghaNa-muiMga-paDuppavAiyaraveNaM viulAiMbhogabhogAiM bhuMjamANe AhovaccaM porevaccaM sAmittaM bhaTTittaM mahattaragatta ANA-Isara-seNAvaccaM kAremANe pAlemANe] viharAhittikaTTa jayajayasadaM pauMjaMti tae NaM se bharahe rAyA nayaNamAlAsahassehiM pecchijjamANe -pecchijjamANe vayaNamAlAsahassehiM abhithuvvamANeabhithuvvamAme hiyayamAlAsahassehiM uNNaMdijjamANe-uNNaM-dijjamANe maNorahamAlAsahassehiM vicchippamAmevicchippamAme kaMtirUvasohaggaguNehiM patthijjamANe-patthijjamANe aMguliyamAlAsahassehiM dAijjamANedAijjamANe dAhiNahattheNaM bahUNaM naranArIsahassANaM aMjalimAlAsahassAiM paDicchamANe-paDicchamANe bhavaNapatisahassAiM samaicchamANe-samaicchamANe taMtI-tala-tAla-tuDiya-gIya-vAiyaraveNaM madhureNaM maNahareNaM maMjumaMjuNA ghoseNaM apaDibujjhamANe-apaDibujjhamANe jeNeva sae gihe jeNeva sae bhavaNavaravaDeMsayaduvAre teNeva uvAgacchai bhavaNa-varavaMDeMsayaduvAre AbhisekkaM hatthiyaNaM Thavei ThavettA AbhisekkAo hatthirayaNAo paccoruhai paccoruhittA solasa devasahasse sakkArei sammANei sakkArettA sammANettA battIsaM rAyasahasse sakkArei sammANei sakkArettA sammANettA seNAvairayaNaM sakkArei sammANei sakkArettA sammANettA evaM gAhAvairayaNaM vaDDhairayaNaM purohiyarayaNaM sakkArei sammANei sakkArettA sammANettA tiNNi saDhe sUsae sakkArei sammANei sakkArettA sammANettA aTThArasa seNi-ppaseNIo sakkArei sammANei sakkArettA sammANettA aNNe vi bahave [rAIsara-talavara-mAiMbiya-koDubiya-ibbha-seTTi-seNAvai]-satthavAhappabhitao sakkArei sammANei sakkArettA sammANettA paDivisajjei itthIrayaNeNaM battIsAe uDukallANiyAsahassehi battIsAe jaNavayakallANiyAsahassehiM battIsAe battIsaibaddhehiM nADayasahassehiM saddhiM saMpariDe bhavaNavaravaDeMsagaM aIi jahA- kubero vva devarAyA kelAsasiharisiMgabhUtaM tae NaM se bharahe rAyA mitta-nAiniyaga-sayaNa-saMbaMdhiyapariyaNaM paccuvekkhar3a cacuvekkhittA jeNeva majjaNaghare teNeva uvAgacchar3a uvAgacchittA jAva majjaNagharAo paDiNikkhamai paDiNikkhamittA jeNeva bhoyamaMDave teNeva uvAgacchar3a uvAgacchittA bhoyaNavakkhAro-3 maMDavaMsi suhAsaNavagae aTThamabhattaM pArei pArettA uppiM pAsAyavaragae phuTTamANehiM muiMgamatthaehiM battIsaibaddhehiM nAiehiM varataruNIsaMpauttehiM uvalAlijjamANe-uvavAlijjamANe uvaNaccijjamANe-uvaNaccijjamANe uvagijjamANe-uvagijjamANe mahayA jAva kAmabhoge Ne viharai / dIparatnasAgara saMzodhitaH] [50] [18-jaMbUddIvapannatti] Page #52 -------------------------------------------------------------------------- ________________ [122] tae NaM tassa bharahassa raNNo aNNayA kayAi rajjadhuraM ciMttemAmassa imeyArUve [ajjhatthie ciMtie patthie maNogae saMkappe] samuppajjitthA-abhijie NaM mae niyagabala-vIriyapurisakkAra-parakkameNaM culla himavatagirisAgaramerAe kevalakappe bharahe vAse taM seyaM khalu me appANaM mahayArAyAbhiseeNaM abhisiMcAvittaettikaTTa evaM saMpeheti saMpehettA kallaM pAuppabhAe [rayaNIe phulluppalakamala-komalummiliyaMmi ahapaMDure pahAe rattAsogappagAsa-kiMsuya-suyamuha-guMjaddharAga-sarise kamalAgarasaMDabohae udviyammi sUre sahassarassiMmi diNayare teyasA jalaMte jeNeva majjaNaghare teNeva uvAgacchaDa uvAgacchittA jAva majjaNagharAo paDiNikkhamai paDiNikkhamittA jeNeva bAhiriyA uvaTThANasAlA jeNeva sIhAsaNe teNeva uvAgacchaDa uvAgacchittA sIhAsaNavaragae puratthAbhimuhe nisIyati nisIittA solasadevasahasse battIsaM rAyavarasahasse seNAvaharayaNe gAhA-vaiyaNe vaDDhai-rayaNe purohiyarayaNe tiNNi saDhe sUyasae aTThArasa seNippaseNIo anne ya bahave rAIsara talavara-mAiMbiya-koDubiya-ibbha-seTThiseNAvai]-satyavAhappabhiyo saddAvei saddAvettA evaM vayAsI-abhijie NaM devANuppiyA mae niyagabala-vIriya[puriskAkara-parakkameNaM cullahimavaMta-girisAgaramerAe] kevalakappe bharahe vAse taM tubbhe NaM devANuppiyA mama mahayArAyAbhiseyaM viyaraha tae NaM te solasa devasahassA jAva satthavAhappabhiio bharaheNaM raNNA evaM vuttA samANA hadvatuTTha-citta-mANaMdiyA naMdiyA pIimaNA paramasomaNassiyA harisavasavisappamANahiyayA karayalapariggahiyaM dasanahaM sirasAvattaM matthae aMjaliM kaTTa bharahassa raNNo eyamaTuM sammaM viNaeNaM paDisuNeti te NaM se bharahe rAyA jeNeva posahasAlA teNeva uvAgacchai uvAgacchittA jAva aTThamabhattie paDijAgaramANe viharai tae NaM se bharahe rAyA aTThamabhattaMsi pariNamamANaMsi Abhiogge deve saddAvei saddAvettA evaM vayAsi-khippAmeva bho devANuppiyA viNIyAe rAyahANIe uttarapuratthime disIbhAe egaM mahaM abhiseyamaMDavaM viuvveha viuvvettA mama eyamANattiyaM paccappiNaha tae NaM te AbhioggA devA bharaheNaM raNNA evaM vuttA samANA hahatuTThA jAva evaM sAmitti ANAe viNaeNaM vayaNaM paDisuNeti paDisuNettA viNIyAe rAyahANIe uttarapuratthimaM disIbhAgaM avakkamaMti avakkamittA veuvvisamugghAeNaM samohaNNaMti samohaNittA saMkhijjAiM joyaNAiM daMDa nisiraMti taM jahA- rayaNANaM jAva rihANaM ahAbAyare poggale parisAu~ti parisADettA ahAsuhame poggale pariyAdiyaMti pariyAdittA doccapi veuvviyaM [samugdhAeNaM] samohaNNaMti samohaNittA bahusamaramaNijjaM bhUmibhAga viuvvaMti se jahAnAmae AliMgapukkharei vA jAva nAnAvidhapaMcavaNNehiM taNehi ya maNIhi ya uvasobhie tassa NaM bahasamaramaNijjassa bhUmibhAgassa bahumajjhadesabhAe ettha NaM mahaM ega abhiseyamaMDavaM viuvvaMti-aNegasaMkhabhasayasaNNiviDhe jAva gaMdhavaTTibhUyaM pecchAdharamaMDavavaNNago tassa NaM abhiseyamaMDavassa bahumajjhadesabhAe ettha NaM mahaM ega abhiseyapIDhaM viuvvaMti-acchaM saNhaM tassa NaM abhiseyapIDhassa tidisiM tao tisovANapaDirUvae viuvvaMti tesi NaM tisovANapaDiruvagANaM ayameyArUve vaNNAvAse pannatte jAva toraNA tassa NaM abhiseyapIDhassa bahasamaraNijje bhUmibhAge pannatte tassa NaM bahusamaramaNijjassa bhUmibhAgassa bahumajjhadesabhAe ettha NaM mahaM egaM sIhAsaNaM viuvvaMti tassa NaM sIhAsaNassa ayameyArUve vaNNAvAse pannatte jAva dAmavaNNagaM samattaM tae NaM te devA abhiseyamaMDavaM viuvvaMti viuvvittA jeNeva bharahe vakkhAro-3 rAyA teNeva uvAgacchaMti uvAgacchittA tamANattiyaM paccappiNaMti tae NaM se bharahe rAyA AbhioggANaM devANaM aMtie eyamahU~ soccA nisa cittamANaMdie naMdie pIimaNe paramasomaNassie harisavasa [dIparatnasAgara saMzodhitaH] [51] [18-jaMbUddIvapannatti] Page #53 -------------------------------------------------------------------------- ________________ visappamANahiyae] posahasAlAo paDiNikkhamai paDiNikkhamittA koDubiyapurise saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA AbhisekkaM hattirayayaNaM paDikappeha paDikappettA haya-gaya-rahapavarajohakaliyaM cAuraMgiNiM seNNaM saNNAheha] saNNAhettA eyamANattiyaM paccappiNaha tae NaM te koDubiyapurisA jAva paccappiNaMti tae NaM se bharahe rAyA majjaNagharaM anupavisai jAva aMjaNagirikUDasaNNibhaM gayavaiM naravaI duruDhe tae NaM tassa bharahassa raNNo AbhisekkaM hatthirayANaM duruDhassa samANassa ime aTThadvamaMgalagA purao ahANapuvvIe saMpaTThiyA jo ceva gamo viNIyaM pavisamANassa so ceva nikkamamANassavi jAva appaDibujjhamANe-appaDibujjamANe viNIyaM rAyahANiM majhamajjheNaM niggacchar3a niggacchittA jeNeva viNIyAe rAyahANIe uttarapuratthime disIbhAe jeNeva abhiseyamaMDave teNeva uvAgacchar3a uvAgacchittA abhiseyamaMDavaduvAre AbhisekaM hatthirayaNaM Thavei ThavettA Abhi-sekkAo hatthirayaNAo paccoruhai paccoruhittA itthIrayaNeNaM battIsAe ukallANiyAsahassehiM battIsAe jaNavayakallANiyAsahassehiM battIsAe battIsaibaddhehiM nADagasahassehiM saddhiM saMparivur3e abhiseyamaMDavaM anupavisai anuvisittA jeNeva abhiseyapIDhe teNeva uvAgacchada uvAgacchittA abhiseyapIDhaM anuppadAhiNIkaremANe-anuppadAhiNIkaremANe puritthimilleNaM tisovANapaDirUvaeNaM duruhai duruhittA jeNeva sIhAsaNe teNeva uvAgacchai uvAgacchittA puratthAbhimuhe saNNisaNNe tae NaM tassa pabharahassa raNNo battIsaM rAyasahassA jeNeva abhiseyamaMDave teNeva uvAgacchai uvAgacchittA abhiseyamaMDavaM anupavisaMti anupavisittA abhiseyapIDhaM anuppadAhiNIkaremANe-anuppadAhiNI-karemANe uttarilleNaM tisovANapaDirUvaeNaM jeNeva bharahe rAyA teNeva uvAgacchaMti uvAgacchittA karayala pariggahiyaM sirasAvattaM matthae aMjaliM kaTTa bharahaM rAyANaM jaeNaM vijaeNaM vaddhAveMti vaddhAvettA bharahassa raNNo naccAsaNNe nAidare sussUsamANA namasamANA abhimuhA viNaeNaM paMjaliyaDA pajjuvAsaMti tae maM tassa bharahassa raNNo seNAvairayaNe [gAhAvairayaNe vaDDhairayaNe purohiyarayaNe tiNNi saTTe sUyasae aTThArasa seNi-ppaseNIo anne ya bahave rAIsara-talavara-mAiMbiya-koDubiyaibbha-seTThi-seNAvai]-satthAvAhappabhiio jeNeva abhiseyamaMDave teNeva uvAgacchaMti uvAgacchittA abhiseyamaMDavaM anupavisaMti anupavisittA abhiseyapIDhaM anuppadAhiNIkaremANA-anuppadAhiNI-karemANA dAhiNilleNaM tisovANa-paDirUvaeNaM jeNeva bharahe rAyA teNeva uvAgacchati uvAgacchittA karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTa bharahaM rAyANaM jaeNaM vijaeNaM paMjaliyaDA pajjuvAsaMti tae NaM se bharahe rAyA Abhiogge deve saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA taM mahatthaM mahagdhaM maharihaM mahArAyAbhiseyaM uvadvaveha tae NaM te AbhioggA devA bharaheNaM raNNA evaM vuttA samANA hadvatuTThacittA jAva uttarapuratthimaM disIbhAgaM avakkamaMti avakkamittA veThavviyasamugdhAeNaM samohaNNaMti evaM jahA- vijayassa tahA itthaMpi jAva paMDagavaNe egao milAyaMti milAittA jeNeva dAhiNaDDhabharahe vAse jeNeva viNIyA rAyahANI teNeva uvAgacchaMti uvAgacchittA viNIyaM rAyahANiM anuppayAhiNIkaremANA-anuppayAhiNIkaremANA jeNeva abhiseyamaMDave jeNeva bharahe rAyA teNeva uvAgacchaMti uvAgacchittA taM mahatthaM mahagdhaM maharihaM mahArAyA bhiseyaM uvadvaveMti tae NaM taM bharahaM rAyANaM battIsaM rAyasahassA sobhaNaMti tihi-karaNa-divasa-nakkhattamuhuttaMsi uttarapoTThavayA-vijayaMsi tehiM sAbhAviehi ya uttareveuviehi ya varakamalapaiTThANehi surabhivaravAripaDipunnehiM vakkhAro-3 dIparatnasAgara saMzodhitaH] [52] [18-jaMbUddIvapannatti] Page #54 -------------------------------------------------------------------------- ________________ [caMdaNakayacaccAehiM AviddhakaMTheguNehiM paumuppalapidhANehiM sukumAlakaratalapariggahiehiM aTThasa-hasseNaM sovaNNiyANaM kalasANaM ruppamayANaM maNimayANaM jAva aTThasahasseNaM bhomejjANaM kalasANaM savvodaehiM savvamaTTiyAhiM savvatuvarehiM savvapupphehiM savvagaMdhehiM savvallehiM savvosahisiddhatthaehiM ya savviDDhIe savvajutIe savvabaleNaM savvasamudaeNaM savvAyareNaM savvavibhUtIe savvavibhUsAe savvasaMbhaNeNaM savvapupphagaMdhamallAlaMkAreNaM savvadivvatuDiyasaddasaNNimAeNaM mahayA iDDhIe mahayA jutIe mahayA baleNaM mahayA samudaeNaM mahayA varaturiyajamagasamaga-paDuppavAditaraveNaM saMkha-paNava-paDaha-bheri-jhallari-kharamuhi-huDakka-murava-muiMga-duMduhinigghosanA-ditaraveNaM] mahayA mahayA rAyAbhi-seeNaM abhisiMcaMti abhiseo jahA- vijayassa abhisiMcittA patteya-patteyaM [karatalapariggahiyaM sirasAvattaM matthae] aMjaliM kaTTa tAhiM iTAhiM [katAhiM piyAhiM-maNuNNAhiM maNAmAhiM sivAhiM dhaNNAhiM maMgallAhiM sassirIyAhiM hiyayagamaNijjAhiM hiyayapalhAyaNijjAhiM vaggUhiM aNavarayaM abhiNaMdaMtA ya abhithuNaMtA ya evaM vayAsI-jaya jaya naMdA jaya jaya bhaddA jaya jaya naMdA bhadaM te ajiyaM jiNAhi jiyaM pAlayAhi jiyamajjhe vasAhi iMdo viva devANaM caMdo viva tArANaM camaro civa asurANaM dharaNo viva nAgANaM bahUiM puvvasayasahassAI bahUIo puvvakoDIo bahUIo puvvakoDAkoDIo viNIyAe rAyahANIo cullahimavaMtagirisAgaramerAgassa ya kevalakappassa bharasa vAsassa gAmAgara-nagara-kheDa-kabbaDamaDaMba-doNamuha-paTTaNAsama-saNNivesesu samma payApAlaNovajjiyaladdhajase mahayAhayanaTTa-gIya-vAiya-taMtI-talatAla-tuDiya-ghaNamuiMgapaDuppavAi-yaraveNaM viulAI bhogabhogAiM bhuMjamANe AhevaccaM porevaccaM sAmittaM bhaTTittaM mahattaragattaM ANA-Isara-seNAvaccaM keramANe pAlemANe] viharAhittikaTTa jayajayasadaM pauMjaMti tae NaM taM bharahaM rAyANaM seNAvairayaNe gAhAvairayaNe vaDDhairayaNe purohiyarayaNe tiNNi ya saTTA sUsasayA aTThArasa seNippaseNIo aNNe ya bahave rAIsara-talavara-mAiMbiya-koDubiya-ibbha-seTTi-seNAvai]-satyavAhappa-bhiio evaM ceva abhisiMcaMti tehiM varakamala-paiTThANehiM taheva jAva abhithuNaMti ya solasa devasahassA evaM ceva navaraMpamhala sUmAlAe jAva mauDaM piNaDheti tayaNaMtaraM ca NaM daddaramalayasugaMdha-gaMdhiehiM gaMdhehiM gAyAiM bhukaMDetiM divvaM ca sumaNadAmaM piNadveti kiM bahuNA gaMthima-veDhima-pUrima-saMghAimeNaM cauvviheNaM malleNaM kapparukkhayaM piva alaMkiya]-vibhUsiyaM kareMti tae NaM se bharahe rAyA mahayA-mahayA rAyAbhiseeNaM abhisiMcie samANe koiMbiyaparise saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANappiyA hatthikhaMdhavaragayA viNIyAe rAyahANIe siMdhADaga-tiga-caukka-caccara-caummaha-mahApaha-pahesu-mahayA-mahayA saddeNaM ugghosemANA-ugghosemANA ussukkaM ukkaraM ukkiTTha adijjaM amijjaM abhaDappavesaM adaMDakodaMDimaM [adharimaM gaNiyAvaraNADaijjakaliyaM amegatAlAyarANu-cariyaM anuyamuiMgaM amilAyamalladAmaM pamuiyapakkIliya]-suparajaNajANavayaM duvAlasasaMvacchariyaM pamoyaM ghoseha ghosettA mameyamANattiyaM paccappiNaha tae NaM te koDubiyapurisA bharaheNaM raNNA evaM vuttA samANA hadvatuTThacittamANaMdiyA naMdiyA pIimaNA paramasomassiyA harisavasavisappamANahiyayA viNaeNaM vayaNaM paDisuNeti paDisuNettA khippAmeva hatthikhaMdhavaragayA [viNIyAe rAyahANIe siMghA-Daga-tiga-caukka-caccara-caummuha-mahApaha-pahesu mahayA-mahayA saddeNaM uggho-semANA-ugghosemANA ussukkaM ukkaraM ukkiTTha-adijjaM amijjaMabhaDappavesaM aMdaDakodaMDimaM adharimaM gaNiyAvaraNA-DaijjakaliyaM aNegatAlAyarANucariyaM anuddhayamuiMgaM amilAyamalladAmaM pamuiyapakkIliyasapura-jaNajANavayaM duvAlasasaMvacchariyaM pamoyaM] ghosaMti ghosittA eyamANattiyaM paccappiNaMti tae NaM se bharahe rAyA mahayA-mahayA rAyabhiseeNaM abhisitte samAme sIhAsaNAo abbhuDhei abbhuDhettA hatthirayaNeNaM [battIsAe uDukallANiyAvakkhAro-3 dIparatnasAgara saMzodhitaH] [53] [18-jaMbUddIvapannatti] Page #55 -------------------------------------------------------------------------- ________________ sahassehiM battIsae jaNavayakallANiyAsahassehiM battIsAe battIsaibaddhehiM] nADagasahassehiM saddhiM saMparivuDa abhiseyapIDhAo purathimilleNaM tisovANapaDirUvaeNaM paccoruhai paccoruhittA abhiseyamaMDavAo paDiNikkhamai paDiNikkhamittA jeNeva Abhisekke hatthirayaNe teNeva uvAgacchai uvAgacchittA aMjaNagirikUDasaNNibhaM gayavaiM naravaiM duruDhe tae NaM tassa bharahassa raNNo battIsaM rAyasahassA abhiseyapIDhAo uttarilleNaM tisovANapaDirUvaeNaM paccoruhaMti tae NaM tassa bharahassa raNNo seNAvairayaNe [gAhAvairayaNe vaDDhairayaNe purohiyarayaNe tiNNi saDhe sUyasae aTThArasa seNi-ppaseNIo ya bahave rAIsara-talavara-mAiMbiya ibbha-seTThi-seNAvar3A-sattha-vAhappabhiio abhiseyapIDhAo dAhiNilleNaM tisovANa-paDirUvaeNaM paccoruhaMti tae NaM tassa bharahassa raNmo AbhisekkaM hatthirayaNaM duruDhassa samANassa ime aTThamaMgalagA purao ahANupuvvIe saMpaTThiyA jacciya aigacchamANassa gamo paDhamo kube-rAvasANo so ceva ihaMpi kamo sakkArajaDho neyavvo jAva kuberovva devarAyA kelAsaM siharisiMbhUyaM tae NaM se bharahe rAyA majjaNagharaM anupavisai anupavisittA jAva bhoyaNamaMDavaMsi suhAsaNavaragae aTThamabhattaM pArei pArettA bhoyaNamaMDavAo paDiNikkhamai paDiNikkhamittA uppiM pAsAyavaragae phuTTamANehiM muiMgamatthaehiM [battIsa-ibaddhehiM nADaehiM varataruNIsaMpauttehiM uvalAlijjamANe-uva-lAlijjamANe uvaNaccijjamANe-uvaNaccijjamANe uvagijjamANeuvagijjamANe mahayAhayaNaTTa-gIya-vAiya-taMtI-tala-tAla-tuDiya-ghaNa-muiMgapaDuppa-vAiyaraveNaM iDe saddapharisarasarUvagaMdhe paMcavihe mANussae kAmabhoge] bhujamANe viharai tae NaM se bharahe rAyA duvAlasasaMvacchariyaMsi pamoyaMsi nivvattaMsi samANaMsi jeNeva majjaNaghare teNeva uvAgcchai uvAgacchittA jAva majjaNadharAo paDiNikkhamai paDiNikkhamittA jeNeva bAhiriyA uvaTThANasAlA jeNeva sIhAsaNe teNeva uvAgacchati uvAgacchittA sIhAsaNavaragae puratthAbhimuhe nisIyai nisIitA solasa devasahasse sakkArei sammANei sakkArettA sammANettA paDivisajjei paDivisajjettA battIsaM rAyavarasahassA sakkArei sammANei sakkArettA sammANettA seNAvaraiyaNaM sakkArei sammANei sakkArettA sammANettA sammANettA jAva purohiyarayaNaM sakkArei sammANei sakkArettA evaM gAhAvairayaNaM vaDDhairayaNaM purohiyarayaNaM sakkAreiM sammANeiM sakkArettA sammANettA evaM tiNNi saDhe sUyasae aTThArasa seNi-ppaseNIo sakkArei sammANei sakkArettA sammANettA aNNe ya bahave rAIsara-talavara-mAiMbiya-koDubiya-ibbha-seTi-seNAvai]-satthavAhappabhiio sakkArei sammANei sakkArettA sammANettA paDivisajjeti paDivisajjettA uppiM pAsAyavaragae jAva viharai / [123] bharahassa raNNo cakkarayaNe chattarayaNe daMDarayaNe asirayaNe-ete NaM cattAri egiMdiyarayaNA AuhagharasAlAe samuppaNNA cammarayaNe maNirayaNe kAgaNirayaNe nava ya mahAnihIoee NaM siridharaMsi samuppannA seNAvairayaNe gAhAvairayaNe vaDDhairayaNe purohiyarayaNe-ee NaM cattAri maNuyarayaNA viNIyAe rAyahANIe samuppannA AsarayaNe hatthirayaNe-ee NaM duve paMciMdiyarayaNA veDDhagiripAyamUle samuppannA itthIrayaNe uttarillAe vijjAharaseDhIe samuppanne / [124] tae maM se bharahe rAyA caudasaNhaM rayaNANaM navaNhaM mahANihINaM solasaNhaM devasAhassINaM battIsAe rAyasahassANaM battIsAe uDukallANiyAsahassANaM battIsAe jaNavayakallaNiyAsahassANaM battIsAe battIsaibaddhANaM nADagasahassANaM tiNhaM saTThINaM sUyasayANaM aTThArasaNhaM seNippaseNINaM caurAsIe Asasaya-sahassANaM caurAsIe daMtisayasahassANaM caurAsIerayasayasahassANaM chaNNauie maNassakoDINaM bAvattarIe dIparatnasAgara saMzodhitaH] [54] - [18-jaMbUddIvapannatti] Page #56 -------------------------------------------------------------------------- ________________ vakkhAro-3 puravarasahassANaM battIsAe jaNavayasahassANaM chaNNauie gAmakoDINaM navaNauie doNamuhasahassANaM aDayAlIsae paTTaNasahassANaM cauvvIsAe kabbaDasahassANaM cauvvIssAe maDaMbasahassANaM vIsAe AgarasahassANaM solasaNhaM kheDasahassANaM caudasaNhaM saMvAhasahassANaM chappaNNAe aMtarodagANaM egaNapannAe kurajjANaM viNIyAe rAyahA-NIe cullahimavaMtagirisAgara-merAgassa kevalakappassa bharahassa vAsassa annesiM ca bahUNaM rAIsara-talavara-[mAiMbiya-koDubiya-ibbha-seTi-seNAvai]-satyavAhappabhiINaM AhevaccaM porevaccaM sAmittaM bhaTTittaM mahattaragattaM ANA-Isara-seNAvaccaM kAremANe pAlemANe ohaya-nihaesu kaMTaesu uddhiyamaliesu savvasattusu nijjiesu bharahAhive nariMde varacaMdacacciyaMge varahAraraiyavacce varamauDavisiTThae varavatthabhUsaNadhare savvouya-surahikusumavaramallasobhiyasire varaNADaga nADaijja-varaitthigumma saddhiM saMparivuDe savvosahi-savva-rayaNa-savvasamiisamagge saMpuNmamaNorahe hayAmittamANamahaNe puvakayatavappabhAva-niviTThasaMciya phale bhuMjai mANussae suhe bharahe nAmadhejje / [125] tae NaM se bharahe rAyA aNNayA kayAi jeNeva majjaNaghare teNeva uvAgacchar3a uvAgacchittA [majjaNagharaM anupavisai anupavisittA samuttajAlAkulAbhirAme vicittamaNirayaNakuTTimatale ramaNijje pahANamaMDavaMsi nAnAmaNi-rayaNa-bhatticittaMsi pahANapIDhaMsi suhaNisaNNe suhodaehiM gaMdhodaehiM puppodaehiM suddhodaehiM ya punne kallANagapavaramajjaNavihIe majjie tattha kouyasaehiM bahuvihehiM kallANagapavaramajjaNAvasANe pamhalasukumAlagaMdhakAsAiyalUhiyaMge sarasasurahigosIsacaMdaNANulittagatte ahaya-sumahagghadUsarayaNasusaMvue suimAlA-vaNNaga-vilevaNe AviddhamANisuvaNNe kappiyahAradvahAra-tisarayapAlaMba palaMbamANa-kaDisuttasukayasohe piNaddhagevijjagaaMgulijjaga-lalitaMgayalaliyakayAbharaNe nAnAmaNikaDagatuDiya-thaMbhiyabhue ahiyarUvasassirIe kuMDalaujjoiyANaNe mauDadittasirae hArotthayasukayaraiyavacche pAlaMbapalaMba-mANasukayapaDauttarijje muddiyApiMgalaMgulIe nANAmaNikaNagavimala-maharihaniuNoviyamisimiseMta-viraiya-susiliTThavi-siTThala-dusaMThiya-pasatthaAviddhavIra-valae kiM bahuNA kapparukkhae ceva alaMkiyavibhUsie nariMde sakoraMTa-malladAmeNaM chatteNaM dharijjamANeNaM caucAmaravAlavIiyaMge maMgalajayasaddakayAloe aNega-gaNanAyaga-daMDanAyaga-rAIsara-talavara-mAiMbiya-koDubiya-maMti-mahAmaMti-gaNagadovAriya-amacca-ceDa-pIDha-madda-nagara-nigama-seTThi-seNAvai-satthavAha-dUya-saMdhivAlasaddhiM saMparivuDe dhavalamahAmehaNiggae iva gahagaNa-dippaMta-rikkha-tArAgaNANa majjhe] sasivva piyadaMsaNe naravaI majjaNagharAo paDiNikkhamai paDiNikkhamittA jeNeva AdaMsadhare jeNeva sIhAsaNe teNeva uvAgacchada uvAgacchittA sIhAsaNavaragae puratthAbhimuhe nIsIyai nisIittA AdaMsadharaMsi attANaM dehamANe-dehamANe ciTThai tae NaM tassa bharahassa raNNo subheNaM pariNAmeNaM pasatthehiM ajjhavasANehiM lesAhiM visujjhamANIhiM-visujjhamANIhiM IhA-poha-maggaNa-gavesaNaM karemANassa tayAvarijjANaM kammANaM khaeNaM kammarayavikiraNakaraM apavvakaraNaM paviTThassa anaMte anuttare kasiNe paDipunne nivvAghAe nirAvaraNe kevalavaranANadaMsaNe samuppanne tae NaM se bharahe kevalI sayamevAbharaNAlaMkAraM omuyai omuittA sayameva paMcamuTThachiyaM loyaM karei karettA AdaMsadhArao paDiNikkhamai paDiNikkhamittA aMteuraM majjhaMmajjheNaM niggacchai niggacchittA dasahiM rAyavarasahassehiM saddhiM saMparivur3e viNIyaM rAyahANiM majjhaMmajjheNaM niggacchada niggacchittA majjhadese suhaMsuheNaM viharai viharittA jeNeva aTThAvae pavvate teNeva uvAgacchar3a uvAgacchittA aTThAvayaM pavvayaM saNiyaM-saNiyaM duruhai dIparatnasAgara saMzodhitaH] [55] ___ [18-jaMbUddIvapannatti] Page #57 -------------------------------------------------------------------------- ________________ duruhittA meghaghaNasaNNimagasaM devasaNNivAyaM puDhavisilApaTTagaM paDileheiM paDilehettA saMlehaNA-jhUsaNA-jhUsie bhattapANapaDiyAikkhie pAyovagae vakkhAro-3 kAlaM aNavakaMkhamANe-aNavakaMkhamANe viharai tae NaM se bharahe kevalI sattattariM puvvasayasahassAiM kumAravAsamajjhAvasittA egaM vAsasahassaM maMDaliyarAyamajjhAvasittA cha puvvasayasahassAiM vAsasahassUNagAiM mahArayamajjhAvasittA tesIiM puvvasayasahassAiM agAravAsamajjhAvasittA egaM puvvasaya sahassaM desUNagaM kevalipariyAyaM pAuNittA tameva bahupaDipuNNaM sAmaNNapariyAyaM pAuNittA caurAsIiM puvvasayasahassAiM savvAuyaM pAlaittA mAsieNaM bhatteNaM apANaeNaM savaNeNaM nakkhatteNaM jogamuvAgaeNaM khINe veyaNijje Aue nAme goe kAlagae vIikkaMte samujjAe chiNaaNajAijarANabaMdhaNe siddha buddhe mutte pariNivvuDe aMtagaDe savvadukkhappahINe / 126] bharahe ya ettha deve mahiDaDhIe mahajjaIe mahAbale mahAyase mahAsokkhe| mahANabhAge paliovamaTTiIe parivasai se eeNadveNaM goyamA evaM vuccai-bharahe vAse bharahe vAse aduttaraM ca NaM goyamA bharahassa vAsassa sAsae nAmadhejje jaM na kayANa na Asi na kayAi natthi na kayAi na bhavissai bhuviM cabhavai ya bhavissai ya dhuve niyae sAsae akkhae avvae avaTThie nicce bharahe vAse | 0 taDao vakkhAro samatto 0 * muni dIparatnasAgareNa saMzodhitaH sampAdittazca taio vakkhAro samatto * // cauttho-vakkhAro [] [127] kahi NaM bhaMte jaMbuddIve dIve cullahimavaMte nAmaM vAsaharapavvae pannatte goyamA hemavayassa vAsassa dAhiNeNaM bharahassa vAsassa uttareNaM puratthimalavaNasamudassa paccatthimeNaM paccatthimalavaNasamuddassa puratthimeNaM ettha NaM jaMbuddIve dIve cullahimavaMte nAmaM vAsaharapavvae pannatte-pAINapaDINAyae udINadAhiNavicchiNNe duhA lavaNasamudaM puDhe-purathimillAe koDIe purathimillaM lavaNasamudaM puDhe paccatthimillAe koDIe paccatthimillaM lavaNasamudaM puDhe egaM joyaNasayaM uDDhaM uccatteNaM paNavIsaM joyaNAI uvveheNaM egaM joyaNasahassaM bAvaNNaM ca joyaNAI duvAlaya ya egUNavIsaibhAe joyaNassa vikkaMbheNaM tassa bAhA puratthimapaccatthimeNaM paMca joyaNasahassAiM tiNNi ya pannAse joyaNasae pannarasa ya egUNavIsaibhAe joyaNassa addhabhAgaM ca AyAmeNaM tassa jIvA uttareNaM pAINapaDINANayA duhA lavaNasamudaM puTThApuratthimillAe koDIe purathimillaM lavaNasamudaM puTThA paccatthimillAe koDIe paccatthimillaM lavaNasamudaM puTThA cauvvIsaM joyaNasahassAiM nava ya battIse joyaNasae addhabhAgaM ca kiMcivisesUNA AyAmeNaM pannattA tIse dhaNupaTTe dAhiNeNaM paNavIsaM joyaNasahassAI doNNi ya tIse joyaNasae cattAri ya egUNavIsaibhAe joyaNassa parikkheveNaM ruyagasaMThANasaMThie savvakaNagAme acche saNhe laNha jAva paDirUve ubhao pAsiM dohiM paumavaraveiyAhiM dohi ya vaNasaMDehiM saMparikkhitte duNha vi pamANaM vaNNago ya cullahimavaMtassa NaM vAsaharapavvayassa uvariM bahusamaramaNijje bhUmibhAge pannatte-se jahANAmae AliMgapukkharei vA jAva bahave vANamaMtarA devA ya devIo ya AsayaMti [sayaMti ciTuMti nisIyaMti tuyaTaeNti ramaMti lalaMti kIlaMti mohaMti dIparatnasAgara saMzodhitaH] [56] [18-jaMbUddIvapannatti] Page #58 -------------------------------------------------------------------------- ________________ purA porANANaM suciNNANaM suparakkaMtANaM subhANaM kaDANaM kammANaM kallANANaM kallANANaM kallANaM phalavittivisesaM paccaNubhavamANA] viharaMti / / ___[128] tassa NaM bahusamaramaNijjassa bhUmibhAgassa bahumajjhadesabhAe ettha NaM ekke mahaM paumaddahe nAmaM dahe pannatte-pAINapaDiNAyae udINadAhiNavicchiNNe ekkaM joyaNasahassaM AyAmeNaM paMca vakkhAro-4 joyaNasayAI vikkhaMbheNaM dasa joyaNAI uvveheNaM acche saNhe rayayAmayakale jAva pAsAIe jAva paDirUve se NaM egAe paumavaraveiyAe egeNaM ya vaNasaMDeNaM savvao samaMtA saMparikkhitte veiyA-vaNasaMDa-vaNNao bhANiyavvo tassa NaM paumaddahassa cauddisiM cattAri tisovANapaDirUvagA pannattA vaNNAvAso bhANiyavvo tesi NaM tisovANa-paDirUvagANaM purao patteyaM-patteyaM toraNe pannatte te NaM toraNA nAnAmaNimayA tassa NaM paumaddahassa bahumajjhadesabhAe ettha NaM mahaM ege paume pannatte-joyaNaM AyAma-vikkhaMbheNaM addhajoyaNaM bAhalleNaM dasa joyaNAiM uvveheNaM do kose Usie jalaMtAo sAiregAiM dasajoyaNAiM savvaggeNaM pannatte se NaM egAe jagaIe savvao samaMtA saMparikkhitte jaMbuddIvajagaippamANA gavakkhakaDaevi tae ceva pamANeNaM tassa NaM paumassa ayameyArUve vaNNAvAse pannatte taM jahA- vairAmayA mUlA riTThAmae kaMde veruliyAmae nAle veruliyamayA bAhirapattA jaMbaNayAmayA abhiMtarapatA tavaNijjamayA kesarA nAnAmaNimayA pokkharasthibhayA kaNagAmaI kaNNigA sA NaM addhajoyaNaM AyAma-vikkhaMbheNaM kosaM bAhalleNaM savvakaNagAmaI acchA tIse NaM kaNNiyAe uppiM bahusaramaNijje bhUmibhAge pannatte se jahANAmae AliMgapukkharei vA tassa NaM bahusamaramaNijjassa bhUmibhAgassa bahumajjhadesabhAe ettha NaM mahaM ege bhavaNe pannatte-kosaM AyAmeNaM addhakosaM vikkhaMbheNaM desUNagaM kosaM uDDhaM uccatteNaM anegakhaMbhasayasaNNiviDhe pAsAIe darisaNijje abhirUve paDirUve tassa NaM bhavaNassa tidisi tao dArA pannattA te NaM dArA paMcadhaNasayAiM uDDhaM uccatteNaM aDDhAijjAiM dhaNusayAiM vikkhaMbheNaM tAvatiyaM ceva paveseNaM seyA varakaNagathUbhiyAgA jAva vaNamAlAo neyavvAo tassa NaM bhavaNassa aMto bahusamaramaNijje bhUmibhAge pannatte se jahAnAmae AliMgapukkharei vA tassa NaM bahasamaraNijjassa bhUmibhAgassa bahumajjhadesabhAe pannatte ettha NaM mahaM egA maNipeDhiyA pannattA sA NaM maNipeDhiyA paMcadhaNusayAiM AyAma-vikkhaMbheNaM aDDhAijAiM dhaNusayAI bAhalleNaM savavanimaI acchA tIse NaM maNipeDhiyAe uppiM ettha NaM mahaM ege sayaNijje pannatte [taM jahA- nAnAmaNimayA paDipAdA sovaNNiyA pAdA nAnAmaNimayA pAyasIsA jaMbUNayamayAiM gattAiM vairAmayA saMdhI nANAmaNimae vecce raiyAmaI tUlI lohayakkhamayA bibboyaNA tavaNijjamaI gaMDovahANiyA se NaM devasayaNijje sAliMgaNavaTTIe ubhao bibboyaNe duhao uNNae majjhe naya-gaMbhIre gaMgA-puliNavAluyAuddAlasAlisae oyaviyakhomaduggulapaTTa-paDicchayaNe AiNaga-ruta-bUra-navaNIya-tUlaphAse suviraiyarayattANe rattaMsuya-saMvute suramme pAsAIe darisaNijje abhirUve paDirUve] se NaM paume annemaM aTaThAsaeNaM pumANaM tadachuccattappamANamattANaM savvao samaMtA saMparikkhitte te NaM paumA addhajoyaNaM AyAma-vikkhaMbheNaM kosaM bAhalleNaM dasa joyaNAI uvvehemaM kosaM UsiyA jalaMtAo sAiregAiM dasajoyaNAI savvaggeNaM pannatte tesi NaM paumANaM ayameyArUve vaNNAvAse pannatte taM jahA- vairAmayA malA jAva kaNagAmaI kaNiyA sA NaM kaNNiyA kosaM AyAmeNaM addhakosaM bAhalleNaM savvakaNagAmaI acchA tIse kaNNiyAe uppiM bahusamaramaNijje bhUmibhAge pannatte jAva maNIhiM uvasobhie tassa NaM paumassa avaruttareNaM uttareNaM uttarapuratthimeNaM ettha NaM sirIe devIe cauNhaM dIparatnasAgara saMzodhitaH] [57] [18-jaMbUddIvapannatti] Page #59 -------------------------------------------------------------------------- ________________ sAmANiyasAhassINaM cattAri paumasAhassIo pannattAo tassa NaM paumassa puratthimeNaM ettha NaM sirIe devIe cauNhaM mahattariyANaM cattAri paumA pannattA tassa NaM paumassa dAhiNapuratthimeNaM ettha NaM sirIe devIe abhiMtariyAe parisAe aTThaNhaM devasAhassINaM aTTha paumasAhassIo pannattAo dAhiNeNaM majjhimaparisAe dasaNhaM devasAhassINaM dasa paumasAhassIo pannattAo dAhiNapaccatthimema bAhiriyAe parisAe bArahasaNhaM devasAhassINaM bArasa paumasAhassIo pannattAo paccatthimeNaM sattaNhaM aNiyAhivaINaM vakkhAro-4 satta paumA pannattA tassa NaM paumassa cauddisiM savvao samaMtA ettha NaM sirIe devIe solasaNhaM AyarakkhadevasAhassINaM solasa paumasAhassIo pannattAo se NaM paume tihiM paumaparikkhevehiM savvao samaMtA saMparikkhitte taM jahA- abhiMtaraeNaM majjhimaeNaM bAhiraeNaM abhiMtarae paumaparikkheve battIsaM paumasayasAhassIo pannattAo majjhimae paumaparikkheve cattAlIsaM paumasayasAhassIo pannattAo bAhirae paumaparikkheve aDayAlIsaM paumasayasAhassIo pannattAo evAmeva sapavvAvareNaM tihiM paumaparikkhevehiM egA puNakoDI vIsaM ca paumasayasAhassIo bhavaMtIti akkhAyaM se keNatuNaM bhaMte evaM vuccai-paumaddahe-paumaddahe goyamA paumaddahe NaM tattha-tattha dese tahiM-tahiM bahave uppalAiM jAva sahassapattAI paumaddahappabhAI paumaddahAgArAiM paumaddahavaNNAiM pumaddahavaNNAbhAI sirI yattha devI mahiDDhIyA jAva paliovamaTThiIyA parivasai se eeNaTeNaM aduttaraM ca NaM goyamA paumaddahassa sAsae nAmadhejje pannatte-jaM na kayAi nAsi na kayAi natthi na kayAi na bhavissai bhaviM ca bhavai ya bhavissai ya dhuve niyae jAva avaTThie nicce | ___ [129] tassa NaM paumaddahassa purathimillemaM toraNeNaM gaMgA mahAnaI pavUDhA samANI puratthAbhimuhI paMca joyaNasayAiM pavvaeNaM haMtA gaMgAvattaNakUDe AvattA samANI paMca tevIse joyaNasae tiNNi ya egUNavIsaibhAe joyaNassa dAhiNAbhimuhI pavvaeNaM gaMtA mahayA ghaDamuhapavattieNaM mattAvalihArasaMThieNaM sAiregajoyaNasaieNaM pavAeNaM pavaDai gaMgA mahAnaI jao pavaDai ettha NaM mahaM egA jibbhiyA pannattA sA NaM jibbhiyA addhajoyaNaM AyAmeNaM chassa kosAiM joyaNAI vikkhaMbheNaM addhakosaM bAhalleNaM magaramhaviudRsaMThANasaMThiyA savvavairAmaI acchA saNhA gaMgA mahAnaI jattha pavaDai ettha NaM mahaM ege gaMgappavAyakuMDe nAma kuMDe pannatte-saTuiM joyaNAI AyAma-vikkhaMbheNaM nauyaM joyaNasayaM kiMcivisesAhiyaM parikkheveNaM dasa joyaNAI uvveheNaM acche saNhe rayayAmayakUle vairAmayapAsANe suhotAre suuttAre nAnAmaNitittha-baddhe vairatale suvaNNa-sujjha-rayayamaNivAluyAe veruliyaramaNiphAliyapaDala-paccoyaDe vaTTe samatIre anupuvvasujAyavappa-gaMbhIrasIyalajale saMchaNNapattabhisamuNAle bahuuppala-kumaya-naliNa-subhagasogaMdhiya-poMDarIya-mahApoMDarIya-sayapatta-sahassa-patta-papphulla-kesarovacie acchavimalapatthasalilapune paDihatthabhamaMtamacchakacchabhaaNegasaThaNagaNa-mihaNapaviyariya-sadunnaiyamaharasaraNAie pAsAIe darisaNijje abhIrUve paDirUve se NaM egAe paumavaraveiyAe egeNa ya vanasaMDeNaM savvao samaMtA saMparikkhitte veiyAvaNasaMDapamANa vaNNao bhANiyavvo tassa NaM gaMgappavAyakuMDassa tidisi tao tisovANapaDirUvagA pannattA taM jahA- puratthimeNaM dAhiNeNaM paccatthimeNaM tesiM NaM tisovANapaDirUvagANaM ayameyArUve vaNNAvAse pannatte taM jahA- vairAmayA nemmA riTThAmayA paiTThANA veruliyAmayA khaMbhA suvaNmaruppamayA phalayA lohiyakkhamaIo sUIo vairAmayA saMdhI nAnImaNimayA AlaMbaNA AlaMbaNabAhAo tesi NaM tisovANapaDirUvagANaM purao patteyaM-patteyaM toraNe pannatte te NaM toraNo nAnAmaNimayA nAnAmaNi NiviTThasaMniviTThA [dIparatnasAgara saMzodhitaH] [58] [18-jaMbUddIvapannatti] Page #60 -------------------------------------------------------------------------- ________________ vivihatArArUvovaciyA vivihamuttaMtarovaiyA IhA-miya-usahaturaga-nara-magara-vihaga-vAlaga-kiNNara-ruru-sarabha camara-kuMjara-vaNalaya-paumalayabhatticittA khaMbhuggayavairaveiyA-parigayA-bhirAmA vijjAharajamalajuyalajaMtajuttAviva accIsahassamAlaNIyA ruvagasahassakaliyA bhisamANA bhibbhisamANA cakkhulloyaNalesA suhaphAsA sassirIyarUvA pAsAdIyA darisaNijjA abhirUvA paDirUvA tesi NaM toraNANaM uvariM bahave aTThamaMgalagA pannattA taM jahA- sotthiya-sirivaccha-naMdiyAvatta-vaddhamANaga-bhaddAsaNa-kalasa-macca-dappaNA savvarayaNAmayA acchA] jAva paDirUvA tesiNaM toraNANaM uvariM bahave kiNhacAmarajjhayA nIlacAmarajjhayA lohiyacAmarajjhayA vakkhAro-4 hAliddacAmarajjhayA] sukkilacAmarajjhayA accha saNhA ruppapaTThA vairAmayadaMDA jalayAmalagaMdhiyA surUvA pAsAIyA darisaNijjA abhirUvA paDirUvA tesi NaM toraNANaM uppiM bahave chattAicchattA paDAgAipaDAgA ghaMTAjuyalA cAmarajuyalA uppalahatthagA pumahatthagA jAva sahassapatta-hatthagA savvarayaNAmayA acchA jAva paDirUvA tassa NaM gaMgappavAyakuMDassa bahumajjhadesabhAe ettha NaM mahaM ege gaMgAdIve nAma dIve pannatte-aTTha joyaNAI AyAma-vikkhaMbheNaM sAiregAiM paNavIsaM joyaNAiM parikkheveNaM do kose Usie jalaMtAo savvavairAmae acche se NaM egAe paumavaraveiyAe egeNaM ya vaNasaMDeNaM savvao samaMtA saMparikkhitte vaNNao bhANiyavvo gaMgAdIvassa NaM dIvassa uppiM bahasamaramaNijje bhUmibhAge pannatte tassa NaM bamajjhadesabhAe ettha NaM mahaM gaMgAe devIe ege bhavaNe pannatte-kosaM AyAmeNaM addhakosaM vikkhaMbheNaM desUNagaM ca kosaM uDDhe uccatteNaM aNegakhaMbhasayasaNNiviDhe pAsAIe darisaNijje abhirUve paDirUve jAva bahamajjhadesabhAe maNipeDhiyA sayaNijje se keNaTeNaM jAva sAsae nAmadhejje pannatte tassa NaM gaMgappavAyakuMDassasa dakkhiNilleNaM toraNeNaM gaMgA mahAnaI pavUDhA samANI uttaraDDhabharahavAsaM ejjemANI-ejjemANI sattahiM salilAsahassehiM ApUremANI-ApUremANI ahe khaMDappavAyaguhAe veyaDDhapavvayaM dAlaittA dAhiNaDDhabharahavAsaM -ejjemANI dAhiNaDaDhabharavAsassa bahamajjhadesabhAgaM gaMtA paratthAbhimahI AvattA samANI coisahiM salilAsa-hassehiM samagga ahe jagaI dAlaittA patthimeNaM lavaNasamadaM samappei gaMgA NaM mahAnaI pavahe cha ssakosAiM joyaNAiM vikkhaMbheNaM addhakosaM uvveheNaM tayaNaMtaraM ca NaM mAyAe-mAyAe parivaDDhamANIparivaDaDhamANI mahe bAvaTuiM joyaNAI addhajoyaNaM ca vikkhaMbheNaM sakosaM joyaNaM uvveheNaM ubhao pAsiM dohi ya paumavaraveiyAhiM dohi ya vaNasaMDehiM saMparikkhittA veDyAvaNasaMDavaNNao bhANiyavvo evaM siMdhUehiM neyavvaM jAva tassa NaM paumaddahassa paccatthimilleNaM toraNeNaM siMdhuAvattaNakUDe dAhiNabhimuhI siMdhuppavAyakuMDa siMdhuddIvo aTTho so ceva jAva ahe timisaguhAe veyaDDhapavvayaM dAlaittA paccatthimAbhimuhI AvattA samANI cobasehiM salilAsahassehiM samaggA ahe jagaI dAlaittA paccatthimeNaM lavaNa samudaM samapper3a sesaM taM ceva tassa NaM paumaddahassa uttarilleNaM toraNeNaM rohiyaMsA mahAnaI pavUDhA samANI doNNi chAvattare joyaNasae chacca egUNavIsaibhAe joyaNassa uttarAbhimuha pavvaeNaM gaMtA ahayA ghaDamuhapavattieNaM muttAvalihArasaMThieNaM sAiregajoyaNasaieNaM pavAeNaM pavaDai rohiyaMsA mahAnaI jao pavaDai ettha NaM mahaM egA jibbhiyA pannattA sA NaM jibbhiyA joyaNaM AyAmeNaM addhaterasajoyaNAiM vikkaMbheNaM kosaM bAhalleNaM magaramuhaviuTTasaMThANasaThiyA savvavairAmaI acchA rohiyaMsA mahAnaI jahiM pavaDai ettha NaM mahaM ege rohiyaMsappavAyakuMDe nAma kuMDe pannatte-savIsaM joyaNasayaM AyAma-vikkhaMbheNaM tiNNi asIe joyaNasae kiMcivisesUNe parikkheveNaM dasajoyaNAI uvveheNaM acche kuMDavaNNao jAva toraNA tassa NaM rohiyaMsappavAyakuMDassa bahamajjhadesabhAe ettha NaM mahaM ege rohiyaMsadIve nAmaM dIve pannatte-solasa joyaNAI AyAma-vikkhaMbheNaM sAiregAiM pannAsaM [dIparatnasAgara saMzodhitaH] [59] [18-jaMbUddIvapannatti] Page #61 -------------------------------------------------------------------------- ________________ joyaNAI parikkheveNaM do kose Usie jalaMtAo savvarayaNAmae acche sesaM taM ceva jAva bhavaNaM aTTho ya bhANiyavvo tassa NaM rohiyaMsappavAyakuMDassa uttarilleNaM toraNeNaM rohiyaMsA mahAnaI pavUDhA samANI hemavayaM vAsaM ejjemANI-aejjemANI cauddasahiM salilAsahassehiM ApUremANI-ApUremANI saddAvai vaTTaveyaDDhapavvayaM addhajoyaNeNaM asaMpattA samANI paccatthAbhimuhI AvattA samANI hemavayaM vAsaM duhA vibhayamANI-vibhayamANI aTThAvIsAe salilAsahassehiM samaggA ahe jagaI dAlaittA paccatthimeNaM lavaNasamudaM samappei rohiyaMsA NaM pavahe addhaterasajoyaNAI vikkhaMbheNaM kosaM uvveheNaM tayaNaMtaraM ca NaM mAyAe-mAyAe parivaDaDhamANI-parivar3aDhavakkhAro-4 mANI muhamUle paNavIsaM joyaNasayaM vikkhaMbheNaM bhaDDhA-ijjAiM joyaNAI uvveheNaM ubhao pAsiM dohiM paumavaraveiyAhiM dohi ya vaNasaMDehiM saMparikkhittA / [130] cullahimavaMte NaM bhaMte vAsaharapavvae kai kUDA pannattA goyamA ekkArasa kUDA pannattA taM jahA- siddhayataNakUDe cullahimavaMtakUDe bharahakUDe ilAdevIkUDe gaMgAkUDe sirikUDe rohiyaMsakUDe siMdhukUDe sUrAdevIkUDe hemavayakUDe vesamaNakUDe kahi NaM bhaMte cullahimavaMta vAsaharapavvae siddhAya-taNakUDe nAma kUDe pannatte goyamA puratthimalavaNasamudassa paccatthimeNaM cullahimavaMtakUDassa puratthimeNaM ettha NaM siddhAyataNakUr3e meM kUr3e pannatte-paMca joyaNasayAiM uDDhaM uccatteNaM mUle paMcajoyaNasayAiM vikkhaMbheNaM majjhe tiNNi ya pannattare joyaNasae vikkhaMbheNaM uppiM aDDhAijje joyaNasae vikkhaMbheNaM mUle egaM joyaNasahassaM paMca ya egAsIe joyaNasae kiMcivisesAhie parikkheveNaM majjhe egaM joyaNasahassaM egaM ca chalasIyaM joyaNasayaM kiMcivisesUNe parikkhaveNaM uppiM sattekkANaue joyaNasae kiMcivisesUNe parikkheveNaM mUle vicciNNe majjhe saMkhitte uppiM taNae gopacchasaMThANasaMThie savvarayaNAmae acche se NaM egAe paumavaraveiyAe egeNa ya vaNasaMDeNaM savvao samaMtA saMparikkhitte siddhAyataNassa kUDassa NaM uppiM bahasamaramaNijje bhUmibhAge jAva-tassa NaM bahusamara-maNijjassa bhUmibhAgassa bamajjhadesabhAe ettha NaM mahaM ege siddhAyataNe-pannAsaM joyaNAiM AyAmeNaM paNavIsaM joyaNAI vikkhaMbheNaM chattIsaM joyaNAI uDDhaM uccatteNaM jAva jiNapaDimAvaNNao neyavvo kahi NaM bhaMte cullahimavaMte vAsaharapavvae cullahimavaMtakUDe nAmaM kUDe pannatte goyamA bharahassa kUDassa puratthimeNaM siddhAyataNakUDassa paccatthimeNaM ettha NaM cullahimavaMte vAsaharapavvae cullahimavaMtakUDe nAmaM kUDe pannatte evaM jo ceva siddhAyataNakUDassa uccatta-vikkhaMbhaparikkhevo jAva-bahasamaramaNijjassa bhUmibhAgassa bahumajjhadesabhAe ettha NaM mahaM ege pAsAyavaDeMsae pannatte-bAvadvi-joyaNAiM addhajoyaNaM ca uccatteNaM ekkatIsaM joyaNAiM kosaM ca vikkhaMbheNaM abbhuggayamUsiya-pahasie viva vivihamaNirayaNabhatticitte vAuchuyavijaya-vejayaMtIpaDAgacchattAicchattakalie tuMge gagaNatalamabhilaMghamANasihare jAlaMtararayaNa paMcarummilievva maNirayaNathUbhiyAe viyasiyasayavattapuMDarIyatilayarayamaddhacaMdacitte nAnAmaNi-mayadAmAlaMkie aMto bAhiM ca saNhe vairatavaNijjaruilavAlugApatthaDe suhaphAse sassirIyarUve pAsAIe darisaNijje abhirUve paDirUve tassa NaM pAsAyavaDeMsagassa aMto bahasamaramaNijje bhUmibhAge jAva sIhAsaNaM saparivAra se keNaTeNaM bhaMte evaM vuccaicullahimavaMtakUDe cullahimavaMtakUDe goyamA cullahimavate nAmaM deve mahiDDhIe jAva parivasai kahiM NaM bhaMte cullahimavaMtagirikumArassa devassa cullahimavaMtA nAmaM rAyahANI pannattA goyamA cullahimavaMtakUDsa dakkhiNeNaM tiriyamasaMkhejje dIvasamudde vIIvaittA aNNaM jaMbuddIve dIvaM dakkhiNeNaM bArasa joyaNasahassAiM ogAhittA ettha NaM cullahivaMtagirikumArassa devassa cullahimavaMtA nAma rAyahANI pannattA-bArasa [dIparatnasAgara saMzodhitaH] [60] [18-jaMbUddIvapannatti] Page #62 -------------------------------------------------------------------------- ________________ joyaNasahassAiM AyAma-vikkhaMbheNaM evaM vijayarAyahaNIsarisA bhANiyavvA evaM avasesANavi kUDANaM vattavvayA neyavvA AyAma-vikkhaMbha-parikkheva-pAsAyadevayAo sIhAsaNa-parivAro aTTho ya devANa ya devINa ya rAyahANIo neyavvAo causu devA-cullahimavaMta-bharaha-hemavaya-vesamaNakUDasu seses devayAo se keNaTeNaM bhaMte evaM vuccai-cullahimavaMte vAsaharapavvae cullahimavaMte vAsaharapavvae goyamA mahAhimavaMtavAsaharapavvayaM paNihAya AyAmuccatta-uvveha-vikkhaMbha-parikkhevaM paDucca IMsi khuDDutarAe ceva hassatarA ceva nIyatarAe ceva cullahimavaMte yattha deve mahiDDhIe jAva paliovamaTTiIe parivasai se eNadveNaM goyamA evaM vuccaicullahimavaMte vAsaharapavvae-cullahimavaMte vAsaharapavvae aduttaraM ca NaM goyamA vakkhAro-4 cullahimavaMtassa sAsae nAmadhejje pannatte-jaM na kayAiM nAsi na kayAi natthi na kayAi na bhavissai bhuviM ca bhavai ya bhavissai ya dhuve niyae sAsae akkhae avvae avaDhie nicce | [131] kahi NaM bhaMte jaMbuddIve dIve hemavae nAmaM vAse pannatte goyamA mahAhimavaMtassa vAsaharapavvayassa dakkhiNeNaM cullahimavaMtassa vAsaharapavvayassa uttareNaM puratthimalavaNasamudassa paccatthimeNaM paccatthimalavaNasamudassa puratthimeNaM ettha NaM jaMbuddIve dIve hemavae nAmaM vAse pannattepAINapaDINAyae-udImadAhiNavicchiNNe paliyaMkasaMThANa-saMThie duhA lavaNasamudaM puDhe-purathimillae koDIe purathimillaM lavaNasamudaM puDhe paccatthimillAe koDIe paccatthimillaM lavaNasamudaM puDhe doNNi ya joyaNasahassAI egaM ca paMcuttaraM joyaNasayaM paMca ya egUNavIsaibhAe joyaNassa vikkhaMbheNaM tassa bAhA puratthimapcacatthimeNaM chajjoyaNasahassAiM satta ya paNavaNNe joyaNasae tiNNi ya egUNavIsaibhAe joyaNassa AyAmeNaM tassa jIvA uttareNaM pAINapaDINAyayA duhao lavaNasamudaM puTThA-puratthimillAe koDIe purathimillaM lavaNasamudaM puTThA paccatthimillAe koDIe paccatthimillaM lavaNasamudaM puTThA sattatIsaM joyaNasahassAiM chacca cauvattare joyaNasae solasa ya egUNavIsaibhAe joyaNassa kiMcivisesUNe AyAmeNaM tassa dhaNuM dhaNupaTuM dAhiNeNaM advatIsaM joyaNasahassAiM satta ya cattAle joyaNasae dasa ya egUNavIsaibhAe joyaNassa parikkheveNaM hemavayassa NaM bhaMte vAsassa kerisae AgArabhAvapaDoyAre pannatte goyamA bahusamaramaNijje bhUmibhAge pannatte evaM taisamANubhAvo neyavvo / / [132] kahi NaM bhaMte hemavae vAse saddAvaI nAmaM vaTTaveyaDDhapavvae pannatte goyamA rohiyAe mahAnaIe paccatthimeNaM rohiyasAe mahAnaIe puratthimeNaM hemavayavAsassa bahumajjhadesabhAe ettha NaM saddAvaI nAmaM vaTTaveyaDDhapavvae pannatte-egaM joyaNasahassaM uDDhaM uccatteNaM aDDhAijjAiM joyaNasayAiM uvveheNaM savvatthasame pallagasaMThANasaMThie ega joyaNa-sahassaM AyAma-vikkaMbheNaM tiNNi joyaNasahassAiM egaM ca bAvaTuM joyaNasayaM kiMcivisesAhiyaM parikkheveNaM savvarayaNAmae acche se NaM egAe paumavaraveDyAe egeNa ya vaNasaMDeNaM savvao samaMtA saMparikkhitte veiyAvaNasaMDavaNNao bhANiyavvo saddAvaissa NaM vaTTaveyaDDha-pavvayassa uvariM bahusamaramaNijje bhUmibhAge pannatte tassa NaM bahusamaramaNijjassa bhUmibhAgassa bahumajjha-desabhAe ettha NaM mahaM ege pAsAyavaDeMsae pannatte-bAvaDiM joyaNAiM addhajoyaNaM ca uDDhe uccatteNaM ekkatIsaM joyaNAI kosaM ca AyAma-vikkhaMbheNaM jAva sIhAsaNaM saparivAra ke keNaDhaNaM bhaMte evaM vuccai-saddAvaI vaTTaveyaDaDhapavvae saddAvaI vaTTaveyaDaDhapavvae goyamA saddAvaivaTTaveyaDaDhapavvae NaM khaDaDA khaDaDiyAsa vAvIsa jAva bilapaMtiyAsu bahave uppalAiM paumAI saddAvaippabhAI saddAvaiAgArAiM saddAvaivaNNAiM saddAvaiNNAbhAI saddAvaI dIparatnasAgara saMzodhitaH] [61] [18-jaMbUddIvapannatti] Page #63 -------------------------------------------------------------------------- ________________ yattha deve mahiDDhIe jAva mahANubhAge paliovamaTThiIe parivasai se teNaTeNaM jAva saddAvaI vaTTaveyaDDhapavvaesaddAvaI vaTTaveyaDDhapavvae rAyahANIvi neyavvA maMdarassa pavvayassa dAhiNeNaM aNNaMmi jaMbuddIve dIve / [133] se keNaTeNaM bhaMte evaM vuccai-hemavae vAse hemavae vAse goyamA cullahimavaMtamahAhimavaMtehiM vAsaharapavvaehiM duhao samuvagUDhe niccaM hemaM dalayai niccaM hemaM pagAsai hemavae ya ettha deve mahiDDhIe jAva paliovamaTTiIe parivasai se teNeDheNaM goyamA evaM vuccai0 | [134] kahi NaM bhaMte jaMbuddIve dIve mahAhimavaMte nAmaM vAsaharapavvae pannatte goyamA harivAsassa dAhiNeNaM hemavayassa vAsassa uttareNaM puratthimalavaNasamudassa paccatthimeNaM paccatthimalavaNasamudassa puravakkhAro-4 tthimeNaM ettha NaM jaMbuddIve dIve mahAhimavaMte nAmaM vAsaharapavvae pannatte-pAINapaDINAyae udINadAhiNavicchiNNe paliyaMkasaMThANasaMThie duhA lavaNasamudaM puDhe-purathimillAe koDIe purathimillaM lavaNasamudaM puDhe paccatthimillAe koDIe paccatthimillaM lavaNasamudaM puDhe do joyaNasayAiM uccatteNaM pannAsaM joyaNAI uvveheNaM cattAri joyaNasahassAiM doNNi ya dasuttare joyaNasae dasa ya egUNavIsaibhAe joyaNassa vikkhaMbheNaM tassa bAhA puratthimapaccatthimeNaM nava joyaNasahassAiM doNNi ya chAvattare joyaNasae nava ya egUNavIsaibhAe joyaNassa addhabhAgaM ca AyAmeNaM tassa jIvA uttareNaM pAINapaDINAyayA dahA lavaNasamudaM puTThA-purathimillAe koDIe purathimillaM lavaNasamudaM puTThA paccatthimillAe koDIe paccatthimillaM lavaNasamudaM puTThA tevaNNaM joyaNasahassAiM nava ya egatIse joyaNasae chacca egUNa-vIsaibhAe joyaNassa kiMcivisehAe AyAmeNaM tassa dhaNu dhaNupaTuM dAhiNeNaM sattAvaNNaM joyaNasahassAiM doNNi ya teNauya joyaNasae dasa ya egUNavIsaibhAe joyaNassa parikkhaveveNaM ruyagasaMThANasaMThie savva-rayaNAmae acche ubhao pAsiM dohiM paThamavaraveiyAhiM dohi ya vaNasaMDehiM saMparikkhitte mahAhimavaMtassa NaM vAsaharapavvayassa uppiM bahasamaramaNijje bhUmibhAge pannatte-nANAvihapaMcavaNNehiM maNIhi ya taNehi ya uvasobhie jAva AsayaMti sayaMti0 / _ [135] mahAhimavaMtassa NaM bahumajjhadesabhAe ettha NaM ege mahApaumaddahe nAmaM dahe pannatte-do joyaNasahassAI AyAmeNaM ega joyaNasahassaM vikkhaMbheNaM dasa joyaNAI uvveheNaM acche rayayAmayakale evaM AyAma-vikkhaMbhavihUNA jA ceva paumaddahassa vattavvayA sA ceva neyavvA paumappamANaM do joyaNAiM aTTho jAva mahApaumaddahavaNNAbhAI hirI ya ettha devI mahiDDhIyA jAva paliovamaTTiIyA parivasai se eeNatuNaM goyamA evaM vuccai-mahApaumaddahe-mahApaumaddahe aduttaraM ca NaM goyamA mahApaumaddahassa sAsae nAmadhejje pannatte-jaM na kayAi nAsI na kayAi natthi na kayAi na bhavissai bhuviM ca bhavai ya bhavissai ya dhuve niyae sAsae akkhae avvae avaDhienicce tassa NaM mahApaumaddahassa dakkhiNilleNaM toraNNaM rohiyA mahAnaI pavUDhA samANI solasaM paMcuttare joyaNasae paMca ya egUNavIsaibhAe joyaNassa dAhiNAbhimuhI pavvaeNaM gaMtA mahayA dhaDamuhavattieNaM muttAvalihArasaMThieNaM sAiregadojayaNasaieNaM pavAeNaM pavaDai rohiyA NaM mahAnaI jao pavaDai ettha NaM mahaM egA jibbhiyA pannattA sA NaM jibbhiyA joyaNaM AyAmeNa addhaterasajoyaNAiM vikkhaMbheNaM kosaM bAhalleNaM magaramahaviudRsaMThANasaMThiyA savvavairAmaI acchA rohiyA NaM mahAnaI jahiM pavaDai ettha NaM mahaM ege rohiyappavAyakuMDe nAmaM kuMDe pannatte-savIsaM joyaNasayaM AyAvikkhaMbheNaM tiNNi isIe joyaNasae kiMcivisesUNe parikkhaveNaM dasa joyaNAI uvveheNaM acche saNhe so ceva [dIparatnasAgara saMzodhitaH] [62] [18-jaMbUddIvapannatti] Page #64 -------------------------------------------------------------------------- ________________ vaNNao vairatale vaTTe samatIre jAva toraNA tassa NaM rohiyappavayakuMDassa bahumajjhadesabhAe ettha NaM mahaMge rohiyadIve nAmaM dIve pannatte- solasa joyaNAI AyAma - vikkhaMbheNaM sAiregAI pannAsa joyaNAiM parikkheveNaM do kose Usa jalaMtAo savvavairAmae acche se NaM egAe paumaraveiyAe egeNaM ya vaNasaMDeNaM savvao samaMtA saMparikkhitte rohiyadIvassa NaM dIvassa uppiM bahusamaramaNijje bhUmIbhAge pannatte tassa bahumasamaramaNijjassa bhUmibhAgassa bahumajjhadesabhAe ettha NaM mahaM ege bhavaNe pannatte-kosaM AyAmeNaM sesaM taM ceva pamANaM ca aTTho ya bhANiyavvo tassa NaM rohiyappavAyakuMDassa dakkhiNilleNaM toraNeNaM rohiyA mahAnaI pavUDhA samANI hemavayaM vAsaM ejjemANI - ejjemANI saddAvai vaTTaveyaDDhapavvayaM addhajoyaNeNaM asaMpattA puratthAbhimuhI AvattA samANI hemavayaM vAsaM duhA vibhayamANI - vibhayamANI aTThAvIsAe salilAsahassehiM ahe jagaI dAla samaggA vakkhAro-4 ittA puratthimeNaM lavaNasamuddaM samappei rohiyA NaM pavahe addhaterasajoyaNAI [ vakkhaMbheNaM kosaM uvveheNaM tayaNaM taraM ca NaM mAyAe-mAyAe parivaDDhamANI - parivaDDhamANI muhamUle paNavIsaM joyaNasayaM vikkaMbheNaM aDDhAijjAiM joyaNAiM uvveheNaM ubhao pAsiM dohiM paumavaraveiyAhiM dohi ya vaNasaMDehiM saMparikkhittA tassa NaM mahApaumaddahassa uttarilaleNaM toraNeNaM harikaMtA mahAnaI pavUDhA samANI solasa paMcuttapare joyaNasae paMca ya egUNavIsaibhAe joyaNassa uttarAbhimuhI pavvaeNaM gaMtA mahayA dhaDamuhapavittaeNaM muttAvalihArasaMThieNaM sAiregadujoyaNasaieNaM pavAeNaM pavaDai harikaMtA mahAnaI jao pavaDai ettha NaM mahaM egA jibbhiyA pannattAdo joyaNAiM AyAmeNaM paNavIsaM joyaNAiM vikkhaMbheNaM addhajoyaNaM bAhalleNaM magaramuhaviuTTasaMThANaMsaMThiyA savvarayaNAmaI accA harikaMtA NaM mahAnaI jahiM pavaDai ettha NaM mahaM ege harikaMtappavAyakuMDe joyasa parikkheveNaM acche evaM kuMDavattavvayA savvA neyavvA jAva toraNA tassa NaM harikaMtappavAyakuMDassa bahumajjhadesabhAe ettha NaM mahaM ege harikaMtadIve nAmaM dIve pannatte - battIsaM joyaNAI AyAma-vikkhaMbheNaM eguttaraM joyaNasayaM parikkheveNaM do kose Usie jalaMtAo savvarayaNAme acche se NaM egAe pamavaraveiyA egeNa ya vaNasaMDeNaM savvao samaMtA saMparikkhitte vaNNao bhANiyavvo pamANaM ca sayaNijjaM ca aTTho ya bhANiyavvo tassa NaM hari-kaMtappavAyakuDaMssa uttarilleNaM toraNeNaM harikaMtAta mahAnaI pavUDhA samANI harivAsa vAsaM ejjemANI-ejjemANI viyaDAvaI vaTTaveyaDDhaM joyaNeNaM asaMpatti paccatthAbhimuhI AvattA samA harivAsaM duhA vibhayamANI - vibhamayamANI chappaNNAe salilAsahassehiM samaggA ahe jagai dAlaittapaccatthimeNaM lavaNasamuddaM samappei harikaMtA NaM mahAnaI pavahe paNavIsaM joyaNAiM vikkhaMbheNaM addhajoyaNaM uvveheNaM tayaNaMtaraM ca NaM mAyAe - mAyAe parivaDDhamANI- parivaDDhamANA muhamUle aDDhAijjAI joyaNasayAI vikkhaMbheNaM paMca joyaNAiM uvveheNaM ubhao pAsiM dohiM paumavaraveiyAhiM dohi ya vaNasaMDehiM saMparikkhittA / [136] mahAhimavaMte NaM bhaMte vAsaharapavvae kai kUDA pannattA goyamA aTTha kUDA pannattA taM jahA- siddhAyataNakUDe mahAhimavaMtakUDe hevamayakUDe rohiyakUDe harikUDe hirakaMtAkUDe harivAsakUDe veruliyakUDe evaM cullahimavaMtakUDANaM jA vattavvayA sacceva neyavvA se keNaNaM bhaMte evaM vuccaimahAhimavaMte vAsaharapavva mahAhimavaMte vAsaharapavvae goyamA mahAhimavaMte NaM vAsaharapavvae cullahimavaMte vAsaharapavvayaM paNihAya AyAmuccattuvvehaM-vikkhaMbha - pirakkheveNaM mahaMtatarAe ceva dIhatarAe ceva mahAhimavaMte yattha deve mahiDDhI paliovamaTThiIe parivasai / [dIparatnasAgara saMzodhitaH ] [63] [18-jaMbUddIvapannatti] Page #65 -------------------------------------------------------------------------- ________________ [137] kahi NaM bhaMte jaMbuddIve dIve harivAse nAmaM vAse pannatte goyamA nisahassa vAsaharapavvayassa dakkhiNeNaM mahAhimavaMtassa vAsaharapavvayassa uttareNaM puratthimalavaNasamuddassa paccatthimeNaM paccatthimalavaNasamuddassa puratthimeNaM ettha NaM jaMbuddIve dIve harivAse nAmaM vAse pannatte evaM jAva paccatthimillAe koDIe paccatthimillaM lavaNasamudaM puDhe aTTha joyaNasahassAiM cattAri ya egavIse joyaNasae egaM ca egUNavIsaibhAgaM joyaNassa vikkhaMbheNaM tassa bAhA puratthimapaccatthimeNaM terasa joyaNasahassAiM tiNNi ya egasaDhe joyaNasae chacca egUNavIsaibhAe joyaNassa addhabhAgaM ca AyAmeNaM tassa jIvA uttareNaM pAINapaDINAyayA duhA lavaNasudaM puTThA-purathimillAe koDIe purathimillaM jAva lavaNasamudaM puTThA tevattariM joyaNasahassAiM nava ya eguttare joyaNasae sattarasa ya egUNavasaibhAe joyaNasassa addhabhAgaM ca AyAmeNaM tassa dhaNuM dAhiNeNaM caurAsIiM joyaNasahassAiM solasajoyaNAiM cattAri egUNavIsaibhAe joyaNassa parikkheveNaM harivAsassa NaM bhaMte vAsassa kerisae AgArabhAvapaDoAre pannatte goyamA bahasamaramaNijje vakkhAro-4 bhUmibhAge pannatte jAva maNIhiM taNehiM ya uvasobhie evaM maNINaM taNANaM ya vaNNo gaMdho phAso saddo ya bhANiyavvo harivAse NaM vAse tattha-tattha dese tahiM-tahiM bahave khuDDA khuDiyAo evaM jo susamAe anubhAvo so ceva apariseso vattavvo kahi NaM bhaMte harivAse vAse viyaDAvaI nAmaM vaTTaveyaDDhapavvae pannatte goyamA harIe mahAnaIe paccatthimeNaM harikaMtAe mahAnaIe puratthimeNaM harivAsassa vAsassa bahumajjhadesabhAe ettha NaM viyaDAvAI nAmaM vaTTaveyaDDhapavvae pannatte evaM jo ceva saddAvaissa vikkhaMbhuccattuvveha-parikkheva-saMThANavaNNAvAso ya so ceva viyaDAvaissavi bhANiyavvo navaraM-aruNo devo paumAiM jAva viyaDAvaivaNNAbhAI aruNe yattha deve mahiDDhIe evaM jAva dAhiNeNaM rAyahANI neyavvA se keNaTeNaM bhaMte evaM vaccai-harivAse vAse harivAse vAse goyamA harivAse NaM vAse maNuyA aruNA aruNobhAsA seyA NaM saMkhatalasaNNikAsA harivAse deve mahiDDhIe jAva paliovamaTTiIe parivasai se teNaTeNaM goyamA evaM vuccai0 / [138] kahi NaM bhaMte jaMbuddIve dIve nisahe nAmaM vAsaharapavvae pannatte goyamA mahavidehassa vAsassa dakkhiNeNaM harivAsassa uttareNaM puratthimalavaNasamuddassa paccatthimeNaM paccatthimalavaNasamuddassa puratthimeNaM ettha NaM jaMbuddIve dIve nisahe nAmaM vAsaharapavvae pannatte-pAINapaDINAyae udINadAhiNavicciNNe duhA lavaNasamudaM puDhe-purathimillAe jAva puDhe cattAri joyaNasayAI uDDhaM uccatteNaM cattAri gAuyasayAI uvveheNaM solasa joyaNasahassAiM aTTha ya bAyAle joyaNasae doNNi ya eguNavIsaibhAe joyaNassa vikkhaMbheNaM tassa bAhA puratthimapaccatthimeNaM vIsaM joyaNasahassAiM egaM ca pannaTuMjoyaNasayaM duNNi ya egUNavIsaibhAe joyaNassa addhabhAgaM ca AyAmeNaM tassa jIvA uttareNaM jAva cauNavaiM joyaNasahassAiM egaM ca chappannaM joyaNasayaM duNNi ya egUNavIsaibhAe joyaNassa AyAmeNaM tassa dhaNuM dAhiNeNaM egaM joyaNasayasahassaM caThavIsaM ca joyaNa-sahassAiM tiNNi ya chAyAle joyaNasae nava ya egUNavIsaibhAe joyaNassa parikkheveNaM ruyagasaMThANasaMThie savvatavaNijjamae acche ubhao pAsiM dohiM paumavaraveiyAhiM dohi ya vaNasaMDehiM savvao samaMtA saMparikkhitte nisahassa NaM vAhasarapavvayassa uppiM bahusamaramaNijje bhUmibhAge jAva AsayaMti sayaMti tassa NaM bahusamaramaNijjassa bhUmibhAgassa bahumajjhadesabhAe ettha NaM mahaM ege tigiMchiddahe nAmaM dahe pannatte-pAINapaDINAyae udINadAhiNavicchiNNe cattAri joyaNasahassAI AyAmeNaM do joyaNasahassAiM vikkhaMbheNaM dasa joyaNAiM uvveheNaM acche saNhe rayayAmayakUle tassa NaM tigiMchiddahassa cauddisiM cattAri tisovANapaDirUvagA pannattA evaM jAva AyAma-vikkhaMbhavihUNA jacceva mahApaumaddahassa vattavvayA sacceva [dIparatnasAgara saMzodhitaH] [64] [18-jaMbUddIvapannatti] Page #66 -------------------------------------------------------------------------- ________________ tigichiddahassavi vattavvayA taM ceva paumaddahappamANaM aTTho jAva liMgichivaNNAI dhiI yattha devI paliovamaTTiIyA parivasai se teNaTTeNaM goyamA evaM vuccai-tigiMchiddahe-tigiMchiddahe / __ [139] tassa NaM tigichiddahassa dakkhiNilleNaM toraNeNaM harimahAnaI pavUDhA samANI satta joyaNasahassAiM cattAri ya ekavIse joyaNasae egaM ca egUNavIsaibhAgaM joyaNassa dAhiNAbhimuhI pavvaeNaM gaMtA mahayA ghaDamuhapavattieNaM muttAvalihArasaMThieNaM sAirega-caujoyaNasaieNaM pavAeNaM pavaDae evaM jA ceva harikatAe vattavvayA sA ceva harIevi neyavvA-jibbhiyAe kaMDassa dIvassa bhavaNassa taM ceva pamANaM aTThovi bhANiyavvo jAva ahe jagaI dAlaittA chappaNNAe salilAsahassehiM samaggA puratthimaM lavaNasamudaM samappei taM ceva pavahe ya muhamUle ya pamANaM uvveho ya jo harikaMtAe jAva vaNasaMDasaMparikkhattA tassa NaM tigiMchiddahassa uttarilleNaM toraNeNaM sItodA mahAnaI pavUDhA samANI satta joyaNasahassAI cattAri ya egavIse joyaNasae egaM ca egUNavIsaibhAgaM joyaNassa uttarAbhimuhI pavvaeNaM gaMtA mahayA ghaDamuhapavattieNaM muttAvalihArasaMThieNaM vakkhAro-4 sAirega-caujoyaNasaieNaM pavAeNaM pavaDai sItodA NaM mahAnaI jao pavaDai ettha NaM mahaM egA jibbhiyA pannattA-cattAri joyaNAI AyAmeNaM pannAsaM joNAiM vikkhaMbheNaM joyaNaM bAhalleNaM magaramuhaviuTTasaMThANasaMThiyA savvavairAmaI acchA sItodA NaM mahAnaI hiM pavaDai ettha NaM mahaM ege sIodappavAyakaMDe nAma kaMDe pannatte-cattAri asIe joyaNasae AyAma-vikkhaMbheNaM pannarasaaTThAre joyaNasae kiMcivisesUNe parikkheveNaM acche evaM kuMDavattavvayA neyavvA jAva toraNA tassa NaM sIodappavAyakuMDassa bahumajjhadesabhAe ettha NaM mahaM ege sIodA dIve nAmaM dIve pannatte-causaTuiM joyaNAiM AyAma-vikkhaMbheNaM doNNi biuttare joyaNasae parikkheveNaM do kose Usie jalaMtAo savvairAmae acche sesaM tamevaM veDyA-vaNasaMDa-bhUmibhAga-bhavaNasayaNijja-aTTho ya bhANiyavvo tassa NaM sIodappavAyakuMDassa uttarilleNaM toraNeNaM sIodA mahAnaI pavUDhA samANI devakuraM ejjemANI-ejjemANI cittavicittakUDe pavvae nisaDha-devakura-sUrasulasa-vijjuppabhaddahe ya duhA vibhayamANI-vibhayamANI caurAsIe salilAsa-hassehiM ApUremANI-ApUremANI bhaddasAlabaNaM ejjemANIejjemANI maMdaraM pavvayaM dohiM joyaNehiM asaMpattA paccatthimAbhimuhI AvattA samANI ahe vijjuppabhaM vakkhArapavvayaM dAlaittA maMdarassa pavvayassa paccatthimeNaM avaravidehaM vAsaM duhA vibhayamANI-vibhayamANI egamegAo cakkavaTTivijayAo aTThAvIsAe-aTThAvIsAe salilAsahassehiM ApUremANI-ApUremANI paMcahiM salilAsaya-sahassehiM dutIsAe ya salilAsahassehiM samaggA ahe jayaMtassa dArassa jagaI dAlaittA paccatthimeNaM lavaNasamudaM samappeti sItodA NaM mahAnaI pavahe pannAsaM joyaNAiM vikkaMbheNaM joyaNaM uvveheNaM tayaNaMtaraM ca NaM mAyAe-mAyAe parivaDDhamANI-parivaDDhamANI muhamUle paMca joyaNasayAI vikkhaMbheNaM dasa joyaNAI uvveheNaM ubhao pAsiM dohiM paumavaraveDayAhiM dohi ya vaNasaMDehiM saMparikkhittA nisaDhe NaM bhaMte vAsaharapavvae kati kUDA panttA goyamA nava kUDA pannattA taM jahA- siddhAyataNakUDe nisaDhakUDe harivAsakUDe puvvavidehakUDe harikUDe dhiikUDe sIodAkUDe avaravidehakUDe ruyagakUDe jo ceva cullahivamavaMtakUDANaM uccattavikkhaMbha-parikkhevo ya puvvavaNNio rAyahANI ya sacceva ihapi neyavvA se keNaTeNaM bhaMte evaM vuccai-nisahe vAsaharapavvae nisahe vAsaharapavvae goyamA nisahe NaM vAsahara-pavvae bahave kUDA nisahasaMThANasaMThiyA usabhasaMThANasaMThiyA nisahe yattha deve mahiDDhIe jAva paliovamaDiIe parivasai se teNaTeNaM goyamA evaM vuccai0 / dIparatnasAgara saMzodhitaH] [18-jaMbUddIvapannatti] [65] Page #67 -------------------------------------------------------------------------- ________________ [140] kahi NaM bhaMte jaMbuddIve dIve mahA videhe nAmaM vAse pannatte goyamA nIlavaMtassa vAsaharapavvayassa dakkhiNeNaM nisahassa vAsaharapavvayassa uttareNaM puratthimalavaNa samuddassa paccatthimeNaM paccatthimalavaNasamudassa puratthimeNaM ettha NaM jaMbuddIve dIve mahAvidehe nAmaM vAse pannatte-pAINapaDINAyae udINadAhiNavicchiNNe paliyaMkasaMThANasaMThie duhA lavaNasamudaM puDhe-purathimillAe jAva puDhe paccatthamillAe koDIe paccatthimillaM lavaNasamudaM puDhe tittIsaM joyaNasahassAI chacca culasIe joyaNasae cattAri ya egUNavIsaibhAe joyaNassa vikkhaMbheNaM tassa bAhA puratthimapaccatthimeNaM tettIsaM joyaNasahassAI satta ya sattasaDhe joyaNasae satta ya egUNavIsaibhAe joyaNassa AyAmeNaM tassa jIvA bahumajjhadesabhAe pAINapaDINAyayA duhA lavaNasamudaM puTThA-purathimillAe koDIe purathimillaM lavaNasamudaM puTThA evaM paccatthimillAe jAva puTThA egaM joyaNa-sayasahassaM AyAmeNaM tassa dhaNuM dhaNupaDhe ubhao pAsiM uttaradAhiNeNaM egaM joyaNasayasahassaM aTThA-vaNNaM joyaNasahassAiM egaM ca terasuttaraM joyaNasayaM solasa ya egUNavIsaibhAge joyaNassa kiMcivisesAhie parikkheveNaM mahAvidehe NaM vAse cauvvihe cauppaDoyAre pannatte vakkhAro-4 jahA- puvvavidehe avaravidehe devakurA uttarakurA mahAvidehassa NaM bhaMte vAsassa kerisae AgArabhAvapaDoyAre pannatte goyamA bahasamaramaNijje bhUmibhAge pannatte jAva kattimehiM ceva akattimehiM ceva mahAvidehe NaM bhaMte vAse maNuyANaM kerisae AgArabhAvapaDoyAre pannatte goyamA tesi NaM maNuyANaM chavvihe saMghayaNe chavvihe saMThANe paMcadhaNusayAiM uDDhaM uccatteNaM jahaNNeNaM aMtomuhuttaM ukkoseNaM puvvakoDI AuyaM pAleMti pAlettA appegaiyA nirayagAmI jAva appegaiyA sijhaMti jAva aMtaM kareMti se keNaTeNaM bhaMte evaM vuccai-mahAvidehe vAse mahAvideha vAse goyamA mahAvidehe NaM vAse bharaheravaya-hemavaya-heraNNavaya-harivAsa-rammagavAsehito AyAma-vikkhaMbha-saMThANa-pariNAheNaM vicchiNNatarAe ceva vipulatarAe ceva mahaMtatarAe ceva suppamANatarAe ceva mahAvidehA yattha maNUsA parivasaMti mahAvidehe yattha deve mahiDDhIe jAva paliovamaTThiIe parivasai se teNaTeNaM goyamA evaM vuccai-mahAvidehevAse mahAvidehe vAse aduttaraM ca NaM goyamA mahAvidehassa vAsassa sAsae nAmadhejje pannatte-jaM na kayAi nAsi na kayAi natthi na kayAi na bhavissai bhuviM ca bhavai ya bhavissai ya dhuve niyae sAsae akkhae avvae avaTThie nicce / [141] kahi NaM bhaMte mahAvidehe vAse gaMdhamAyaNe nAmaM vakkhArapavvae pannattA goyamA nIlavaMtassa vAsaharapavvayassa dAhiNeNaM maMdarassa pavvayassa uttarapaccatthimeNaM gaMdhilAvaissa vijayassa puratthimeNaM uttarakurAe paccatthimeNaM ettha NaM mahAvidehe vAse gaMdhamANe nAmaM vakkhArapavvae pannatteuttaradAhiNAyae pAINapaDINavicchiNNe tIsaM joyaNasahassAI duNNi ya nauttare joyaNasae chacca ya egUNavIsaibhAe joyaNassa AyAmeNaM nIlavaMtavAsaharapavvayaMteNaM cattAri joyaNasayAI uDDhaM uccatteNaM cattAri gAuyasayAiM uvveheNaM paMca joyaNasayAI vikkhaMbheNaM tayaNaMtaraM ca NaM mAyAe-mAyAe ussehavavehaparivuDDhIe parivaDDhamANe-parivaDDhamANe vikkhaMbhaparihANIe parihAyamANe-parihAyamANe maMdarapavavayaMteNaM paMca joyaNasayAI uDDhaM uccatteNaM paMca gAuyasayAI uvveheNaM aMgulassa asaMkhejjaibhAgaM vikkhaMbheNaM pannatte-gayadaMtasaMThANasaMThie savvarayaNAmae acce ubhao pAsiM dohiM pauma-varaviyAhiM dohi ya vaNasaMDehiM savvao samaMtA saMparikkhitte gaMdhamAyaNassa NaM vakkhAra-pavvayassa uppiM bahasamaramaNijje bhUmibhAge jAva AsayaMti, gaMdhamAyaNe NaM vakkhArapavvae kati kUDA pannattA goyamA satta kUDA pannattA taM [dIparatnasAgara saMzodhitaH] [66] [18-jaMbUddIvapannatti] Page #68 -------------------------------------------------------------------------- ________________ jahA- siddhAyataNakUDe gaMdhamAyaNakUDe gaMdhilAvaikUDe uttarakurukUDe phalihakUDe lohiyakkhakUDe ANaMdakUDe kahi NaM bhaMte gaMdhamAyaNe vakkhArapavvae siddhAyataNakUr3e nAmaM kUDe pannatte goyamA maMdarassa pavvayassa uttarapaccatthimeNaM gaMdhamAyaNakUDassa dAhiNapuratthimeNaM ettha NaM gaMdhamAyaNe vakkhArapavvae siddhAyataNakUDe nAmaM kUDe pannatte jaM ceva cullahimavaMte siddhAyataNakUDassa pamANaM taM ceva eesiM savvesiM bhANiyavvaM evaM ceva vidisAhiM tiNNi kUDA bhANiyavvA cautthe tatiyassa uttarapaccatthimeNaM paMcamassa dAhiNeNaM sesA uttaradAhiNeNaM phalihalohiyakkhesu bhogaMkara-bhogavaIo do devayAo sesesu sarisaNAmayA devA chasuvi pAsAyavaDeMsagA rAyahANIo vidisAsu se keNaTeNaM bhaMte evaM vaccai-gaMdhamAyaNe vakkhArapavvae gaMdhamAyaNe vakkhArapavvae goyamA gaMdhamAyaNassa NaM vakkhArapavvayassa gaMdhe se jahAnAmae-koTThapuDANa vA jAva pIsijjamANANa vA ukkirijjamANANa vA vikirijjamANANa vA paribhujjamANANa vA [bhaMDAo bhaMDa sAharijjamANANaM] orAlA maNaNNA jAva gaMdhA abhiNissavaMti bhave eyArUve no iNaDhe samaDhe gaMdhamAyaNassa NaM etto idvatarAe ceva jAva gaMdhe pannatte se eeNadveNaM goyamA evaM vuccai-gaMdhamAyaNe vakkhArapavvaegaMdhamAyaNe vakkhArapavvae, gaMdhamAyaNe ya ittha deve mahiDDhIe parivasai aduttaraM ca NaM sAsae nAmadhejje / vakkhAro-4 [142] kahi NaM bhaMte mahAvidehe vAse uttarakurA nAmaM kurA pannattA goyA maMdarassa pavvayassa uttareNaM nIlavaMtassa vAsaharapavvayassa dakkhiNeNaM gaMdhamAyaNassa vakkhArapavvayassa puratthimeNaM mAlavaMtassa paccatthimeNaM ettha NaM uttarakurA nAmaM kurA pnattA-pAINapaDINAyayA udINadAhiNavicchiNNA addhacaMdasaMThANasaMThiyA ekkArasa joyaNasahassAiM aTTha ya bAyAle joyaNasae doNNi ya egUNavIsaibhAe joyaNassa vikkhaMbheNaM tIse jIvA uttareNaM pAINapaDINAyayA duhA vakkhArapavvayaM puTThA taM jahA- purathimillAe koDIe purathimillaM vakkhArapavvayaM puTThA paccatthimillAe koDIe paccatthimillaM vakkhArapavvayaM puTThA tevaNNaM joyaNasahassAiM AyeNaM tIse NaM dhaNu dhaNupaTTe dAhiNeNaM saddhiM joyaNasahassAiM cattAri ya aTThArase joyaNasae duvAlasa ya egUNavIsaibhAe joyaNassa parikkheveNaM uttarakarAe bhaMte karAe kerisae AgArabhAvapaDoyAre pannatte goyamA bahasamaramaNijje bhUmibhAge pannatte evaM puvvavaNNiyA jacceva susamasusamAvattavvA sacceva neyavvA jAva pamhagaMdhA miyagaMdhA amamA sahA tetalI saNiccArI / [143] kahi NaM bhaMte uttarakurAe jamagA nAma duve pavvayA pannattA goyamA nIlavaMtassa vAsaharapavvayassa dakkhiNillAo carimaMtAo aTThajoyaNasae cottIse cattAri ya sattabhAe joyaNassa abAhAe sIyAe mahAnaIe puratthima-paccatthimeNaM ubhao kUla ettha NaM jamagA nAma duve pavvayA pannattAjoyaNasahassaM uDDhe uccatteNaM aDDhAijjAiM joyaNasayAI uvveheNaM mUle egaM joyaNasahassaM AyAmavikkhaMbheNaM majjhe addhaTThamANi joyaNasayAI AyAma-vikkhaMbheNaM uvariM paMca joyaNasayAI AyAma-vikkhaMbheNaM mUle tiNNi joyaNasahassAiM egaM ca bAvaDhaM joyaNasayaM kiMcivisesAhiyaM parikkheveNaM majjhe do joyaNasahassAI tiNNi ya bAvattare joyaNasae kiMcivisesAhie parikkheveNaM uvari egaM joyaNasahassaM paMca ya ekAsIe joyaNasae kiMcivisesAhie parikkheveNaM mUle vicciNNA majjhe saMkhittA uppiM taNuyA gopucchasaMThANasaMThiyA jamagasaMThANasaMThiyA savvakaNagAmayA acchA saNhA patteyaM patteyaM paumavaraveiyAparikkhittA patteyaM-patteyaM vaNasaMDaparikkhittA tao NaM paumavaraveiyAo do gAuyAiM uDDhe uccatteNaM paMca dhaNusayAI vikkhaMbheNaM veiyAvaNasaMDavaNNAo bhANiyavvo tesi NaM jamagapavvayANaM uppiM bahasamaramaNijje bhUmibhAge pannatte jAva-tassa NaM bahusamaramaNijjassa bhUmibhAgassa bamajjhadesabhAe ettha [dIparatnasAgara saMzodhitaH] [67] [18-jaMbUddIvapannatti] Page #69 -------------------------------------------------------------------------- ________________ NaM duve pAsAyavaDeMsagA pannattA te NaM pAsAyava-DeMsagA bAvaDhi joyaNAI addhajoyaNaM ca uDDhaM uccatteNaM ekkatIsaM joyaNAI kosaM ca AyA-vikkaMbheNaM pAsAyavaNNao bhANiyavvo sIhAsaNA saparivArA jAva ettha NaM jamagANaM devANaM solasaNhaM AyArakkhadevasAhassINaM solasa bhaddAsaNasAhassIo panttAo se keNaTeNaM bhaMte evaM vuccai-jamagA pavvayA jamagA pavvayA goyamA jamagapavvaes NaM tattha-tattha dese tahiM-tahiM khuDDAkhuDiyAsu vAvIsu jAva bilapaMtiyAsu bahave uppalAiM jAva jamagavaNNAbhAI jamagA ya ettha duve devA mahiDDhIyA te NaM tattha cauNhaM sAmANiyasAhassINaM jAva bhuMjamANaviharaMti se teNaTTeNaM goyamA evaM vuccaijamagapavvayA-jamagapavvayA attaraM ca NaM sAsae nAmadhejje jAva jamagapavavayA-jamagapavvayA kahi NaM bhaMte jamagANaM devANaM jamago rAyahANIo pannattAo goyamA jaMbuddIve dIve maMdarassa pavvayassa uttareNaM aNNaMmi jaMbuddIve dIve bArasa joyaNasahassAiM ogAhittA ettha NaM jamagANaM devANaM jamagAo rAyahANIo panttAobArasa joyaNasahassAI AyAma-vikkhaMbheNaM sattattIsaM joyaNa-sahassAiM nava ya aDayAle joyaNasae kiMcajivisesAhie parikkheveNaM patteyaMpatteyaM pAgAraparikkhittA te NaM pAgArA sattattIsaM joyaNAiM addhajoyaNaM ca uDDhaM uccatteNaM mUle addhaterasa joyaNAiM vikkhaMbheNaM majjhe chassakosAiM joyaNAiM vikkhaMbheNaM uvari tiNNi saaddhakosAiM joyaNAI vikkhaMvakkhAro-4 bheNaM mUle vicchiNNA majjhe saMkhittA uppiM taNuyA bAhiM vuTTA aMto cauraMsA savvarayaNAmayA acchA te NaM pAgArA nANANipaMcavaNNehiM kavisIsaehiM uvasohiyA taM jahA- kiNhehiM jAva sakkilehiM te NaM kavisIsagA addhakosaM AyAmeNaM desUNaM addhakosaM uDDhaM uccatteNaM paMca dhaNusayAI bAhalleNaM savvamaNimayA acchA jamagANaM rAyahANINaM egamegAe bAhAe paNavIsaM-paNavIsaM dArasayaM pannattaM te NaM dArA bAvahi~ joyaNAI addhajoyaNaM ca uDaDhaM uccatteNaM ekkattIsaM joyaNAI kosaM ca vikkhaMbheNaM tAvaiyaM ceva paveseNaM seyA varakaNagUbhiyAgA evaM rAyappaseNaijjavimANavattavvayAe dAravaNNao jAva aTThamaMgalagAiM jamayANaM rAyahANINaM cauddasiM paMca-paMca joyaNasae abAhAe cattAri vaNasaMDA pannattA taM jahA- asogavaNe sattivaNNavaNe caMpagavaNe cUyavaNe te NaM vaNasaMDA sAiregAiM bArasajoyaNasahassAiM AyAmeNaM paMca joyaNasayAI vikkhaMbheNaM patteyaM-patteyaM pAgArarikkhittA kiNhA vaNasaMDavaNNao bhUmIo pAsAyavaDeMsagA ya bhANiyavvA jamagANaM rAyahANINaM aMto bahasamaramaNijje bhUmibhAge pannatte vaNNago tesi NaM bahasamaramaNijjANaM bhUmibhAgANaM bahumajjhadesabhAe ettha maM duve uvayAriyAlayaNA pannattA-bArasa joyaNasayAiM AyAma-vikkhaMbheNaM tiNNi joyaNa-sahassAiM satta ya paMcaNaue joyaNasae parikkheveNaM addhakosaM ca bAhalleNaM savvajaMbaNayAmayA acchA patteyaM-patteyaM paumavaravaNyAparikkhitta patteyaM-patteyaM vaNasaMDavaNNao bhANiyavvo tisovANapaDirUvagA toraNA cauddisiM bhUmibhAgo ya bhANiyavvo tassa NaM bahumajjhadesabhAe ettha NaM ege pAsAyava.sae pannatte duve pAsAvaDeMsayA pantantA-bAvahi~ joyaNAI addhajoyaNaM ca uDDhaM uccatteNaM ekaktIsaM joyaNAI kosaM ca AyAma-vikkhaMbheNaM vaNNao ulloyA bhUmibhAgA sIsAsaNA saparivAyA evaM pAsAyapaMtIo-ekkatIsaM joyaNAI kosaM ca uDDhaM uccatteNaM sAiregAiM addhasolasajoyaNAI AyAma-vikkhaMbheNaM biipAsAyapaMtI-te NaM pAsAyavaDeMsayA sAiregAiM addhasolasajoyaNAI uDaDhaM uccatteNaM sAiregAiM addhaTThamAiM joyaNAiM AyAma-vikkaMbheNaM taiyapAsAyapaMtI-te NaM pAsAyavaDeMsayA sAiregAI addhaTThamAI joyaNAI uDDhe uccatteNaM sAiregAiM aTThajoyaNAI AyAma-vikkhaMbheNaM vaNNao sIhAsaNA saparivArA tesi NaM mUlapAsAyavaDeMsayANaM uttarapuratthima disIbhAe ettha NaM jamagANaM devANaM sabhAo [dIparatnasAgara saMzodhitaH] [68] [18-jaMbUddIvapannatti] Page #70 -------------------------------------------------------------------------- ________________ suhammAo pannattAo-addhaterasa joyaNAI AyAmeNaM chassakosAiM joyaNAI vikkhaMbheNaM nava joyaNAI uDDhaM uccatteNaM aNegasayasaNNiviTThA sabhAvaNNao tAsi NaM sabhANaM suhammANaM tidisiM tao dArA pannattA te NaM dArA do joyaNAI uDDhaM uccatteNaM joyaNaM vikkhaMbheNaM tAvaiyaM ceva paveseNaM seyA vaNNao jAva vaNamAlA tasi NaM dArANaM purao patteyaM-patteyaM tao muhamaMDavA pannattA te NaM muhamaMDavA addhaterasajoyaNiM AyAmeNaM chassakosAiM joyaNAI vikkhaMbheNaM sAiregAiM do joyaNAI uDDhaM uccatteNaM jAva dArA bhUmibhAgA ya pecchAgharamaMDavANaM taM ceva pamANaM bhUmibhAgo maNipeDhiyAo tAo NaM maNipeDhiyAo joyaNaM AyAmavikkhaMbheNaM addhajoyaNaM bAhalleNaM savvamaNimaIo sIhAsaNA bhANiyavvA tesi NaM pecchAgharamaMDavANa purao maNipeDhiyAo pannattAo tAo NaM maNipeDhiyAo do joyaNAI AyAma-vikkaMbheNaM joyaNaM bAhalleNaM savvamaNimaIo tAsi NaM uppiM patteyaM-patteyaM thUbhA pannattA te NaM thUbhA do joyaNAiM uDDhaM uccatteNaM do joyaNAiM AyAma-vikkaMbheNaM seyA saMkhatalavimala-nimmala-dadhighaNa-gokhIra-pheNa-rayayaNigarappagAsA jAva aTTama-galayA tesi NaM thabhANaM cauddisiM cattAri maNipeDhiyAo pannattAo tAo NaM maNipeDhiyAo joyaNaM AyAma-vikkhaMbheNaM addhajoyaNaM bAhalleNaM jinapaDimAo vattavvAo ceiyarukkhANaM maNipeDhiyAo do joyaNAI AyAma-vikkhaMbheNaM joyamaM bAhalleNaM ceiyarukkhavaNNao tesi NaM ceiyarukkhANaM purao tao maNipeDhiyAo pannattAo tAo vakkhAro-4 maNi peDhiyAo joyaNaM AyAma-vikkhaMbheNaM addhajoyaNaM bAhalleNaM tAsi NaM uppiM patteyaM-ptateyaM mahiMdajjhayA pannattA te NaM addhahamAiM joyaNAiM ur3aDhaM uccatteNaM addhakosaM uvveheNaM addhakosaM vairAmaya-vaTTalaTThasaMThiyasusiliTTha-parighaTTamaTThasupatidva vaNNao veigA-vaNasaMDa-tisovaNa-toraNA ya bhANiyavvA tAsi NaM sabhANaM suhammANaM chacca maNoguliyAsAhassIo pannattAo taM jahA- puratthimeNaM do sAhassIo pannattAo paccatthimeNaM do sAhassIo dAhiNeNaM egA sAhassI uttareNaM egA jAva dAmA ciTuMti evaM gomANasiyAo navaraM-dhavadhaDiyAo tAsi NaM sadhammANaM sabhANaM aMto bahasamaramaNijje bhamibhAge pannatte maNipeDhiyA do joyaNAI AyAma-vikkhaMbheNaM joyaNaM bAhalleNaM tAsi NaM maNipeDhiyANaM uppiM mANavae ceiyakhaMbhe mahiMdajjhapayappamANe uvariM chakkose ogAhittA heDhA chakkose vajjittA jiNasakahAo pannattAo mANavagassa pavveNaM sIhAsaNA saparivArA paccatthimeNaM sayaNijjA vaNNao sayaNijjANaM uttarapuratthime disibhAe khuDDagamahiMdajjhayA maNipeDhiyAvihaNA mahiMdajjhayappamANA tesiM uvareNaM coppAlA paharaNakosA tattha NaM bahave phaliharayaNapAmokkhA jAva ciTThati suhammANaM uppiM aTThadvamaMgalagA tAsi NaM uttarapuratthimeNaM siddhAyataNA eseva jinagharANavi gamo navaraMimaM nANattaM-etesi NaM bahamajjhadesabhae patteyaM-patteyaM maNipeDhiyAo do joyaNAI AyAma vikkhaMbheNaM joyaNaM bAhalleNaM tAsiM uppiM patteyaM-patteyaM devacchaMdayA pannattA-do joyaNAI AyAma-vikkhaMbheNaM sAiregAiM do joyaNAI uDDhaM uccatteNaM savvarayaNAmayA jinapaDimA vaNNao jAva dhUvakaDucchugA evaM ceva avasesANavi sabhANaM jAva uvavAyasabhAe sayaNijjaM harao ya abhiseyasabhAe bahU Abhisekke bhaMDe alaMkAriyasabhAe bahU alaMkAriyabhaMDe ciTTai vavasAyasabhAsu potthayarayaNA naMdA pukkhariNIo balipeDhA do joyaNAiM AyAma-vikkhaMbheNaM joyaNaM bAhalleNaM [jAva] / [144] uvavAo saMkappo abhiseya vihasaNA ya vavasAo / accaNiyasudhammagamo jahA ya parivAraNAiDDhI / [145] jAvaiyaMmi pamANaMmi jamagAo nIlavaMtAo / dIparatnasAgara saMzodhitaH] [69] [18-jaMbUddIvapannatti] Page #71 -------------------------------------------------------------------------- ________________ tAvaiyamaMtaraM khalu jamagadahANaM dahANaM ca / [146] kahi NaM bhaMte uttarakurAe kurAe nIlavaMtabahe nAmaM dahe goyamA jamagANaM dakkhiNillAo carimaMtAo aTThasae cottIse cattAri ya sattabhAe joyaNassa abAhAe sIyAe mahAnaIe bahumajjhadesabhAe ettha NaM nIlavaMtadaddahe dAhiNauttarAyae pAINapaDINavicchiNNe jaheva paumaddahe taheva vaNNao neyavvo nANattaM-dohiM paThamavaraveiyAhiM dohiM ya vaNasaMDehi saMparikkhitte nIlavaMte nAmaM nAgakumAre deve sesaM taM ceva neyavvaM, nIlavaMtaddahassa puvvAvare pAse dasa dasa joyaNAI abAhAe ettha NaM vasaM kaMcaNagapavvayA egaM joyaNasayaM uDaDhaM uccatteNaM / [147] malaMmi joyaNasayaM pannattari joyaNADaM majjhami | uvaritale kaMcaNagA pannAsaM joyaNA huMti / [148] mUlaMmi tiNNi sole sattattIsAiM duNNi majjhaMmi / aTThAvaNNaM ca sayaM uvaritale parirao hoi / [149] paDhamottha nIlavaMto bitio uttarArU maNeyavvo / caMdaddahotthA taio erAvaNa mAlabaMto ya / [150] evaM vaNNao aTTho pamANaM paliovamadviiyA devA / vakkhAro-4 [151] kahi NaM bhaMte uttarakurAe kurAe jaMbUpeDhe nAma peDhe pannatte goyamA nIlavaMtassa vAsahara-pavvayassa dakkhiNeNaM maMdarassa uttareNaM mAlavaMtassa vakkhArapavvayassa paccatthimeNaM sIyAe mahAnaIe pura-tthimille kUle ettha NaM uttarakurAe kurAe jaMbUpeDhe nAmaM peDhe pannatte-paMca joyaNasayAI AyAmavikkhaMbheNaM pannarasa ekkAsIyAi joyaNasayAiM kiMcivisesAhiyAI parikkhaveNaM buhamajjhadesabhAe bArasa joyaNAI bAha-lleNaM tayaNaMtaraM ca NaM mAyAe-mAyAe padesaparihANIe parihAyamANe-parihAyamANe savvesu NaM carimaperaMtes do-do gAuyAI bAhalleNaM savvajaMbaNayAmae acche se NaM egAe paumavaraveiyAe egeNa ya vaNasaMDeNaM savvao samaMtA saMparikkhitte duNhapi vaNNao tassa NaM jaMbU peDhassa cauddisiM ee cattAri tisovANapaDirUvagA pannattA vaNNao jAva toraNAiM tassa NaM jaMbUpeDhassa bahumajjhadesabhAe ettha NaM maNipeDhiyA pannattA-aTTha-joyaNAI AyAma-vikkhaMbheNaM cattAri joyaNAI bAhalleNaM tIse NaM maNipeDhiyAe uppiM ettha NaM jaMbU sudaMsaNA pannattA-aTTa joyaNAI uDDhaM uccatteNaM addhajoyaNaM uvveheNaM tIse NaM khaMdho do joyaNAI uDDhaM uccatteNaM addha joyaNaM bAhalleNaM tIse NaM sAlA cha joyaNAI uDDhaM uccatteNaM bahamajjhadesabhAe aTTha joyaNAI AyAma-vikkhaMbheNaM sAiregAiM aTTha joyaNAI savvaggeNaM tIse NaM ayameyArUve vaNNAvAse pannatte-vairAmayamUla-rayayasupaiTThiya-viDimA jAva ahiyamaNanivvuikarI pAsAIyAdarisaNijjA abhirUvA paDirUvA jaMbUe NaM sudaMsaNAe cauddisiM cattAri sAlA pannattA tesi NaM sAlANaM bahumajjhadesabhAe ettha NaM siddhAyayaNaM pannatte-kosaM AyAmeNaM addha-kosaM vikkhaMbheNaM desUNagaM kosaM uDDhaM uccatteNaM aNegakhaMbhasayasaNNiviDhe jAva dArA paMcadhaNusayAiM uDDhaM uccatteNaM jAva vaNamAlAo maNipeDhiyA paMcadhaNusayAiM AyAma-vikkhaMbheNaM aDDhAijjAiM dhaNasayAiM bAhalleNaM tIse NaM maNipeDhiyAe uppiM devacchaMdae paMcadhaNusayAI AyAmavikkhaMbheNaM sAiregAiM paMcadhaNusayAI uDDhe uccatteNaM jinapaDimA vaNNao savvo neyavvo tattha NaM jese purathimille sAle ettha NaM bhavaNe pannatte-kosaM AyAmeNaM emeva navaramittha sayaNijjaM sesesu pAsAya-vaDeMsayA sIhAsaNA ya saparivArA jaMbU NaM bArasahiM paumavaraveiyAhiM savvao samaMtA [dIparatnasAgara saMzodhitaH] [70] [18-jaMbUddIvapannatti] Page #72 -------------------------------------------------------------------------- ________________ saMparikkhittA veiyANaM vaNNao jaMbU NaM aNNeNaM aTThasaeNaM jaMbUNaM tadaddhaccattANaM savvao samaMtA saMparikkhittA tAsi NaM vaNNao tAo NaM jaMbU chahiM paumavaraveiyAhiM saMpa-rikkhittA jaMbUe NaM sudaMsaNAe uttarapuratthimeNaM uttareNaM uttarapaccatthimeNaM ettha NaM aNADhiyassa devassa cauNhaM sAmANiyasAhassINaM cattArijaMbUsAhassIo pa0 tIse NaM puratthimeNaM cauNhaMaggamahisINaM cattArijaMbUo pa0 / [152] dakkhiNapuratthime dakkhiNeNa taha avaradakkhiNeNaM ca / aTTha dasa bAraseva ya bhavaMti jaMbUsahassAiM / [153] aNiyAhivANa paccatthimeNaM satteva hoMti jaMbUo / solasa sAhassIo cauddisiM AyarakkhANaM / [154] jaMbUe NaM tihiM saiehiM vaNasaMDehiM savvao samaMtA saMparikkhittA jaMbUe NaM puratthimeNaM pannAsaM joyaNAiM paDhamaM vaNasaDaM ogAhittA ettha NaM bhavaNe pannatte-kosaM AyAmeNaM so ceva vaNNao sayaNijjaM ca eva sesAsuvi disAsu bhavaNA jaMbUe NaM uttarapuratthimeNaM paDhamaM vaNasaMDaM pannAsaM joyaNAI ogAhittA ettha NaM cattAri pukkhariNIo pannattAo taM jahA- paumA paumappabhA kumudA kumudappabhA tAo NaM kosaM AyAmeNaM addhakosaM vikkhaMbheNaM paMcadhaNusayAiM uvveheNaM vaNNao tAsi NaM majjhe pAsAyavaDeMsagAkosaM AyAmeNaM addhakosaM vikkhaMbheNaM desa kosaM uDDhaM uccatteNaM vaNNao sIhAsaNA saparivArA evaM sesAsu vakkhAro-4 vidisAsu- / [155] paumA paumappabhA ceva kumudA kumudappahA / uppalagummA naliNA uppalA uppalujjalA / [156] bhiMgA bhiMgappabhA ceva aMjaNA kajjalappabhA / sirikaMtA sirimahiyA siricaMdA ceva sirinilayA / [157] jaMbUe NaM purathimillassa bhavaNassa uttareNaM uttarapurathimillassa pAsAyavaDeMsagassa dakkhiNemaM ettha NaM mahaM ege kUr3e pannatte-aTTha joyaNAI uDDhaM uccatteNaM do joyaNAiM uvveheNaM mUle aTTha joyaNAI AyAma-vikkhaMbheNaM bahumajjhadesabhAe cha joyaNAI AyAma-vikkhaMbheNaM uvariM cattAri joyaNAI AyAma-vikkhaMbheNaM- / [158] paNavIsavArasa bAraseva mUle ya majjhamavariM ca / savisesAiM parirao kUDassa imassa boddhavvo / [159] mUle vicchiNNe majjhe saMkhitte uvariM taNue savvakaNagAmae acche veDyA-vaNasaMDavaNNao evaM sesAvi kUDA jaMbUe NaM sudaMsaNAe duvAlasa nAmadhejjA [taM jahA]- | [160] sudaMsaNA amohA ya suppabuddhA jasoharA / videhajaMbU somaNasA niyayA niccamaMDiyA / [161] subhaddA ya visAlA ya sujAyA sumaNA vi yA / sudaMsaNAe jaMbUe nAmadhejjA vAlasa / [162] jaMbUe NaM aTThamaMgalagA se keNaTeNaM bhaMte evaM vuccai-jaMbU sudaMsaNA jaMbU sudaMsaNA goyamA jaMbUe NaM sudaMsaNAe aNADhie nAmaM deve jaMbuddIvAhivaI parivasai-mahiDDIe se NaM tattha cauNhaM [dIparatnasAgara saMzodhitaH] [71] [18-jaMbUddIvapannatti] Page #73 -------------------------------------------------------------------------- ________________ sAmANiyasAhassINaM jAva AyarakkhadevasAhassINaM jaMbuddIvassa NaM dIvassa jaMbUe sudaMsaNAe aNADhiyAe rAyahANIe aNNesiM ca bahUNaM devANa ya devINa ya jAva viharai se teNaTeNaM goyamA evaM vuccai-jaMbU sudaMsaNA-jaMbU sudaMsaNA aduttaraM ca NaM goyamA jaMbU sudaMsaNA jAva bhuviM ca bhavai ya bhavissai ya dhuvA niyayA sAsayA akkhayA avaTThiyA kahi NaM bhaMte aNADhiyassa devassa aNADhiyA nAma rAyahANI pannattA goyamA jaMbuddIve dIve maMdarassa pavvayassa uttareNaM jaM ceva puvvavaNNiya jamigApamANaM taM ceva neyavvaM jAva uvavAo abhiseyo ya niravaseso / [163] se keNaTeNaM bhaMte evaM vaccai-uttaraqarA uttarArA goyamA uttarakarAe uttarakurU nAma deve parivasai-mahiDDhIe jAva paliovamadviIe se teNaTeNaM goyamA evaM vuccai-uttarakurA-uttarakurA aduttaraM ca NaM jAva sAsae kahi NaM bhaMte mahAvidehe vAse mAlavaMte nAmaM vakkhArapavvae pannatte goyamA maMdarassa pavvayassa uttarapuratthimeNaM nIlavaMtassa vAsaharapavvayassa dAhiNeNaM uttarakurAe puratthimeNaM kacchassa cakkavaTTivijayassa paccatthimeNaM ettha NaM mahAvidehe vAse mAlavaMte nAmaM vakkhArapavvae uttaradAhiNAyae pAINapaDINavicchaNNe jaM ceva gaMdhamAyaNassa pamANaM vikkhaMbho ya navaramimaM nANattaM savvaveruliyAmae avasiTuM taM ceva jAva goyamA nava kUDA taM0 siddhAyayaNakUDe / [164] siddhe ya mAlavaMte uttarukurU kaccha sAgare rayae / sIyA ya pannabhadde harissahe ceva boddhavve / vakkhAro-4 [165] kahi NaM bhaMte mAlavaMte vakkhArapavvae siddhAyayaNakUDe nAmaM kUDe pannatte goyamA maMdarassa pavvayassa uttarapuratthimeNaM mAlavaMtakUDassa dAhiNapaccatthimeNaM ettha NaM siddhAyayaNe kUDe-paMca joyaNasayAI uDDhaM uccatteNaM avasihaM taM ceva jAva rAyahANI evaM mAlavaMtakUDassa uttarakurukUDassa kacchakUDassa ee cattAri kUDA disAhiM pamANehiM ya neyavvA kUDasarisaNAmayA devA, kahi NaM bhaMte mAlavaMte sAgarakUr3e nAmaM kUr3e pannatte goyamA kacchakUDassa uttarapuratthimeNaM rayayakUDassa dakkhiNeNaM ettha NaM sAgarakUDe nAmaM kUDe pannatte-paMca joyaNasayAI uDDhaM uccatteNaM avasihUM taM ceva subhogA devI rAyahANI uttarapuratthimeNaM rayayakUr3e bhogamAliNI devI rAyahANI uttarapuratthimeNaM avasiTThA kUDA uttaradAhiNeNaM neyavvA ekkeNaM pamANeNaM / [166] kahi NaM bhaMte mAlavaMte harissahakUr3e nAmaM kUr3e pannabhaddassa uttareNaM nIlavaMtassa kUDassa dakkhiNeNaM ettha NaM harissahakUDe nAmaM kUDe pannatte-egaM joyaNasahassaM uDDhaM uccatteNaM jamagapamANeNaM neyavvaM rAyahANI uttareNaM asaMkhejjadIve aNNaMmi jaMbaddIve dIve uttareNaM bArasa joyaNasahassAiM ogAhittA ettha NaM harissahassa devassa harissahA nAmaM rAyahANI pannattA-caurAsIiM joyaNasahassAI AyAma-vikkhaMbheNaM be joyaNasayasahassAiM paNNaddhiM ca sahassAI chacca battIse joyaNasae parikkheveNaM sesaM jahA- camaracaMcAe rAyahANIe tahA pamANaM bhANiyavvaM mahiDDhIe mahajjhuIe, se keNadveNaM bhaMte evaM vuccai-mAlavaMte vakkhArapavvae mAlavaMte vakkhArapavvae goyamA mAlavaMte NaM vakkhArapavvae tattha-ttha dese tahiM-tahiM bahave seriyAgummA nomAliyAgummA jAva magaMdatiyAgummA te NaM gummA dasaddhavaNNaM kusumaM kusumeti je NaM taM mAlavaMtassa vakkhArapavvayassa bahusamaramaNijjaM bhUmibhAgaM vAyavidhuyaggasAlAmukkapupphapuMjovayArakaliyaM kareMti mAlavaMte ya ittha deve mahiDDIe jAva paliovamaTTiIe parivasai se teNaTeNaM evaM vuccai aduttaraM ca NaM jAva nicce / [dIparatnasAgara saMzodhitaH] [72] [18-jaMbUddIvapannatti] Page #74 -------------------------------------------------------------------------- ________________ [167] kahi NaM bhaMte jaMbuddIve dIve mahAvidehe vAse kacche nAmaM vijae napnatte goyamA sIyAe mahAnaIe uttareNaM nIlavaMtassa vAsaharapavvayassa dAhiNeNaM cittakUDassa vakkhArapavyassa paccatthimeNaM mAlavaMtassa vakkhArapavvayassa puratthimeNaM ettha NaM jaMbuddIve dIve mahAvidehe vAse kacche nAmaM vijae pannatte-uttaradAhiNAyae pAINapaDINavicchiNNe paliyaMkasaMThANasaMThie gaMgAsiMdhUhiM mahAnaIhiM veyaDDheNa ya pavvaeNaM chabbhAgapavibhatte solasa joyaNasahassAiM paMca ya bANaue joyaNasae doNNi ya egUNavIsaibhAe joyaNassa AyAmeNaM do joyaNasahassAiM doNNi ya terasattare joyaNasae kiMcivisesaNe vikkhaMbheNaM kacchassa NaM vijayassa bahumajjhadesabhAe ettha NaM veyaDDhe nAmaM pavvae pannatte je NaM kacchaM vijayaM duhA vibhayamANe-vibhayamANe ciTThai taM jahA- dAhiNaDDhakacchaM ca uttaraDDhakacchaM ca, kahi NaM bhaMte jaMbuddIve dIve mahAvidehe vAse dAhiNaDDhakacche nAmaM vijae pannatte goyamA veyaDDhassa pavvayassa dAhiNeNaM sIyAe mahAnaIe uttareNaM cittakUDassa vakkhArapavvayassa paccatthimeNaM mAlavaMtassa vakkhArapavvayassa puratthimeNaM ettha NaM jaMbuddIve dIve mahAvidehe vAse dAhiNaDDhakacche nAmaM vijae pannatte-uttaradAhiNAyae pAINapaDINavicchiNNe aTTha joyaNasahassAiM doNNi ya egasattare joyaNasae ekkaM ca egUNavIsaibhAgaM joyaNassa AyAmeNaM do joyaNasahassAiM doNNi ya terasuttare joyaNasae kiMcivisesUNe vikkhaMbheNaM paliyaMkasaMThie dAhiNaDDhakacchassa NaM bhaMte vijayassa kerisae AgArabhAvapaDoyAre pannatte goyamA bahusamaramaNijje bhUmibhAge pannatte jAva kattimehiM ceva akattimehiM ceva dAhiNaDDhakacche NaM bhaMte vijae maNuyANaM chavvihe saMghayaNe jAva savvadukkhANavakkhAro-4 maMtaM kareMti kahi NaM bhaMte jaMbuddIve dIve mahAvidehe vAse kacche vijae veyaDDhe nAma pavvae pantte goyamA dAhiNaDDhakacchavijayassa uttareNaM uttaraDDhakacchassa dAhiNeNaM cittakUDassa paccatthimeNaM mAlavaMtassa vakkhAra-pavvayassa puratthimeNaM ettha NaM kacche vijae veyaDDhe nAma pavvae pannatte taM jahA- pAINapaDINAyae udINa-dAhiNavicchaNNe duhA vakkhArapavvae puDhe-puratthimillAe koDIe jAva dohivI puDhe bharahaveyaDDhasarisae navaraM-do bAhAo jIvA dhaNupaTuM ca na kAyavvaM vijayavikkhaMbhasarise AyAmeNaM vikkhaMbho uccattaM uvveho tae ceva vijjAharaseDhIo taheva navaraM-paNapannaM-paNapannaM vijjAharanagarAvAsA pannattA AbhiogaseDhIe uttarillAo seDhIo sIyAe IsAmassa sesAo sakkassa kUDA- | - [168] siddhe kacche khaMDaga mANI veyaDDha punna timisaguhA | ___ kacche vesamaNe vA veyaDDhe hoMti kUDAiM / [169] kahi NaM bhaMte jaMbuddIve dIve mahAvidehe vAse uttaraDDhakacche nAmaM vijae pannatte goyamA veyaDDhassa pavvayassa uttareNaM nIlavaMtassa vAsaharapavvayassa dAhiNeNaM mAlavaMtassa vakkhArapavvayassa puratthi-meNaM cittakUDassa vakkhArapavvayassa paccatthimeNaM ettha NaM jaMbuddIve dIve mahAvidehe vAse dAhiNaDDhakacche nAmaM vijae pannatte jAva sijjhaMti taheva neyavvaM savvaM kahi NaM bhaMte jaMbuddIve dIve mahAvidehe vAse uttaraDDhakacche vijae siMdhukuMDe nAmaM kuMDe pannatte goyamA mAlavaMtassa vakkhArapavvayassa puratthimeNaM usabhakUDassa paccatthimeNaM nIlavaMtassa vAsaharapavvayassa dAhiNille nitaMbe ettha NaM jaMbuddIve dIve mahAvidehe vAse uttarauDDhakacchavijae siMdhukuMDe nAma kuMDe pannatte-saTuiM joyaNANi AyAmavikkhaMbheNaM jAva bhavaNaM aTTho rAyahANI ya neyavvA bharahAsiMdhukuMDasarisaM savvaM neyavvaM jAva tassa NaM siMdhukuMDassa dAhiNilleNaM toraNeNaM siMdhU mahAnaI pavUDhA samANI uttaraDDhakacchavijayaM ejjemANI-ejjemANI sattahiM [dIparatnasAgara saMzodhitaH] [73] [18-jaMbUddIvapannatti] Page #75 -------------------------------------------------------------------------- ________________ salilAsahassehiM ApUremANI-ApUremANI ahe timisaguhAe veyaDDhapavvayaM dAlayittA dAhiNaDDhakacchavijayaM ejjemANI-ejjemANI coddasahiM salilAsahassehiM samaggA dAhiNeNaM sIyaM mahAnaiM samappeiM siMdhU mahAnaI pavahe ya mUle ya bharahasiMdhusarisA pamANeNaM jAva dohiM vaNasaMDehiM saMparikkhittA kahi NaM bhaMte uttaraDDhakacchavijae usabhakUDe nAma pavvae pannatte goyamA siMdhukuMDassa puratthimeNaM gaMgAkuMDassa paccatthimeNaM nIlavaMtassa vAsaharapavvayassa dAhiNille nitaMbe ettha NaM uttaraDDhakacchavijae usahakUDe nAmaM pavvae pannatte-aTTha joyaNAI uDDhaM uccatteNaM taM ceva pamANaM jAva rAyahANI se navaraM-uttareNaM bhANiyavvA kahi NaM bhaMte uttaraDDhakacchavijae gaMgAkuMDe nAmaM kuMDe pannatte goyamA cittakUDassa vakkhArapavvayassa paccatthimeNaM usahakaDassa paratthimeNaM nIlavaMtassa vAsaharapavvayassa dAhiNille nitaMbe ettha NaM uttaraDDhakacchavijae gaMgAkuMDe nAmaM kuMDe pannatte-saddhiM joyaNAiM AyAma-vikkhaMbheNaM taheva jahA- siMdhU jAva vaNasaMDeNa ya saMparikkhitte se keNaTeNaM bhaMte evaM vuccai-kacche vijae kacche vijae goyamA kacche vijae veyaDDhassa pavvayassa dAhiNeNaM sIyAe mahAnaIe uttareNaM gaMgAe mahAnaIe paccatthimeNaM siMdhUe mahAnaIe puratthimeNaM dAhiNaDDhakacchavijayassa bahumajjadesabhAe ettha NaM khemA nAma rAyahANI pannattA viNIyarAyahANIsarisA bhANiyavvA tattha NaM khemAe rAyahANIe kacche nAmaM rAyA samuppajjai-mahayAhimavaMta jAva savvaM bharahoyavaNaM bhANiyavvaM nikkhamaNavajjaM sesaM savvaM bhANiyavvaM jAva suhe kacche nAmadhejje kacche yattha deve mahaDDIe jAva paliovamaTTiIe parivasai se eeNaDeNaM goyamA evaM vuccai-kacche vijae-kacche vijae jAva nicce / __[170] kahi NaM bhaMte jaMbuddIve dIve mahAvidehe vAse cittakUDe nAmaM vakkhArapavvae pannatte vakkhAro-4 goyamA sIyAe mahAnaIe uttareNaM nIlavaMtassa vAsaharapavvayassa dAhiNeNaM kacchassa vijayassa puratthimeNaM sukacchassa vijayassa paccatthimeNaM ettha NaM jaMbuddIve dIve mahAvidehe vAse cittakUDe nAmaM vakkhArapavvae pannatte-uttaradAhiNAyae pAINapaDINavicchiNNe solasajoyaNasahassAiM paMca ya bANaue joyaNasae duNNi ya egUNavIsaibhAe joyaNassa AyAmeNaM paMca joyaNasayAI vikkhaMbheNaM nIlavaMtavAsaharapavvayaMteNaM cattAri joyaNa-sayAiM uDDhaM uccatteNaM cattAri gAuyasayAI uvveheNaM tayaNaMtaraM ca NaM mAyAe-mAyAe ussehovvehaparivaDDhIe parivaDDhamANe-parivaDDhamANe sIyamahAnaIyaMteNaM paMca joyaNa-sayAiM uD uccatteNaM paMca gAuyasayAI uvveheNaM AsakhaMdasaMThANasaMThie savvarayaNAmae acce saNhe jAva paDirUve ubhao pAsiM dohiM paumavaraveiyAhiM dohiM ya vaNasaMDehiM saMparikkhitte vaNNao doNhavi cittakUDassa NaM vakkhArapavvayassa uppiM bahasamaramaNijje bhUmibhAge pannatte jAva AsayaMti, cittakUDe NaM bhaMte vakkhArapavvae kati kUDA pannattA goyamA cattAri kUDA pannattA taM jahA- siddhAyayaNakUDe cittakUDe kacchakUDe sukacchakUDe samA uttaradAhiNeNaM parupparaMti paDhamae sIyAe uttareNaM cautthae nIlavaMtassa vAsaharapavvayassa dAhiNeNaM aTTho ettha NaM cittakUDe nAmaM deve mahiDDhIe jAva rAyahANI se teNadveNaM / [171] kahi NaM bhaMte jaMbuddIve dIve mahAvidehe vAse sukacche nAma vijae pannatte goyamA sIyAe mahAnaIe uttareNaM nIlavaMtassa vAsaharapavvayassa dAhiNeNaM gAhAvaIe mahAnaIe paccatthimeNaM cittakUDassa vakkhArapavvayassa puratthimeNaM ettha NaM jaMbuddIve dIve mahAvidehe vAse sukacche nAmaM vijae pannatte-uttaradAhiNAyae jaheva kacche vijae taheva sukacche vijae navaraM-khemapurA rAyahANI sukacche rAyA samuppajjai taheva savvaM, kahi NaM bhaMte jaMbuddIve dIve mahAvidehe vAse gAhAvaikuMDe nAma kuMDe pannatte goyamA [dIparatnasAgara saMzodhitaH] [74] [18-jaMbUddIvapannatti] Page #76 -------------------------------------------------------------------------- ________________ sukacchassa vijayassa puratthimeNaM mahAkacchassa vijayassa pacchatthimeNaM nIlavaMtassa vAsaharapavvayassa dAhiNille nitaMbe ettha NaM jaMbuddIve dIve mahAvidehe vAse gAhAvaikuMDe nAmaM kuMDe pannatte jaheva rohiyaMsA kuMDe taheva jAva gAhAvaidIve bhavaNe tassa NaM gAhAvaissa kuMDassa dAhiNilleNaM toraNeNaM gAhAvaI mahAnaI paDhA samANI sukaccha-mahAkacchavijae duhA vibhayamANI - vibhayamANI aTThavIsAe salilAsahassehiM samaggA dAhiNeNaM sIyaM mahAnaiM samappei gAhAvaI NaM mahAnai pavahe ya muhe ya savvattha samA paNavIsaM joyaNasayaM vikkhaMbheNaM aDDhAijjAiM joyaNAiM uvveheNaM ubhao pAsiM dohiM paumavaraveiyAhiM dohiM ya vaNasaMDehiM saMparikkhittA duNhavi vaNNao, kahi NaM bhaMte mahAvidehe vAse mahAkacche nAmaM vijae pannatte goyamA nIlavaMtassa vAsaharapavvayassa dAhiNeNaM sIyAe mahAnaIe uttareNaM pamhakUDassa vakkhArapavvayassa paccatthimeNaM gAhAvaIe mahAnaIe puratthimeNaM ettha NaM mahAvidehe vAse mahAkacche nAmaM vijae pannatte se jahA- kacchassa vijayassa jAva mahAkacche ittha deve mahiDDhIe aTTho ya bhANiyavvo, kahi NaM bhaMte mahAvidehe vAse pamhakUDe nAmaM vakkhArapavvae pannatte goyamA nIlavaMtassa dakkhiNeNaM sIyAe mahAnaIe uttareNaM mahAkacchassa puratthimeNaM kacchagAvaIe paccatthimeNaM ettha NaM mahAvidehe vAse pamhakUDe nAmaM vakkhapavva pannatte-uttaradAhaNAyae pAINapaDINavicchiNNe sesaM jahA- cittakUDassa jAva AsayaMti pamhakUDe cAra kUDA pannattA taM jahA- siddhAyayaNakUDe pamhakUDe mahAkacchakUDe kacchagAvaIkUDe evaM jAva aTTho pamhakUDe ittha deve mahiDDhIe paliovamaTThiIe parivasai se teNaTTeNaM, kahi NaM bhaMte mahAvidehe vAse kacchagAvatI nAmaM vijae pannatte goyamA nIlavaMtassa dAhiNeNaM sIyAe mahAnaIe uttareNaM dahAvatIe mahAnaIe paccatthimeNaM pamhakUDassa puratthimeNaM ettha NaM mahAvidehe vAse kacchagAvatI nAmaM vijae pannatte - uttaradAhiNA pAINapa vakkhAro-4 vicchiNe se jahA- kacchassa vijayassa jAva kacchagAvaI ya ittha deve, kahi NaM bhaMte mahAvadehe vAse dahAvaI kuMDe nAmaM kuMDe pannatte goyamA Avattassa vijayassa paccatthimeNaM kacchagAvaIe vijayasa puratthimeNaM nIlavaMtassa dAhiNille nitaMbe ettha NaM mahAvidehe vAse dahAvaIkuMDe nAmaM kuMDe pannatte se jahA- gAhAvaIkuMDassa jAva aTTho tassa NaM dahAvaIkuMDassa dAhiNeNaM toraNeNaM dahAvaI mahAnaI pavUDhA samANI kacchagAvaI-Avatte vijae duhA vibhayamANI - vibhayamANI dAhiNeNaM sIyaM mahAnaiM samappei sesaM jahAgAhAvaIe, kahi NaM bhaMte mahAvidehe vAse Avatte nAmaM vijae pannatte goyamA nIlavaMtassa vAsaharapavvayassa dAhiNeNaM sIyAe mahAnaIe uttareNaM naliNakUDassa vakkhArapavvayassa paccatthimeNaM dahAvatI mahAnaI puratthimeNaM ettha NaM mahAvidehe vAse naliNakUDe nAmaM kakkhArapavvae pannatte goyamA nIlavaMtassa dAhiNeNaM sIyAe uttareNaM maMgalAvaissa vijayassa paccatthimeNaM Avattassa vijayassa puratthimeNaM ettha NaM mahAvidehe vAse naliNakUDe nAmaM vakkhArapavvae pannatte - uttaradAhiNAyae pAINapaDINavicchiNNe sesaM jahAcittakUDassa jAva AsayaMti naliNakUDe NaM bhaMte kati kUDA pannattA goyamA cattAri kUDA pannattA taM jahA-siddhAyataNakUDe naliNakUDe AvattakUDe maMgalAvattakUDe ee kUDA paMcasaiyA rAyahANIo uttareNaM, kahi NaM bhaMte mahAvidehe vAse maMgalAvatte nAmaM vijae pannatte goyamA nIlavaMtassa dakkhiNeNaM sIyAe uttareNaM naliNakUDassa puratthimeNaM paMkAvaIe paccatthimeNaM ettha NaM maMgalAvatte nAmaM vijae pannatte jahAkacchavija tahA eso vi bhANiyavvo jAva maMgalAvatte ya ittha devA parivasai se eeNaNaM kahi NaM bhaMte mahAvidehe vAse paMkAvaIkuMDe nAmaM kuMDe pannatte goyamA maMgalAvattassa puratthimeNaM pukkhalavijayassa [ dIparatnasAgara saMzodhitaH ] [75] [18-jaMbUddIvapannatti] Page #77 -------------------------------------------------------------------------- ________________ paccatthimeNaM nIlavaMtassa dAhiNe nitaMbe ettha NaM paMkAvaikuMDe nAmaM kuMDe pannatte taM ceva gAhAvaikuMDappamANaM jAva maMgalAvatta-pukkhalavijae duhA vibhayamANI-vibhayamANI avasesaM taM ceva gAhAvaIe, kahi NaM bhaMte mahAvidehe vAse pukkhale nAmaM vijae pannatte goyamA nIlavaMtassa dAhiNeNaM sIyae uttareNaM paMkAvaIe puratthimeNaM egaselassa vakkhArapavvayassa paccatthimeNaM ettha NaM pukkhale nAma vijae pannatte jahAkacchavijae tahA bhANiyavvaM jAva pukkhale ya ittha deve mahiDDhIe paliovamaTTiIe parivasai se eeNatuNaM kahi NaM bhaMte mahAvidehe vAse egasele nAmaM vakkhArapavvae pannatte goyamA pakkhalacakkavaTTivijayassa paratthimeNaM pokkhalAvatIcakkavaTTivijayassa paccatthimeNaM nIlavaMtassa dakkhiNeNaM sIyAe uttareNaM ettha NaM egasele nAmaM vakkhArapavvae pannatte cittakUDagameNaM neyavvo jAva devA AsayaMti cattAri kUDA taM jahAsiddhAyayaNakUDe egaselakUDe pukkhalakUDe pukkhalAvaIkaDe kUDANaM taM ceva paMcasaiyaM parimANaM jAva egasele ya deve mahiDDhIe kahi NaM bhaMte mahAvidehe vAse pukkhalAvaI nAmaM cakkavaTTivijae pannatte goyamA nIlavaMtassa dakkhiNeNaM sIyAe uttareNaM uttarillassa sIyAmuhavanassa paccatthimeNaM egaselassa vakkhArapavvayassa puratthimeNaM ettha NaM mahAvidehe vAse pukkhalAvaI nAmaM vijae pannatte-uttaradAhiNAyae evaM jahAkacchavijayassa jAva pakkhalAvaI ya ittha deve parivasai se eeNaTTeNaM, kahi NaM bhaMte mahAvidehe vAse sIyAe mahAnaIe uttarille sIyAmuhavaNe nAmaM vaNe pa0 nIlavaMtassa dakkhiNeNaM sIyAe uttareNaM puratthimalavaNasamudassa paccatthimeNaM pukkhalAvaicakkavaTTivijayassa puratthimeNaM ettha NaM sIyAmuhavaNe nAmaM vaNe uttaradAhiNAyae pAINapaDINAvicchiNNe solasajoyaNasahassAiM paMca ya bANaue joyaNasae doNNi ya egUNavIsaibhAe joyaNassa AyAmeNaM sIyAmahAnaiMteNaM do joyaNasahassAiM nava ya bAvIse joyaNasae vikkhaMbheNaM tayaNaMtaraM ca NaM mAyAe-mAyAe parihAyamANe-parihAyamANe nIlavaMtavAsahara-pavvayaMteNaM egaM egaNavIsaibhAgaM joyaNassa vikkhaMbheNaM se NaM egAe paumavaraveiyAe egeNa ya vaNasaMDeNaM vakkhAro-4 saMparikkhattaM vaNNao sIyAmuhavaNassa jAva devA AsayaMti evaM uttarillaM pAsaM samattaM vijayA bhaNiyA rAyahANIo imAo- | [172] khemA khemapurA ceva riTThA riTThapurA tahA / khaggI maMjUsA avi ya osahI paMDarIgiNI / [173] solasa vijjAharaseDhIo tAvaiyAo AbhiyogaseDhIo savvAo imAo IsANassa savvesa vijaesu kacchavattavvayA jAva aTTho rAyANo sarisaNAmagA vijaesa solasaNhaM vakkhArapavvayANaM cittakUDavattavvayA jAva kUDA cattAri-cattAri bArasaNhaM naINaM gAhAvai-vattavvayA jAva ubhao pAsiM dohiM paumavaraveiyAhiM vaNasaMDehiM ya vaNNao / [174] kahi NaM bhaMte jaMbaddIve dIve mahAvidehe vAse sIyAe mahAnaIe dAhiNille sIyAmahavaNe nAma vaNe evaM jaha ceva uttarille sIyAmuhavaNaM taha ceva dAhiNaMpi bhANiyavvaM navaraM-nisahassa vAsaharapavvayassa uttareNaM sIyAe mahAnaIe dAhiNeNaM puratthimalavaNasamudassa paccatthimeNaM vacchassa vijayassa puratthimeNaM ettha NaM jaMbuddIve dIve mahAvidehe vAse sIyAe mahAnaIe dAhiNille sIyAmuhavaNe nAmaM vaNe uttaradAhiNAyae taheva savvaM navaraM-nisahavAsaharapavvayaMteNaM egamegUNavIsaibhAgaM joyaNassa vikkhaMbheNaM kiNhe kiNhobhAse jAva AsayaMti ubhao pAsiM dohiM paumavaraveiyAhiM vaNavaNNao, kahi NaM bhaMte jaMbuddIve dIve mahAvidehe vAse vacche nAmaM vijae0 nisahassa vAsaharapavvayassa uttareNaM sIyAe mahAnaIe dAhiNeNaM [dIparatnasAgara saMzodhitaH] [76] [18-jaMbUddIvapannatti] Page #78 -------------------------------------------------------------------------- ________________ dAhiNillassa sIyAmuhavaNassa paccatthimeNaM tiuDassa vakkhArapavvayassa puratthimeNaM ettha NaM jaMbuddIve dIve mahAvidehe vAse vacche nAmaM vijae taM ceva pamANaM susImA rAyahANI tiuDe vakkhArapavvae suvacche vijae kuMDalA rAyahANItattajalA naI mahAvacche vijae aparAjiyA rAyahANI vesamaNakUr3e vakkhArapavvae vacchAvaI vijae pabhaMkarA rAyahANI mattajalA naI ramme vijae aMkAvaI rAyahANI aMjaNe vakkhArapavvae rammage vijae pamhAvaI rAyahANI mattajalA naI ramme vijae aMkAvaI rAyahANI aMjaNe vakkhArapavvae rammage vijae pamhAvaI rAyahANI ummattajalA mahAnaI ramaNijje vijae subhA rAyahANI mAyaMjaNe vakkhArapavvae maMgalAvaI vijae rayaNasaMcayA rAyahANI evaM jaha ceva sIyAe mahAnaIe uttaraM pAsaM taha ceva dakkhiNillaM bhANiyavvaM dAhiNillasIyAmuhavaNAiM ime vakkhArakUDA taM jahA- tiuDe vesamaNakUDe aMjaNe mAyaMjaNe vijayA / [175] vacche suvacche mahAvacche cautthe vacchagAI / ramme rammae ceva ramaNijje maMgalAvaI / [176] susImA kuDaMlA ceva avarAiya pahaMkarA / aMkAvaI pamhAvaI sabhA rayaNasaMcayA / [177] vacchassa vijayassa-nisahe dAhiNeNaM sIyA uttareNaM dAhiNillasIyAmuhavaNe puratthimeNaM tiuDe paccatthimeNaM-susImA rAyahANI pamANaM taM ceva vacchANaMtaraM tiuDe tao suvacche vijae eeNaM kameNaM-tattajalA naI mahAvacche vijae vesamaNakUr3e vakkhArapavvae vacchAvaI vijae mattajalA naI ramme vijae aMjaNe vakkhArapavvae rammae vijae ummattajalA naI ramaNijje vijae mAyaMjaNe vakkhAraparapavvae maMgalAvaI vije| __ [178] kahi NaM bhaMte jaMbuddIve dIve mahAvidehe vAse somanase nAmaM vakkhArapavvae0 nisahassa vAsaharapavvayassa uttareNaM maMdarassa pavvayassa dAhiNapuratthimeNaM maMgalAvaIvijayassa paccatthimeNaM devakurAe puratthimeNaM ettha NaM jaMbuddIve dIve mahAvidehe vAse somanase nAmaM vakkhArapavvae pannatte-uttaradAhiNAyae pAI vakkhAro-4 NapaDINavicchiNNe jahA- mAlavaMte vakkhArapavvae tahA navaraM-savvarayaNAmae acche jAva paDirUve nisahavAsaharapavvayaMteNaM cattAri joyaNasayAiM uDDhaM uccatteNaM cattAri gAuyasayAiM uvveheNaM sesaM taheva savvaM navaraM-aTTho se goyamA somanase NaM vakkhArapavvae bahave devA ya devIo ya somA sumaNA somaNasiyA somaNase ya ittha deve mahiDDhIe jAva parivasai se eeNaTeNaM goyamA jAva nicce somaNase vakkhArapavvae kai kUDA0 satta kUDA pannattA [taM jahA]_ [179] siddhe somanasa viya boddhavve maMgalAvaI kUDe / devakuru vimalakaMcaNa vasiDakUDe ya bodhavve / [180] evaM savve paMcasaiyA kUDA eesiM pucchA disividisAe bhANiyavvA jahAgaMdhamAyaNassa vimala-kaMcaNakUDesu navariM-devayAo suvacchA vacchamittA ya avasiDhesu kUDesu sarisanAmayA devA rAyahANIo dakkhiNeNaM kahi NaM bhaMte mahAvidehe vAse devakurA nAmaM kurA pannattA goyamA maMdarassa pavvayassa dAhiNeNaM nisahassA vAsaharapavvayassa uttareNaM vijjuppahavakkhArapavvayassa puratthimeNaM somanasavakkhArapavvayassa paccatthimeNaM ettha NaM devakurA nAmaM kurA pannattA-pAINapaDINAyayA udINa-dAhiNavicchiNNA ekkArasa joyaNasahassAiM aTTha ya bAyAle joyaNasae duNNi ya egUNavIsaibhAe joyaNassa [dIparatnasAgara saMzodhitaH] [77] [18-jaMbUddIvapannatti] Page #79 -------------------------------------------------------------------------- ________________ vikkhaMbheNaM jahA- uttarakurAe vattavvayA jAva anusajjamANA pamhagaMdhA miyagaMdhA amamA sahA tetalI saNiccArI / 181] kahi NaM bhaMte devakurAe citta-vicittakUDA nAma duve pavvayA pannattA goyamA nisahassa vAsaharapavvayassa uttarillAo carimaMtAo aTThocottIse joyaNasae cattAri ya sattabhAe joyaNassa abAhAe sIyoyAe mahAnaIe puratthima-paccatthimeNaM ubhao kUle ettha NaM citta-vicittakUDA nAmaM ve pavvayA pannattA evaM jacceva jamagapavvayANaM sacceva eesiM rAyahANIo dakkhiNeNaM / / [182] kahi NaM bhaMte devakurAe kurAe nisahaddahe nAmaM dahe pannatte goyamA tesiM cittavicittakUDANaM pavvayANaM uttarillAo carimaMtAo aTTa cottIse joyaNasae cattAri ya sattabhAe joyaNassa abAhAe sIoyAe mahAnaIe bahumajjhadesabhAe ettha NaM nisahaddahe nAmaM dahe pannatte evaM jacceva nIlavaMta-uttarakuru-caMderAvaNa-mAlavaMtANaM vattavvayA sacceva nisaha-devakuru-sUra-sulasa-vijjuppabhANaM neyavvA rAyahANIo dakkhiNeNaM / [183] kahi NaM bhaMte devakarAe karAe kUDasAmalipeDhe nAmaM peDhe pannatte goyamA maMdarassa pavvayassa dAhiNapaccatthimeNaM nisahassa vAsaharapavvayassa uttareNaM vijjuppabhassa vakkhArapavvayassa puratthimeNaM somaNasassa vakkhArapavvayassa paccatthimeNaM sIyoyAe mahAnaIe paccatthimeNaM devakurupaccatthimaddhassa bahumajjhadesabhAe ettha NaM devakurAe kurAe kUDasAmalIe kUDasAmalipeDhe nAmaM peDhe pannatte evaM jacceva jaMbUe sudaMsaNAe vattavvayA sacceva sAmalIevi bhANiyavvA nAmavihaNA garulaveNudeve rAyahANI dakkhiNeNaM avasiTuM taM ceva jAva devakuru ya ittha deve paliovamaTTiIe parivasai se teNaTeNaM goyamA evaM vuccai-devakurA-devakurA aduttaraM ca NaM devakurAe / [184] kahi NaM bhaMte jaMbuddIve dIve mahAvidehe vAse vijjuppabhe nAmaM vakkhArapavvae pannatte goyamA nisahassa vAsaharapavvayassa uttareNaM maMdarassa pavvayassa dAhiNapaccatthimeNaM devakurAe paccatthimeNaM pamhassa vijayassa puratthimeNaM ettha NaM jaMbuddIve dIve mahAvidehe vAse vijjuppabhe vakkhArapavvae pannattevakkhAro-4 uttaradAhiNAyae evaM jahA- mAlavaMte navari-savvatavaNijjamae acche jAva devA AsayaMti, vijjuppabhe NaM bhaMte vakkhArapavvae kai kUDA pannattA goyamA nava kUDA pannattA taM jahA- siddhAyayaNakUDe vijjuppabhakaDe devakurukUDe pamhakUDe kaNagakUDe sovatthiyakUDe sItodAkUDe sayajjalakUDe harikUDe / _[185] siddha ya vijjuNAme devaka pamha kaNaga sovatthI / sItodA ya sayajjala harikUDe ceva boddhavve / [186] ee harikUDavajjA paMcasaiyA neyavvA eesi NaM kUDANaM pucchAe disividisAo neyavvAo jahA- mAlavaMtassa harissahakUDe taha ceva harikUDe rAyahANI jaha ceva dAhiNeNaM camaracaMcA rAyahANI taha neyavvA kaNaga-sovatthiyakUDesu vAriseNa balAhayAo do devayAo avasiDhesu kUDesu kUDasarisaNAmayA devA rAyahANIo dohiNeNaM, se keNaTeNaM bhaMte evaM vuccai-vijjuppabhe vakkhArapavvae vijjuppabhe vakkhArapavvae goyamA vijjuppabhe NaM vakkhArapavvae vijjumiva savvao samaMtA obhAi ujjovei pabhAsai vijjuppabhe ya ittha deve mahiDDhIe jAva parivasai se eeNadveNaM goyamA evaM vuccai-vijjuppabhe-vijjuppabhe aduttaraM ca NaM jAva nicce / dIparatnasAgara saMzodhitaH] [78] [18-jaMbUddIvapannatti] Page #80 -------------------------------------------------------------------------- ________________ [187] evaM pamhe vijae assapurA rAyahANI aMkAvaI vakkhArapavvae sumhe vijae sIhapurA rAyahANI khIrodA mahAnaI mahApamhe vijae mahApurA rAyahANI pamhAvaI vakkhArapavvae pamhagAvaI vijae vijayapurA rAyahANI sIhosAyA mahAnaI saMkhe vijae avarAiyA rAyahANI AsIvise vakkhArapavvae kumude vijae arajA rAyahANI aMtovAhiNI mahAnaI naliNe vijae asogA rAyahANI suhAvahe vakkhArapavvae salilAvaI vijae vIyasogA rAyahANI dAhiNille sItodAmuhavanasaMDe uttarillevi emeva bhANiyavve jahAsIyAe vappe vijae vijayA rAyahANI caMde vakkhArapavvae savappe vijae vejayaMtI rAyahANI ommimAliNI naI mahAvappe vijae jayaMti rAyahANI sUre vakkhArapavvae vappAvaI vijae aparAiyA rAyahANI pheNamAliNI naI vaggU vijae cakkarapurA rAyahANI nAge vakkhArapavvae suvaggU vijae khaggapurA rAyahANI gaMbhIramAliNI aMtaranaI gaMdhile vijae avajjhA rAyahANI deve vakkhArapavvae gaMdhIlAvaI vijae aojjhA rAyahANI evaM madarassa pavvayassa paccatthimillaM pAsaM bhANiyavvaM tattha tAva sItodAe naIe dakkhiNille NaM kule ime vijayA [taM jahA] [188] pamhe supamhe mAhapamhe cautthe pamhagAvaI / saMkhe kumae naliNe aTThame naliNAvaI / [189] AsapurA sIhapurA mahApurA ceva havai vijayapurA / avarAiyA ya arayA asoga taha vIyasogA ya / [190] ime vakkhArA taM jahA- aMke pamhe AsIvise suhAvahe evaM ittha parivADIe do-do vijayA kaDasarisaNAmayA bhANiyavvA disA vidisAo ya bhANiyavvAo sIyoyAmahavaNaM ca bhANiyavvaM sItodAe dAhiNillaM uttarillaM ca sItodAe uttarille pAse ime vijayA / [191] vappe suvappe mahAvappe cautthe vappAgAvaI / vaggU ya suvaggU yA gaMdhile gaMdhilAvaI / [1921 vijayA ya vejayaMtI jayaMti aparAjiyA / cakkapurA khaggapurA havai avajjhA aojjhA ya / vakkhAro-4 [193] ime vakkhArA taM jahA- caMdapavvae sUrapavvae nAgapavvae devapavvae sIyoyAe mahANaIe dAhiNille kUle-khIroyA sIhasoyA aMtovAhiNIo naIo ummimAliNI pheNamAliNI gaMbhIramAliNI uttarallavijayANaMtarAo ittha parivADIe do-do kUDA vijayasarisaNAmayA bhANi-yavvA ime do-do avaTThiyA taM jahA- siddAyayaNakUDe pavvayasarisaNAmakUDe / [194] kahi NaM bhaMte jaMbuddIve dIve mahAvidehe vAse maMdare nAmaM pavvae pannatte goyamA uttarakurAe dakkhiNeNaM devakurAe uttareNaM puvvavidehassa vAsassa paccatthimeNaM avaravidehessa vAsassa puratthimeNaM jaMbuddIvassa dIvassa bahumajjhadesabhAe ettha NaM jaMbuddIve dIve maMdare nAma pavvae pannattenavaNautijoyaNasahassAiM uDaDhaM uccatteNaM ega joyaNasahassaM uvveheNaM male dasajoyaNasahassAI navaI ca joyaNAI dasa ya egArasabhAe joyaNassa vikkhaMbheNaM dharaNitale dasa joyaNasahassAiM vikkhaMbheNaM tayaNaMtaraM ca NaM mAyAe-mAyAe parihAyamANe-parihAyamANe uvaritale egaM joyaNasahassaM vikkhaMbheNaM mUle ekattIsaM joyaNasahassAiM nava ya dasuttare joyaNasae tiNNi ya egArasabhae joyaNassa parikkheveNaM dharaNitale ekattIsaM joyaNasahassAI chacca tevIse joyaNasae parikkheveNaM uvaritale tiNNi joyaNasahassAI egaM ca [dIparatnasAgara saMzodhitaH] [79] [18-jaMbUddIvapannatti] Page #81 -------------------------------------------------------------------------- ________________ bAvaTuM joyaNasayaM kiMcisesAhiyaM parikkheveNaM mUle vicchiNNe majjhe saMkhitte uvariM taNue gopacchasaMThANasaMThie savvarayaNAmae acche saNhe se NaM egAe paramavaraveiyAe egeNa ya vaNasaMDeNaM savvao samaMtA saMparikkhitte vaNNao maMdare NaM bhaMte pavvae kaI vaNA pannattA goyamA cattAri vaNA pannattA taM jahA- bhaddasAlavaNe naMdavaNe somaNasavaNe paMDagavaNe kahi NaM bhaMte maMdare pavvae bhaddasAlavaNe nAmaM vaNe pannatte goyamA dharaNitale ettha NaM maMdare pavvae bhaddasAlavaNe nAmaM vaNe pannatte-pAINapaDINAyae udINadAhiNavicchiNNe somaNasa-vijjuppaha-gaMdhamAyaNa-mAlavaMtehiM vakkhA-rapavvaehiM sIyAsItodAhi ya mahAnaIhiM aTThabhAgapavibhatte maMdarassa pavvayassa puratthimapaccatthimeNaM bAvIsa-bAvIsaM joyaNasahassAiM AyAmeNaM uttaradAhiNeNaM uDDhAijjAiM-aDDhAijjAiM joyaNasayAiM vikkhaMbheNaM se NaM egAe paumavaraveiyAe egeNa ya vaNasaMDeNaM savvao samaMtA saMparikkhitte duNhavi vaNNao bhANiyavvo-kiNhe kiNhobhAse jAva devA AsayaMti sayaMti maMdarassa NaM pavvayassa puratthimeNaM bhaddasAlavaNaM pannAsaM joyaNAiM ogAhittA ettha NaM mahaM ege siddhAyayaNe pannatte-pannAsaM joyaNAI AyAmeNaM paNavIsaM joyaNAI vikkhaMbheNaM chattIsaM joyaNAI uDaDhaM uccAteNaM aNegakhaMbhasayasaNNivaDhe vaNNao tassa NaM siddhAyayaNassa tidisiM tao dArA pannattA te NaM dArA aTTha joyaNAI uDDhaM uccatteNaM cattAri joyaNAI vikkhaMbheNaM tAvaiyaM ceva paveseNaM seyA varakaNagathUbhiyAgA jAva vaNamAlAo bhUmibhAgo ya bhANiyavvo tassa NaM bahumajjhadesabhAe ettha NaM mahaM egA maNipeDhiyA pannattA-aTTha joyaNAI AyAma-vikkhaMbheNaM cattAri joyaNAI bAhalleNaM savvarayaNAmaI acchA tIse NaM maNipeDhiyAe uvariM devacchaMdae-aTTha joyaNAI AyAma-vikkhaMbheNaM sAiregAiM aTTha joyamAI uDDhaM uccatteNaM jAva jinapaDimAvaNNao devacchaMdagassa jAva dhUvakaicchyANaM maMdarassa NaM pavvayassa dAhiNeNaM bhaddasAlavaNaM pannAsaM evaM cauddisiMpi maMdarassa bhaddasAlavaNe cattAri siddhAyayaNA bhANiyavvA maMdarassa NaM pavvayassa uttarapuratthimeNaM bhaddasAlavaNaM pannAsaM joyaNAiM ogAhittA ettha NaM cattAri naMdApukkhariNIo pannattAo taM jahA- paumA paumappabhA ceva kumudA kumudappabhA tAo NaM pukkhariNIo pannAsaM joyaNAiM AyAmeNaM paNavIsaM joyaNAI vikkhaMbheNaM dasa joyaNAI uvveheNaM vaNNao veDyAvaNasaMDANaM bhANiyavvo cauddisiM toraNA jAva tAsi NaM pukkhariNINaM bahumajjhadesabhAe ettha NaM mahaM ege IsANassa deviMdassa devaraNNo pAsAva.sae pannatte-paMcajoyaNasayAiM ur3aDhaM vakkhAro-4 uccatteNaM aDDhAijjAiM joyaNasayAI vikkhaMbheNaM abbhuggayamUsiyapahasiya viva evaM saparivAro pAsAyavaDeMsao bhANiyavvo maMdarassa NaM evaM dAhiNapuratthimeNaM pukkhariNIo uppalagummA naliNA uplA uppalajjalA taM ceva pamANaM majjhe pAsAyavaDeMsao sakkarassa saparivAro teNaM ceva pamANeNaM dAhiNapaccatthimeNaM vi pakkhariNIo bhiMgA bhiMganibhA ceva aMjaNA kajjalappabhA pAsAyavaDeMsao sakkassa sIhAsaNaM saparivAraM uttarapaccatthimeNaM pukkhariNIo sirikaMtA siricaMdA sirimahiyA ceva sirinilayA pAsAyavaDeMsao IsANassa sIhAsaNaM saparivAra maMdare NaM bhaMte pave bhaddasAlavaNe kai disAhatthikUDA pannattA goyamA aTTha disAhatthikUDA pannattA [taM jahA] ___ [195] paumuttare nIlavaMte suhatthI aMjaNAgirI / kumude ya palAse ya vaDeMse royaNAgirI / [196] kahi NaM bhaMte maMdare pavvae bhaddasAlavaNe paumuttare nAma disAhatthikUDe pannatte goyamA maMdarassa pavvayassa uttarapuratthimeNaM purathimillAe sIyAe uttareNaM ettha NaM paumuttare nAma disAhattikUDe [dIparatnasAgara saMzodhitaH] [80] [18-jaMbUddIvapannatti] Page #82 -------------------------------------------------------------------------- ________________ pannatte-paMcajoyaNasayAI uDDhaM uccatteNaM paMcagAuyasayAI uvveheNaM evaM vikkhaMbhe parikkhevo ya bhANiyavvocullahimavaMtakUDasariso pAsAyANa ya taM ceva paumuttaro devo rAyahANI uttarapuratthimeNaM evaM nIlavaMtadisAhatthikUDe maMdarassa dAhiNapuratthimeNaM puratthimillAe sIyAe dakkhiNeNaM eyassavi nIlavaMto devo rAyahANI dAhiNapuratthimeNaM evaM suhatthidisAhatthikUDe maMdarassa dAhiNapuratthimeNaM dakkhiNillAe sIyoyAepuratthimeNaM eyassavi suhatthI devo rAyahANI dAhiNa-puratthimeNaM evaM ceva aMjaNAgiridisAhatthikUDe maMdarassa dAhiNapaccatthimeNaM dakkhiNillAe sItodAe paccatthimeNaM eyassavi aMjaNAgirI devo rAyahANI dAhiNapaccatthimeNaM evaM kumudevi disAhatthikUDe maMdarassa dAhiNapaccatthimeNaM paccatthimillAe sItodAe dakkiNeNaM eyassavi kumudo devo rAyahANI dAhiNapaccatthimeNaM evaM palAsevi disAhatthikUDe maMdarassa uttarapaccatthimeNaM paccatthimillAe sItodAe uttareNaM eyassavipalAso devo rAyahANI uttarapaccatthimeNaM evaM vaDeMsevi disAhatthikUDe maMdarassa uttarapaccatthimeNaM uttarillAe sIyAe mahAnaIe paccatthimeNaM eyassavi vaDeMso devo rAyahANI uttarapaccatthimeNaM evaM royaNAgirI disAhatthikUDe maMdarassa uttarapuratthimeNaM uttarillAe sIyAe puratthimeNaM eyassavi royaNAgirI devo rAyahANI uttarapuratthimeNaM / [197] kahi NaM bhaMte maMdare pavvae naMdanavane nAmaM vane pannatte goyamA bhaddasAlavanassa bahusamaramaNijjAo bhUmibhAgAo paMca joyaNasayAI uDDhaM uppaittA ettha NaM maMdare pavvae naMdanavane nAmaM vaNe pannatte-paMca joyaNasayAiM cakkavAlavikkhaMbheNaM vaTTe valayAkArasaMThANasaMThie je NaM maMdaraM pavvayaM savvao samaMtA saMparikkhittANaM ciTThai-nava joyaNasahassAiM nava ya cauppanne joyaNasae chaccegArasabhAe joyaNassa bAhiM girivikkhaMbho egattIsaM joyaNasahassAiM cattAri ya auNAsIe joyaNasae kiMcivisesAhie bAhi giripariraeNaM aTTha joyaNasahassAiM nava ya cauppanne joyaNasae chaccegArasabhAe joyaNassa aMto girivikkhaMbho aTThAvIsaM joyaNasahassAiM tiNNi ya solasuttare joyaNasae aTTha ya ikkArasabhAe joyaNassa aMto giriparieNaM se NaM egAe paumavaraveiyAe egeNaM ya vaNasaMDeNaM savvao samaMtA saMparikkhitte vaNNao jAva devA AsayaMti, maMdarassa NaM pavvayassa puratthimeNaM ettha NaM mahaM ege siddhAyayaNe pannatte evaM cauddisiM cattAri siddhAyayaNA vidisAsu pukkhariNIo taM ceva pamANaM siddhAyaNANaM pukkariNINaM ca pAsAyavaDeMsagA taha ceva sakkesANANaM teNaM ceva pamANeNaM naMdanavane NaM bhaMte vaNe kai kaDA pannattA goyamA vakkhAro-4 nava kUDA pannattA taM jahA - naMdanavanakUDe maMdarakUDe nisahakUDe himavayakUDe rayayakUDe ruyagakUDe sAgaracittakUDe vairakUDe balakUDe, kahi NaM bhaMte naMdanavane naMdanavanakUDe nAmaM kUDe pannatte goyamA maMdarassa pavvayassa puratthimillasiddhAyayaNassa uttareNaM uttarapuratthimillassa pAsAyavaDeMsayassa dakkhiNeNaM ettha NaM naMdanavane nAmaM kUDe pannatte paMca saiyA kUDA puvvavaNNiyA bhANiyavvA devI maheMkarA rAyahANI vidisAe eyAhiM ceva puvvAbhilAveNaM neyavvA ime kUDA imAhiM disAhiM- puratthimillassa bhavaNassa dAhiNeNaM dAhiNapuratthimillassa pAsAyavaDeMsagassa uttareNaM maMdare kUDe mehavaI devI rAyahANI puvveNaM dakkhiNillassa bhavaNassa puratthimeNaM dAhiNapurattimillassa pAsAyaveMsagassa paccatthimeNaM nisahe kUDe sumehA devI rAyahANI dakkhiNeNaM dakkhiNillassa bhavaNassa paccatthimeNaM dakkhiNapaccatthimillassa pAsAyavaDeMsagassa puratthimeNaM hemavae kUDe meghamAlinI devI rAyahANI dakkhimeNaM paccatthimillassa bhavaNassa uttareNaM uttarapaccatthimillassa pAsAyavaDeMsagassa dakkhiNeNaM ruyage kUDe vacchamittA devI rAyahANI pacchatthimeNaM uttarillassa bhavaNassa paccatthimeNaM uttarapaccatthimillassa pAsAyavaDeMsagassa puratthimeNaM sAgaractit [dIparatnasAgara saMzodhitaH] [81] [18-jaMbUddIvapannatti] Page #83 -------------------------------------------------------------------------- ________________ kUDe vairaseNA devI rAyahANI uttareNaM uttarillassa bhavaNassa puratthimeNaM uttarapuratthimillassa pAsAyavaDeMsagassa paccatthimeNaM vaire kUDe balAhayA devI rAyahANI uttareNaM, kahi NaM bhaMte naMdanavane balakU nAmaM kUDe pannatte goyamA maMdarassa pavvayassa uttarapuratthimeNaM ettha NaM naMdanavane balakUDe nAmaM kUDe pannatte evaM jaM ceva harissahakUDassa pamANaM rAyahANI ya taM ceva balakUDassavi navaraM-balo devo rAyahANI uttarapuratthimeNaM / [198] kahi NaM bhaMte maMdarae pavvae somanasavaNe nAmaM vaNe pannatte goyamA naMdanavanassa bahusamaramaNijjAo bhUmibhAgAo addhatevaTThi joyaNasahassAiM uDDhaM uppaittA ettha NaM maMdare pavvae somanasavaNe nAmaM vaNe pannatte-paMjajoyaNasayAiM cakkavAlavikkhaMbheNaM vaTTe valayAkArasaMThANasaMThie je NaM maMdaraM pavvayaM savvao samaMtA saMparikkhittANaM ciTThai - cattAri joyaNasahassAiM duNNi ya bAvattare josa aTTa ya ikkArasabhAe joyaNassa bAhiM girivikkhaMbhaNaM terasa joyaNasahassAiM paMca ya ekkAre joyaNasa chacca ikkArasabhAe joyaNasabhAe aTTha ya ekkArasabhAe joyaNassa aMto girivikkhaMbheNaM dasa joyaNasahassAiM tiNNi ya auNApanne joyaNasae tiNNi ya ikkArasabhAe joyaNassa aMto giripariraeNaM se NaM gAe pamavaraveDyAe egeNaM ya vaNamaMDeNaM savvao samaMtA saMparikkhitte vaNNo kiNhe kiNhobhAse jAva AsayaMti evaM kUDavajjA sacceva naMdanavanattavvayA bhANiyavvA taM ceva ogAhiUNaM jAva pAsAvaDeMsagA sakkIsANANaM / [199]kahi NaM bhaMte maMdare pavvae paMDagavane nAmaM vane0 somanasavanassa bahusamaramaNijjAo bhUmibhAgAo chattIsaM joyaNasahassAiM uDDhaM joyaNasae cakkavAlavikkhaMbheNaM vaTTe valayAkArasaMThANasaMThie je NaM maMdaracUliyaM savvao samaMtA saMparikkhittANaM ciTThai-tiNNi joyaNasahassAiM egaM ca bAvaTThe joyaNasayaM kiMcivisesAhiyaM parikkheveNaM se NaM egAe paumavaraveDyAe egeNa ya vaNasaMDeNaM jAva kiNhe devA AsayaMti, paMDagavaNassa bahumajjhadesabhAe ettha NaM maMdara cUliyA nAmaM cUliyA cattAlIsaM joyaNAI uDDhaM uccatteNaM mUle bArasa joyaNAiM vikkhaMbheNaM majje aTTha-joyaNAiM vikkhaMbheNaM uppiM cattAri joyaNAiM vikkhaMbheNaM mUle sAiregAiM sattattIsaM joyaNAiM parikkheveNaM majjhe sAiregAiM paNavasaM joyaNAI parikkhevaNaM uppiM sAiregAI bArasa joyaNAiM parikkheveNaM mUle vicciNNA majje saMkhittA uppiM taNuyA gopucchasaMThANasaMThiyA savvaveruliyAmaI acchA sA NaM egAe paumavaraveiyAe jAva saMparikkhittA uppiM bahusamaramaNijje bhUmibhAge vakkhAro-4 jAva siddhAyayaNaM bahumajjadesabhA - kosaM AyAmeNaM addhakosaM vikkhaMbheNaM desUNagaM kosaM uDDhaM uccatteNaM anegakhaMbha sayasaNNiviTThe jAva dhUvakaDucchugA maMdaracUliyAe NaM puratthimeNaM paMDagavanaM pannAsaM joyaNAI ogAhittA ettha NaM mahaM bhavaNe0 evaM jacceva somanasavane puvvavaNNio gamo bhavaNANaM pukkhariNINaM pAsAyavaDeMsagANaM ya so ceva neyavvo jAva sakkIsANabaDeMsagA teNaM ceva parimANeNaM / [200] paMDagavaNe NaM bhaMte vane kai abhiseyasilAo pannattAo goyamA cattAri abhiseyasilAo pannattAo taM jahA - paMDusilA paMDukaMbalasilA rattasilA rattakaMbalasilA kahi NaM bhaMte paMDagavane vane paMDusilA nAmaM silA pannattA goyamA maMdaracUliyAe puratthimeNaM paMDagavanapuratthimaperaMte ettha NaM paMDava vane paMDusilA nAmaM silA pannattA- uttaradAhiNAyayA pAINapaDINavicchiNNA addhacaMdasaMThANasaMThiyA paMcajoyaNa-sayAiM AyAmeNaM aDDhAijjAI joyaNasayAI vikkhaMbheNaM cattAri joyaNAiM bAhalleNaM savvakaNagAmaI acchA veiyAvaNasaMDeNaM savvao samaMtA saMparikkhittA vaNNao tIse NaM paMDusilAe cauddisiM [dIparatnasAgara saMzodhitaH ] [82] [18-jaMbUddIvapannatti] Page #84 -------------------------------------------------------------------------- ________________ cattAri tisovANa-paDirUvagA pannattA jAva toraNo vaNNao tIse NaM paMDusilAe uppiM bahasamaramaNijje bhUmibhAge pannatte jAva devA AsayaMti sayaMti tassa NaM bahusamaramaNijjassa bhUmibhAgassa bahumajjhadesabhAe uttaradAhiNeNaM ettha NaM duve abhiseyasIhAsaNA pannattA-paMca dhaNusayAI AyAma-vikkhaMbheNaM aDDhAijjAI dhaNusayAiM bAhalleNaM sIhAsaNavaNNao bhANiyavvo vijayadUsavajjo tattha NaM jese uttarille sIhAsaNe tattha NaM bahUhiM bhavaNavai jAva vemANiehiM devehiM devIhi ya kacchaiyA titthayarA abhisiccaMti tattha NaM jese dAhiNille sIhAsaNe tattha NaM bahahiM bhavaNa jAva vemANiehiM devehiM devIhi ya vacchAIyA titthayarA abhisiccaMti kahi NaM bhaMte paMDagavane vane paMDukaMbalasilA nAmaM silA pannattA-pAINapaDINAyayA uttaradAhiNavicchiNNA evaM taM ceva pamANaM vattavvayA ya bhANiyavvA jAva-tassa NaM bahusamaramaNijjassa bhUmibhAgassa bahumajjha-desabhAe ettha NaM mahaM ege sIhAsaNe pannatte taM ceva sIhAsaNappamANaM tattha NaM bahUhiM bhavaNavai jAva bhArahagA titthayarA abhisiccaMti kahi NaM bhaMte paMDagavaNe vaNe rattasilA nAmaM silA pannattA goyamA maMdaracUliyAe paccatthimeNaM paMDagavanapaccatthimaperaMte ettha NaM paMDagavane vane rattasilA nAmaM silA pannattA-uttaradAhiNAyayA pAINapaDINa-vicchiNNA jAva taM ceva pamANaM savvatavaNijjAmaI acchA tattha NaM jese dAhiNille sIhAsaNe tattha NaM bahuhiM bhavaNavai jAva devehiM devIhi ya pamhAiyA titthayarA abhisiccaMti tattha NaM jese uttarille sIhAsaNe tattha NaM bahahiM bhavaNavai jAva devehiM de-vIhi ya vappAiyA titthayarA abhisiccaMti kahiNaM bhaMte paMDagavane vane rattakaMbalasilA nAmaM silA pannattA goyamA maMdaracUliyA uttareNaM paMDagavanauttaracarimaMte ettha NaM paMDagavane vane rattakaMbalasilA nAmaM silA pannattApAINa-paDINAyayA udINadAhiNavicchiNNA savvatavaNijjAmaI acchA jAva bahumajjhadesabhAe sIhAsaNaM tattha NaM bahUhiM bhavaNavai jAva devehiM devIhi ya erAvayagA titthayarA abhisiccaMti / [201] maMdarassa NaM bhaMte pavvayassa kai kaMDA pannattA goyamA tao kaMDA pannattA taM jahAheTThille kaMDe majjhimille kaMDe uvarille kaMDe maMdarassa NaM bhaMte pavvayassa heDhille kaMDe kativihe pannatte goyamA cauvvihe pannatte taM jahA- puDhavI uvale vaire sakkarA majjhimille NaM bhaMte kaMDe kativihe pannatte goyamA cauvvihe pannatte taM jahA- aMke phalihe jAyarUve rayae uvarille kaMDe kativihe pannatte goyamA egAgAre pannatte savvajaMbUNayAmae maMdarassa NaM bhaMte pavvayassa heDhille kaMDe kevaiyaM bAhalleNaM pannatte goyamA egaM joyaNasahassaM bAhalleNaM pannatte majjhimille kaMDe pucchA goyamA tevaDhi joyaNasahassAI vakkhAro-4 bAhalleNaM pannatte uvarille pucchA goyamA chattIsaM joyaNasahassAI bAhalleNaM pannatte evAmeva sapuvvAvareNaM maMdare pavvae ega joyaNasayasahassaM savvaggeNaM pannatte / [202] maMdarassa NaM bhaMte pavvayassa kati nAmadhejjA0 solasa nAmadhejjA / [203] maMdara meru manorama sudaMsaNa sayaMpabhe ya girirAyA / __rayaNoccae siloccae majjhe logassa nAbhI ya / [204] acche ya sUriyAvatte sUriyAvaraNe ti yA / uttame ya disAdI ya vaDeMsati ya solasa / [205] se keNaTeNaM bhaMte evaM vuccai-maMdare pavvae goyamA maMdare pavvae goyamA maMdare pavvae maMdare nAmaM deve parivasai mahiDDhIe jAva paliovamahiIe se teNaTeNaM goyamA evaM vuccai-maMdare pavvae-maMdare pavvae aduttaraM taM ceva / dIparatnasAgara saMzodhitaH] [83] [18-jaMbUddIvapannatti] Page #85 -------------------------------------------------------------------------- ________________ [206] kahi NaM bhaMte jaMbuddIve dIve nIlavaMte nAmaM vAsaharapavvae pannatte goyamA mahAvidehassa vAsassa uttareNaM rammagavAsassa dakkhiNeNaM purathimillalavaNasamudassa paccatthimeNaM pacchatthimalavaNasamaddassa puratthimeNaM ettha NaM jaMbuddIve dIve nIlavaMte vAsaharapavvae pannatte-pAINapaDINAyae udANadAhiNavicchiNNe nisahavattavvayA nIlavaMtassa bhANiyavvA navaraM-jIvA dAhiNeNaM dhaNu uttareNaM ettha NaM kesariddaho sIyA mahAnaI pavUDhA samANI uttarakuraM ejjemANI-ejjemANI jamagapavvae nIlavaMta-uttarakuru-caMderAvaNamAlavaMtaddahe ya duhA vibhayamANI-vibhayamANI caurAsIe salilAsahassehiM ApUremANI-ApUremANI bhaddasAlavanaM ejjemANI-ejjemANI maMdara pavvayaM dohaM joyaNehiM asaMpattA puratthAbhimuhI AvattI samANI ahe mAlavaMtavakkhArapavvayaM dAlayittA maMdarassa pavvayassa puratthimeNaM puvvavidehaM vAsaM duhA vibhayamANI-vibhayamANI egamegAo cakavaTTivijayAo aTThAvIsAe-aTThAvIsAe salilAsahassehiM ApUremANI-ApUremANI paMcahiM salilAsayasahassehiM battIsAe ya salilAsahassehiM samaggA ahe vijayassa dArassa jagaI dAlaittA puratthimeNaM lavaNasamudaM samappei avasiDeM taM ceva evaM nArikaMtAvi uttarAbhimuhI neyavvA navaramimaM nANattaMgaMdhAvaivaTTaveyaDDhapavvayaM joyaNeNaM asaMpattA paccatthAbhimuhI AvattA samANI avasiTuM taM ceva pavahe ya muhe ya jahA- harikaMtAsalilA, nIlavaMte NaM bhaMte vAsaharapavvae kai kUDA pa0 nava kUDA pa0 / [207] siddhe nIle puvvavidehe sIyA ya kitti nArI ya / avaravidehe rammagakUDe uvadaMsaNe ceva / [208] savve ee kUDA paMcasaiyA rAyahANIo uttareNaM, se keNaTeNaM bhaMte evaM vuccai-nIlavaMte vAsaharapavvae nIlavaMte vAsaharapavvae goyamA nIle nIlobhAse nIlavaMte ya ittha deve mahiDaDhIe jAva parivasaDa savvaveruliyAmae nIlavaMte jAva nicce / [209] kahi NaM bhaMte jaMbuddIve dIve rammae nAmaM vAse pannatte goyamA nIlavaMtassa uttareNaM ruppissa dakkhiNeNaM puratthimalavaNasamudassa paccatthimeNaM paccatthimalavaNasamudassa puratthimeNaM evaM jaha ceva harivAsaM taha ceva rammayaM vAsaM bhANiyavvaM navaraM-dakkhiNeNaM jIvA uttareNaM dhaNa avasesaM taM ceva kahi NaM bhaMte rammae vAse gaMdhAvaI nAmaM vaTTaveyaDDhapavvae0 narakaMtAe paccatthimeNaM nArIkaMtAe puratthimeNaM bahamajjhadesabAe ettha NaM gaMdhAvaI nAmaM vaTTaveyaDDhe pavvae pannatte jaM ceva viyaDAvaissa taM ceva gaMdhAvaissavi vattavvaM aTTho bahave uppalAiM jAva gaMdhAvaivaNNAiM gaMdhAvaivaNNAiM gaMdhAvaivaNNAbhAI gaMdhAvaippabhAI vakkhAro-4 paume ya ittha deve mahiDDhIe jAva paliovamaTTiIe parivasai rAyahANI uttareNaM se keNaTeNaM bhaMte evaM vAse rammae vAse goyamA rammagavAse NaM ramme rammae ramaNijje rammae ya ittha deve jAva parivasai se teNadveNaM kahi NaM bhaMte jaMbuddIve dIve ruppI nAmaM vAsaharapavvae pannatte goyamA rammagavAsassa uttareNaM heraNNavayavAsassa dakkhiNeNaM puratthimalavaNasamudassa paccatthimeNaM paccatthima-lavaNasamudassa puratthimeNaM ettha NaM jaMbuddIve dIve ruppI nAmaM vAsaharapavvae pannatte-pAINapaDINAyae udINadAhiNavicchiNNe evaM jA ceva mahAhimavaMtavattavvayA sA ceva ruppissivi navaraM dAhiNeNaM jIvA uttareNaM dhaNuM avasesaM taM ceva ahApuMDarIe dahe narakaMtA mahAnadI dakkhiNeNaM neyavvA jahA- rohiyA puratthimeNaM gacchar3a ruppakUlA uttareNaM neyavvA jahA- harikatA paccatthimeNaM gacchar3a avasesaM taM ceva ruppimmi NaM bhaMte vAsaharapavvae kaI kaDA pannattA goyamA aTTha kUDA pannattA taM jahA- | [210] siddhe ruppI rammaga narakaMtA buddhi ruppakUlA ya / / dIparatnasAgara saMzodhitaH] [18-jaMbUddIvapannatti] [84] Page #86 -------------------------------------------------------------------------- ________________ heraNNavae maNikaMcaNe ya ruppimmi kaDAiM / [211] savvevi ee paMcasaiyA rAyahANIo uttareNaM se keNaTeNaM bhaMte evaM vuccai-ruppI vAsaharapavvae ruppI vAsaharapavvae goyamA ruppI NaM vAsaharapavvae ruppI ruppavaTTe ruppiobhAse savvaruppamae ruppI ya ittha deve paliovamaTThiIe parivasai se teNaTeNaM, kahi NaM bhaMte jaMbuddIve dIve heraNNavae vAse pannatte goyamA ruppissa uttareNaM siharissa dakkhiNeNaM puratthimalavaNasasamudassa paccatthimeNaM paccatthimeNaM paccatthimalavaNasamuddassa puratthimeNaM ettha NaM jaMbuddIve dIve heraNNavae vAse pannatte evaM jaha ceva hemavayaM taha ceva heraNNavayaMpi bhANiyavvaM navaraM-jIvA dAhiNeNaM uttareNaM dhaNu avasiDeM taM ceva, kahi NaM bhaMte heraNNavae vAse mAlavaMtapariyAe nAmaM vaTTaveyaDDhapavvae pannatte goyamA suvaNNakUlAe paccatthimeNaM ruppakUlAe puratthimeNaM ettha NaM heraNNavayassa vAsassa bahumajjhadesabhAe mAlavaMtapariyAe nAmaM vaTTaveyaDDhe pannatte jaha ceva saddAvaI taha ceva mAlavaMtapariyAe aTTho uppalAiM paumAI mAlavaMtappabhAI mAlavaMtavaNNAI mAlavaMtavaNNAbhAI pabhAse ya ittha deve mahiDDhIe paliovamaTTiIe parivasai se eeNatuNaM rAyahANI uttareNaM, se keNaTeNaM bhaMte evaM vuccai-heraNNavae vAse heraNNavae vAse goyamA heraNNavae NaM vAse ruppi-siharIhiM vAsaharapavvaehiM duhao samavagUDhe niccaM hiraNNaM dalayai niccaM hiraNNaM pagAsai heraNNavae ya ittha deve parivasai se eeNatuNaM kahi NaM bhaMte jaMbuddIve dIve siharI nAmaM vAsaharapavvae pannatte goyamA heraNNavayassa uttareNaM erAvayassa dAhiNeNaM puratthimalavaNasamudassa paccatthimeNaM paccatthimalavaNasamuddassa puratthimeNaM evaM jaha ceva cullahimavaMto taha ceva siharIvi navaraM-jIvA dAhiNeNaM dhaNaM dhaNupaTuM uttareNaM avasiTuM taM ceva puMDarIe dahe suvaNNakUlA mahAnaI dAhiNeNaM neyavvA jahA- rohiyaMsA puratthimeNaM gacchar3a evaM jaha ceva gaMgAsiMdhUo taha ceva rattA-rattavaIo neyavvAo-puratthimeNaM rattA paccatthimeNaM rattavaI avasiDeM taM ceva aparisesaM neyavvaM, siharimmi NaM bhaMte vAsaharapavvae kai kUDA pannattA goyamA ikkArasa kUDA pannattA taM jahA- siddhAyayaNakUDe siharikUDe heraNNavayakUDe suvaNNakUlAkUDe surodevI kUDe rattAkUDe lacchUkUDe rattavaIkUDe ilAdevI kUDe eravayakUDe tigicchakUDe evaM savvevi ete kUDe paMcasaiyA rAyahANIo uttareNaM se keNaTTeNaM bhaMte evaM vuccai-siharivAsaharapavvae siharivAsaharapavvae goyamA siharimmi vAsaharapavvae bahave kUDA siharisaMThANasaMThiyA savvarayaNAmayA siharI ya ittha deve jAva parivasai se teNaTeNaM, kahi NaM bhaMte jaMbuddIve dIve erAvae nAmaM vAse pannatte goyamA siharissa uttareNaM uttaralava-Nasamudassa dakkhiNeNaM puratthimalavaNavakkhAro-4 samuddassa paccatthimeNaM paccatthimalavaNasamuddassa puratthimeNaM ettha NaM jaMbuddIve dIve erAvae nAmaM vAse pannatte-khANubahule kaMTakabahale evaM jacceva bharahassa vattavvayA sacceva savvA niravasesA neyavvA saoyavaNA saparinivvANA navaraM-erAvao cakkavaDI erAvao devo se teNadeNaM erAvae vAse-erAvae vAse / 0 cauttho vakkhAro samatto . 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca cauttho vakkhAro samatto 0 / paMcamo-vakkhAro / dIparatnasAgara saMzodhitaH] [85] [18-jaMbUddIvapannatti] Page #87 -------------------------------------------------------------------------- ________________ [212] jayA NaM ekkamekke cakkavaTTivijae bhagavaMto titthayarA samuppajjaMti teNaM kAleNaM teNaM samaeNaM ahelogavatthavvAo aTTa disAkumArIo mahattariyAo saehi-saehiM kUDehiM saehi-saehiM bhavaNehiM saehiM-saehiM pAsAyavaDeMsaehiM patteyaM-patteyaM cauhiM sAmANiyasAhassIhiM cauhi ya mahattariyAhiM saparivArAhiM sattahiM aNiehiM sattahiM aNiyAhivaIhiM solasehiM AyarakkhadevasAhassIhi aNNehiM ya bahUhiM devehiM devIhi ya saddhiM saMparivuDAo mahayAhayanaTTa-gIya-vAiya jAva bhogabhogAiM bhuMjamANIo viharaMti [taM jahA] / [213] bhogaMkarA bhogavaI subhogA bhogamAliNI / toyadhArA vicittA ya pupphamAlA aNiMdiyA / [214] tae NaM tAsiM ahelogavatthavvANaM aTThaNhaM disAkumArImahattariyANaM patteyaM-patteyaM AsaNAiM calaMti tae NaM tAo ahelagavatthavvAo aTTa disAkumArIo mahattariyAo patteyaM-patteyaM AsaNAI caliyAI pAsaMti pAsittA ohiM pauMjaMti pauMjittA bhagavaM titthayaraM ohiNA AbhoeMti AbhoettA aNNamaNNaM saddAveMti saddAvettA evaM vayAsI-uppanne ve dIve bhayavaM titthayare taM jIvameyaM matIyapaccuppannamaNAgayANaM ahelogavatthavvANaM aTaThaNhaM disAkumArImahattariyANaM jammaNamahima karettae taM gacchAmo NaM amhevi bhagavao jammaNamahimaM karemottikaTTa evaM vayaMti vaittA patteyaM-patteyaM Abhiogie deve saddAveMti saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA aNegakhaMbhasayaNNiviTe lIlaTThiya-sAlabhaMjiyAge evaM vimANavaNNao bhANiyavvo jAva joyaNavicchiNNe divve jANavimANe viuvvaha viuvvittA eyamANattiyaM paccappiNaha tae NaM te AbhiogiyA devA aNegakhaMbhasayasanniviDhe jAva paccappaNaMti tae NaM tAo ahelogavatthavvAo aTTha disAkumArImahattariyAo hahatuTThacittamANaMdiyAo patteyaM-patteyaM cauhiM sAmANiyasAhassIhiM cauhi mahattariyAhiM jAva aNNehi ya bahUhiM devehiM devIhi ya saddhiM saMparivuDAo te divve jANavimANe durUhaMti durUhittA savviDDhIe savvajuIe dhaNamuiMgapaNavapavAiyaraveNaM tAe ukkiTThAe jAva devagaIe jeNeva bhagavao titthagarassa jammaNanagare jeNeva bhagavao titthayarassa jammaNabhavaNe teNeva uvAgacchaMti uvAgacchittA bhagavao titthayarassa jammaNabhavaNaM tehiM divvehiM jANavimANehiM tikkhutto AyAhiNa-payAhiNaM kareMti karettA uttarapuratthime disIbhAe IsiM cauraMgulamasaMpatte dharaNiyale te divve jANavimANe ThaveMti ThavettA patteyaM-patteyaM cauhiM sAmANiyasAhassIhiM jAva saddhiM saMpariDAo divvehiMto jANavimANehiMto paccoruhaMti paccoruhittA savviDDhIe jAva duMduhiNigdhosanAieNaM bhagavaM tityare jeNeva vakkhAro-5 titthayaramAyA ya teNeva uvAgacchaMti uvAgacchittA bhagavaM titthayaraM titthayaramAyaM ca tikkhutto AyAhiNapayAhiNaM kareMti karettA jAva evaM vayAsI-namotthu te rayaNakucchidhArie jagappaIvadAIe savvajagamaMgalassa cakkhuNo ya muttassa savvajagajIvavacchalassa hiyakAragga-maggadesiya-pAgaDDha-vibhupabhussa jiNassa nANissa nAyagassa buddhassa bohAgassa savvaloganAhassa nimmamassa pavarakulasamubbhavassa jAIe khattiyassa jaMsi loguttamassa jaNaNI dhaNNAsi pannAsi taM kayatthAsi amhe NaM devANuppie ahelogavattavvAo aTTha disAkumArI-mahattariyAo bhagavao titthagarassa jammaNamahimaM karissAmo taNNaM tubbhAhiM na bhAiyavvaMtikaTu uttarapuratthimaM disIbhAgaM avakkamaMti avakkamittA veThavviyasamugdhAeNaM samohaNNaMti samohaNittA dIparatnasAgara saMzodhitaH] ( [86] - [18-jaMbUddIvapannatti] Page #88 -------------------------------------------------------------------------- ________________ saMkhijjAiM joyaNAiM daMDa nisiraMti taM jahA- rayaNANaM jAva saMvagavAe viuvvaMti viuvvittA teNaM siveNaM maueNaM mArueNaM anuddhaeNaM bhUmitalavimalakaraNeNaM maNahareNaM savvouyasurabhikusumagaMdhANuvAsieNaM piMDimanIhArimeNaM gaMdhaddha-reNaM tiriyaM pavAieNaM bhagavao titthayarassa jammaNabhavaNassa savvao samaMtA joyaNaparimaMDalaM se jahAnAmae-kammagaradArae siyA jAva tahevajaM tattha taNaM vA pattaM vA kaTuM vA kayavaraM vA asuimacokkhaM pUiyaM dubbhigaMdhaM taM savvaM AhuNiya-AhuNiya egaMte eDeMti eDettA jeNeva bhagavaM titthayare titthayaramAyA ya teNeva uvAgacchaMti uvAgacchittA bhagavao titthayarassa titthayaramAyAe ya adUrasAmaMte AgAya-mANIo parigAya-mANIo ciTThati / [215] teNaM kAleNaM teNaM samaeNaM uDDhalogavatthavvAo aTTa disAkumArImahattariyAo saehiMsaehiM kUDehiM saehiM-saehiM bhavaNehiM saehi-saehiM pAsAyava.saehiM patteyaM-patteyaM cauhiM sAmANiyasAhassIhiM evaM taM ceva puvvavaNNiyaM jAva viharaMti [taM jahA]- | [216] mehaMkarA mehavaI sumehA mehamAliNI / suvacchA vacchamittA ya vAriseNA balAhagA / [217] tae NaM tAsi uDDhalogavatthavvANaM aTThaNhaM disAkumArImahattariyANaM patteyaM-patteyaM AsaNAI calaMti evaM taMceva puvvavaNNiyaM bhANiyavvaM jAva amhe NaM devANuppie uDDhalogavatthavvao aTTha disAkumArImahattariyAo bhagavao titthagarassa jammaNamahimaM karissAmo tubbhAhiM na bhAiyavvaMtikaTTa uttarapuratthimaM disIbhAgaM avakkamaMti avakkamittA jAva abbhavaddalae viuvvaMti viuvvittA jAva taM nihayarayaM naharayaM bhaTTharayaM pasaMtarayaM uvasaMtarayaM kareMti karettA khippAmeva paccuvasaMmaMti paccuvasamittA taccapi veuvviyasamugdhAeNaM samohaNNaMti samohaNittA pupphavaddalae viuvvaMti se jahANAmae-mAlAgAradArae siyA taruNe jAva niusippo va gae egaM mahaM pupphachajjiyaM vA pupphapaDalagaM vA pupphacaMgeriyaM vA gahAya rAyaMgaNaM vA rAyaMtauraM vA ArAmaM vA ujjANaM vA devaulaM vA sabhaM vA pavaM vA aturiyamacavalasaMbhaMtaM niraMtaraM suniuNaM savvato samaMtA kayaggahagihayakarayalapabbhaTTa-vippamukkeNaM dasaddhavaNNeNaM kusumeNaM mukkapupphapuMjovayArakaliyaM karejjA evAmeva tAo disAkumArImahattariyAo pupphavaddalae viuvvaMti viuvvittA khippAmeva pataNataNAyaMti pataNa-taNAittA khippAmeva vijjuyAyaMti vijjuyAittA bhagavao titthayarassa jammaNabhavaNassa savvao samaMtA joyaNaparimaMDalaM jalayathalayabhAsurappabhUyassa beMTaTThAissa dasaddhavaNNakusumassa jaNNussehapa-mANamettiM ohiM vAsaM vAsaMti vAsittA kAlAgaru-pavarakuMdurukka-turukkadhUva-maghamaghetagaMdhuduyAbhirAmaM sugaMdhavaragaMdhagaMdhiyaM gaMdhavaTTibhUttaM divvaM suravarAbhigamaNajoggaM kareMti karettA jeNeva bhayavaM tittha-yare titthayaramAyA ya teNeva uvAgacchaMti jAva AgAyamANIo parigAyamANIo ciTThati vakkhAro-5 [218] teNaM kAleNaM teNaM samaeNaM puratthimaruyagavatthavvAo aTTha disAkumArImahattariyAo saehiM-saehiM kaDehiM taheva jAva viharaMti [taM jahA]- | [219] naMduttarA ya naMdA ANaMdA naMdivaddhaNA / vijayA ya vejayaMti jayaMti aparAjiyA / dIparatnasAgara saMzodhitaH] [87] [18-jaMbUddIvapannatti] Page #89 -------------------------------------------------------------------------- ________________ [220] sesaM taM ceva jAva tubbAhiM na bhAiyavvaMtikaTTu bhagavao titthayarassa trimA ya puratthimeNaM AdaMsahattagayAo AgAyamANIo parigAyamANIo ciTThati teNaM kAleNaM teNaM samaeNaM dAhiNaruyagavatatthavvAo aTTha disAkumarImahattariyAo taheva jAva viharaMti / suppaiNNA suppabuddhA jasoharA I lachimaI sevaI cittA vasuMdharA | [221] samAhArA [222] taheva jAva tubbhAhiM na bhAiyavvaMtikaTTu bhagavao titthayarassa titthayaramAUe ya dAhiNeNaM bhiMgArahatthagayAo AgAyamANIo parigAyamANIo ciTThati teNaM kAleNaM teNaM samaeNaM paccatthimaruyagavatthavvAo aTTha disAkumArImahattariyAo saehiM saehiM jAva viharaMti taM jahA- / surAdevI puhavI paumAI I egaNAsA navamiyA bhaddA sIyA ya aTThamA I [224] taheva jAva tubbhAhiM na bhAiyavvaMtikaTTu bhagavao titthayarassa titthayaramAU ya paccatthimeNaM tAliyaMTahatthagayAo AgAyamANIo parigAyamANIo ciTThati teNaM kAleNaM teNaM samaeNaM uttarillaruyagavatthavvAo jAva viharaMti taM jahA- / [223] ilAdevI [225] alaMbusA missakesI puMDarIkA ya vAruNI I hAsA savvappabhA ceva siri hiri ceva uttarao / [226] taheva jAva vaMdittA bhagavao titthayarassa titthayaramAUe ya uttareNaM cAmarahatthagayAo AgAyamANIo parigAyamANIo ciTThati teNaM kANaM teNaM samaeNaM vidisiruyagavatthavvAo cattAri disAkumArImahattariyAo jAva viharaMti taM jahA- cittA ya cittA saterA ya sodAmiNI taheva jAva na bhAiyavvaMtikaTTu bhagavao titthayarassa titthayaramAUe ya causu vidisAsu dIviyAhatthagayAo AgAyamANI o parigAyamANIo ciTThati NaM kANaM teNaM samaeNaM mjjhimruygvttvvo cattAri disAkumArImahattariyAo saehiM -saehiM kUDehiM taheva jAva viharaMti taM jahArUyA rUyaMsA surUyA rUyagAvaI taheva jAva tubbhehiM na bhAiyavvaMtikaTTu bhagavao titthayarassa cauraMgulavajjaM nAbhinAlaM kappeMti kappettA viyaragaM khaNaMti khaNittA viyarage nAbhiM nihaNaMti nihaNittA rayaNANa ya vairANa ya pUreMti pUrettA hariyAliyA peDhaM baMdhaMti baMdhittA tidisiM tao kayalIharage viuvvaMti tae NaM tesi kayalIharagANaM bahumajjhadesabhAe tao cAussAlae viuvvaMti tae NaM tesi cAussAlagANaM bahumajjhadesabhA tao sIhAsaNe viuvvaMti tesi NaM sIhAsaNANaM ayameyArUve vaNNAvAse pannatte savvo vaNNago bhANiyavvo tae NaM tAo ruyagamajjhavatthavvAo cattAri disAkumArImahattariyAo jeNeva bhayavaM titthayare titthayaramAyA ya teNeva uvAgacchaMti uvAgacchittA bhagavaM titthayaraM karayalapuDeNaM giNhaMti titthayaramAyaraM ca bAhA giNhaMti giNhittA jeNeva dAhiNille kayalIharage jeNeva cAussAlae jeNeva sIhAsaNe teNeva uvAgacchaMti uvAgacchittA bhagavaM titthayaraM titthayaramAyaraM ca sIhAsaNe nIsIyAveMti nisIyAvettA sayapAga-sahassapAgehiM tellehiM abhaMgA abhaMga vakkhAro-5 surabhiNA gaMdhavaTTae NaM uvvaTTeti uvaTTettA bhagavaM titthayaraM karayalapuDeNaM titthayaramAyaraM ca bAhAsu gita giNhittA jeNeva puratthimille kayalIharae jeNeva cAussalae jeNeva sIhAsaNe teNeva uvAgacchaMta uvAgacchittA bhagavaM titthayaraM titthayaramAyaraM ca sIhAsaNe nIsIyAveMti nIsIyAvettA tihiM udaehiM [dIparatnasAgara saMzodhitaH ] [88] [18-jaMbUddIvapannatti] Page #90 -------------------------------------------------------------------------- ________________ majjAveMti taM jahA- gaMdhodaeNaM pupphodaeNaM suddhodaeNaM majjAvettA savvAlaMkAravibhUsiyaM kareMti karettA bhagavaM titthayaraM karayalapuDeNaM titthayaramAyaraM ca bAhAhiM giNhaMti giNhittA jeNeva uttarille kayalIharae jeNeva cAussalAe jeNeva sIhAsaNe teNeva uvAgacchaMti uvAgacchittA bhagavaM titthayaraM titthayaramAyaraM ca sIhAsaNe nIsIyAviti nIsIyIvittA Abhioge deve saddAveMti saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA cullahimavaMtAo vAsaharapavvayAo sarasAiM gosIsacaMdaNakaTThAI sAharaha tae NaM te AbhiogA devA tAhiM ruyagamajjha-vatthavvAhiM cauhiM disAkamArImahattariyAhiM evaM vattA samANA haTTatadvacittamANaMdiyA jAva viNaeNaM vayaNaM paDicchaMti paDicchittA khippAmeva cullahimavaMtAo vAsaharapavvayAo sarasAiM gosIsacaMdaNakaTThAiM sAharaMti tae NaM tAo majjhimaruyagavatthavvAo cattAri disAkumArImahattariyAo saragaM kareMti karettA araNiM ghaDeMti ghaDettA saraeNaM araNiM mahiMti mahittA aggiM pADeMti pADettA aggiM saMdhukkhaMti saMdhukkhittA gosIsacaMdaNakaTTe pakkhivaMti pakkhivittA aggiM ujjAlaMti ujjAlittA aggihoma kareMti karettA bhUtikammaM kareMti karettA rakkhApoTTaliyaM baMdhaMti baMdhettA nAnAmaNirayaNabhatticitte duvihe pAhANavaTTage gahAya bhagavao titthayarassa kaNNamUlaMsi TiTTiyAveMti-bhavau bhayavaM pavvayAue tae NaM tAo ruyagamajjhavatthavvAo cattAri disAkumArImahattariyAo bhayavaM titthayaraM karayalapuDeNaM titthayaramAyaraM ca bAhAhiM giNhaMti giNhittA jeNeva bhagavao titthayarassa jammaNabhavaNe teNeva uvAgacchaMti uvAgacchittA titthayaramAyaraM sayaNijjaMsi nisIyAti nisIyAvettA bhayavaM titthayaraM mAUe pAse ThaveMti AgAyamANIo parigAyamANIo ciTThati / [227] teNaM kAleNaM teNaM samaeNaM sakke nAmaM deviMde devarAyA vajjapANI puraMdare sayakkaU sahassakkhe maghavaM pAgasAsaNe dAhiNaDDhalogAhivaI battIsavimANavAsasayasahassAhivaI erAvaNa-vAhaNe suriMde arayaMbaravatthadhare AlaiyamAlauDe navahemacArucitta-caMcalakuMDalavilihijjamANagalle bhAsuraboMdI palaMbavaNamAle mahiDDhIe jAva mahAsokkhe sohamme kappe sohammavaDeMsae vimANe samAe suhammAe sakkaMsi sIhAsaNaMsi se NaM tattha battIsAe vimANAvAsasayasAhassINaM caurAsIe sAmANiyasAhassINaM tAyattIsAe tAvattIsagANaM cauNha logapAlANaM aTThaNhaM aggamahisINaM saparivArANaM tiNhaM parisANaM sattaNhaM aNiyANaM sattaNhaM aNiyAhivaINaM cauNhaM caurAsINaM AyarakkhadevasAhassIma aNNesiM ca bahaNaM sohammakappavAsINavemANiyANaM devANa ya devINa ya aNNe paDhaMti aNNesiM ca bahUNaM devANaM ya devINa ya AbhiogauvavaNNagANaM AhevaccaM porevaccaM sAmittaM bhaTTittaM mahattaragattaM ANA-Isara-seNAvaccaM kAremANe pAlemANe mahayAhayana-jAva divvAiM bhogabhogAiM bhujaMmANe viharai tae NaM tassa sakkassa deviMdassa devaraNNo AsaNaM calai te NaM se sakke deviMde devarAyA] AsaNaM caliyaM pAsai pAsittA ohiM pauMjai pauMjittA bhagavaM titthayaraM ohiNA AbhoeDa AbhoettA hahatuTThacitte jAva hiyae dhArAhayanIvasurabhikusuma-caMcumAlaiya-Usaviya-romakUve viyasiyavarakamala-nayaNavayaNe payaliyavarakaDaga-tuDiya-keUra-mauDa-kuDaMla-hAravirAyaMtavacche pAlaMbapalaMbamANagholaMtabhUsaNadhare sasaMbhamaM tariyaM cavalaM suriMde sIhAsaNAo abbhuDheiM abbhuDhettA veruliya-variTTha-riTTha-aMjaNaniuNoviya-misimisiMtamaNirayaNamaMDiyAo pAuyAo omayai omuittA egasADiyaM uttarAsaMgaM karei karettA aMjali-mauliyaggahatthe titthayarAbhimuhe sattaTTha payAiM anugacchar3a anugacchittA vAmaM jANuM aMcei vakkhAro-5 aMcettA dAhiNaM jANuM dharaNItalaMsi niha1 tikkhutto muddhANaM dharaNitalaMsi nivADei nivesettA IsiM paccuNNamai paccuNNamittA kaDaga-tuDiya-thaMbhiyAo bhuyAo sAharai sAharittA karayalapariggahiyaM jAva evaM [dIparatnasAgara saMzodhitaH] [18-jaMbUddIvapannatti] [89] Page #91 -------------------------------------------------------------------------- ________________ vayAsI namotthu NaM arahaMtANaM bhagavaMtANaM AigarANaM titthayarANaM sayaMsaMbuddANaM purisottamANaM purisasIhANaM purisavarapuMDarIyANaM purisavaragaMdhahatthINaM loguttamANaM loganAhANaM logahiyANaM logapaIvANaM logapajjoyagarANaM abhayadayANaM cakkhudayANaM maggadayANaM saraNadayANaM jIvadayANaM bohidayANaM dhammadayANaM dhammadesayANaM dhammanAyagANaM dhammasArahINaM dhammavaracAuraMtacakkavaTTINaM dIvo tANaM saraNaM gaI paiTThA appaDihayavaranANadaMsaNadharANaM viyadRchaumANaM jiNANaM jAvayANaM tiNNANaM tArayANaM buddhANaM bohayANaM muttANaM moyagANaM savvannUNaM savvadarisINaM sivamayalamaruyamaNaMtamakkhaya-mavvAbAhamapuNarAvitti siddigainAmadheyaM ThANaM saMpattANaM notthu NaM bhagavao titthagarassa Aigarassa jAva saMpAviukAmassa vaMdAmi NaM bhagavaMtaM tatthagayaM ihagae pAsau me bhayavaM tatthagae ihagayaMtikaTTa vaMdai namasai vaMdittA namaMsittA sIhAsaNavaraMsi puratthAbhimuhe saNNisaNNe tae NaM tassa ekkassa deviMdassa devaraNNo ayameyArUve ajjhatthie ciMtie patthie maNogae saMkappe samuppajjitthA-uppaNme khalu bho jaMbuddIve dIve bhagavaM titthayare taM jIyameyaM tIyapaccuppaNNamaNA-gayANaM sakkANaM deviMdANaM devarAINaM titthayarAyaNaM jammaNamahimaM karettae taM gacchAmi NaM ahaMpi bhagavao titthagarassa jammaNamahimaM karemittikaTTa evaM saMpeheiM saMpehettA hari-negamesiM pAyattANIyAhivar3a devaM saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA sabhAe suhammAe meghogharasiyagaMbhIramaharayasadaM joyaNa-parimaMDalaM sughosaM sUsaraM ghaMTaM tikkhutto ullAlemANe-ullAlemANe-mahayAmahayA saddeNaM ugghosemANe-ugghosemANe evaM vayAhiM-ANavei NaM bho sakke deviMde devarAyA gacchada jaMbuddIve dIve bhagavao titthayarassa jammaNamahimaM karittae taM tubbhevi NaM devANuppiyA NaM bho sakke deviMde devarAyA savviDDhIe savvajuIe savvabaleNaM savvasamudaeNaM savvAyareNaM savvavibhUIe savvavibhUsAe savvasaMbhameNaM savvANADaehiM savvorehehiM savvapupphagaMdhamallAlaMkAravibhUsAe savvadivva tuDiyasaddasaNiNAeNaM mahayA iDDhIe jAva duMduhinigdhosa-nAiyaraveNaM niyayapariyAlasaMparivuDA sayAiMsayAiM jANavimANavAhaNAI duruDhA samANA akAlaparihINaM ceva sakkassa deviMdassa devaraNNo aMtiyaM pAubbhavaha tae NaM harinegamesI deve pAyattANIyAhivaI sakkeNaM devideNaM devaraNNA evaM vutte samANe hadvatuTTha-cittamANaMdie jAva evaM devotti ANAe viNaeNaM vayaNaM paDisuNei paDisuNettA sakkassa deviMdassa devaraNNo aMtiyAo paDiNikkhamai paDiNikkhamittA jeNeva sabhAe suhammAe meghogharasiyagaMbhIramaharayarasadaM joyaNaparimaMDalA sughosA ghaMTA teNeva uvAgacchai uvAgacchittA taM meghogharasiya-gaMbhIramaharayasadaM joyaNaparimaMDalaM sughosaM ghaMTaM tikkhutto ullAlei tae NaM tIse meghogharasiyagaMbhIramahara-yarasaddAe joyaNaparimaMDalAe sughosAe ghaMTAe tikkhutto ullAliyAe samANIe sohamme kappe aNNehiM egUNehiM battIsAe vimANAvAsasayasahassehiM aNNAI egUNAI battIsaM ghaMTAsayasahassAiM jamagasamagaM kaNakaNaravaM kAuM payattAI cAvi hutthA tae NaM sohamme kappe pAsAyavimANaNikkhuDAvaDiyasaddaghaMTApaDe-suyAsayasahassAsaMkule jAe yAvi hotthA tae NaM tesiM sohammakappavAsINaM bahUNaM vemANiyANaM devANa ya devINa ya egaMtaraipasatta-niccappamatta-visayasuhamucchiyANaM sUsaraghaMTArasiyaviulabola-turiyacavalapaDibohaNe kae samANe ghosaNakoUhaladiNNakaNmaegaggacittauvattamANasANaM se pAyattANIyAhivai deve taMsi ghaMTAravaMsi nisaMta-pasaMtaMsi samANaMsi tattha-tattha tahiM-tahiM dese mahayA-mahayA saddeNaM ugghosemANe-ugghosemANe evaM vayAsI-haMdi suNaMtu bhagavaMto bahave sommakappavAsI vemANiyA devA ya devIo ya sohammakappaveiNo iNamo vakkhAro-5 dIparatnasAgara saMzodhitaH] [901 [18-jaMbUddIvapannatti] Page #92 -------------------------------------------------------------------------- ________________ vayaNaM hiyasuhatthaM-ANavei NaM bho sakke taM ceva jAva aMtiyaM pAubbhavaha tae NaM te devA ya devIo ya eyamaTThe soccA haTThatuTTha jAva hiyayA appegaiyA vaMdaNavattiyaM evaM pUyaNavattiyaM sakkAravattiyaM sammANavattiyaM daMsaNavattiyaM koUhalavattiyaM appegaiyA sakkssa vayaNamaNuvattamANA appegaiyA aNNamaNNamaNuvattamANA appegaiyA jIyameyaM evamAittikaTTu savviDDhIe jAva akAlaparihINaM ceva sakkassa deviMdassa devaraNNo aMtiyaM pAubbhavaMti tae NaM se sakke deviMde devarAyA te vemANie deve ya devIo ya akAlaparihINaM ceva aMtiyaM pAubbhavamANe pAsai pAsittA haTThatuTTha- cittamANaMde pAlayaM nAmaM AbhiogiyaM devaM saddAveiM saddAvettA evaM vayAsI- khippAmeva bho devANuppiyA aNegakhaMbhasayasaNNiviTTaM lIlaTThiyasAla-bhaMjiyAkaliya IhAmiya-usabha-turaga-nara-magara- vihaga vAlaga - kiNNara-ruru sarabha-camara-kuMjara-vaNalaya-paumalayabhatticittaM khaMbhuggayavaiveiyAparigayAbhirAmaM vijjAharajamalajuyalajaMtajuttaMpiva accIsahassa mAlaNIyaM rUvagasahassakaliyaM bhisamANaM bhibbhisamANaM cakkhulloyaNalesaM suhaphAsaM sassirIyarUvaM ghaMTAvali - caliya-mahura-manaharasaraM suhaM kaMtaM darisaNijjaM niuNoviya- misimiseMta maNirayaNaghaMTiyAjAla-parikkhittaM joyaNasayasahassavicchiNNaM paMcajoyaNasayamuvviddhaMsigdha-turiya- jaiNa- nivvAhiM divvaM jANavimANaM viuvvAhi viuvvittA eyamANattiyaM paccappiNAhi / [228] tae NaM se pAlae deve sakkeNaM deviMdeNaM devaraNNA evaM vutte samANe haTTatuTThacittamANaMdie jAva veuvviyasamugdhAemaM samohaNittA taheva karei tassa NaM divassa jANavimANa tidisiM tao tisovANapaDirUvagA vaNNao tesiM NaM paDirUvagANaM purao patteyaM-patteyaM toraNe vaNao paDirUvA tassa NaM jANavimANassa aMto bahusamaramaNijje bhUmibhAge se jahANAmae - AliMgapukkharei vA dIviyacammei vA aNegasaMkukIlagasahassavitate AvaDa- paccAvaDa- seDhI -ppaseDhi - sotthiya-sovatthiya-pUsamANavavaddhamANaga-macchaMDaga-magaraMDaga-jAra-mAra-phullAvali-pama-patta-sAgarataraMga-vasaMtalaya-paumalayabhatticittehiM sacchAehiM sappabhehiM samarIiehiM saujjoehiM nANAvihapaMcavaNNehiM maNIhiM uvasobhie tesi NaM maNINaM vaNNe gaMdhe phAse ya bhANiyavve jahA - rAyappaseNaijje tassa NaM bhUmibhAgassa majjhadesabhAe pecchAgharamaMDave - aNegakhaMbhasayasaNNiviTTe vaNNao jAva paDirUve tassa ulloe paumalayabhatticitte jAva savvatavaNijjamae jAva paDirUve tassa NaM maMDavassa bahusamaramaNijjassa bhUmibhAgassa majjhadesabhAgaMsi mahegA maNipeDhiyA-aTTha joyaNAiM AyAma-vikkhaMbheNaM cattAri joyaNAiM bAhalleNaM savvamaNimaI vaNNao tIe uvariM mahege sIhAsaNe vaNNao tassuvariM mahege vijayase savvarayaNAmae vaNNao tassa majjhadesabhAe ege vairAmae aMkuse tha NaM mahege kuMbhikke muttAdAme se NaM aNNehiM taddhuccattappamANamittehiM cauhiM addhakuMbhikkehiM muttAdAmehiM savvao samaMtA saMparikkhitte te NaM dAmA tavaNijjalaMbUsagA suvaNNaparayaragamaMDiyA nAnAmaNirayaNavivihahAraddhahArauvasobhiyasamudayA IsiM aNNamaNNasaMpattA puvvAiehiM vAehiM maMda-maMda ejjamANA-ejjamANA jAva nivvuikareNaM saddeNaM te paese savvo samaMtA ApUremANA- ApUremANA sirIe atIva atIva uvasobhemANA-uvasobhemANA ciTThati tassa NaM sIhAsaNassa avaruttareNaM uttareNaM uttarapuratthimeNaM ettha NaM sakkssa deviMdassa devaraNNo caurAsIe sAmANi-yasAhassINaM caurAsIiM bhaddAsaNasAhassIo puratthimeNaM aTThaNhaM aggamahisINaM evaM dAhiNapuratthimeNaM abbhiMtaraparisAe duvAlasahaM devasAhassINaM dAhiNeNaM majjhimaparisAe caudasaNhaM devasAhassINaM dAhiNapaccatthimeNaM bAhiraparisAe solasaNhaM devasAhassINaM paccatthimeNaM sattaNhaM aNiyAhivaINaM tae NaM tassa sIhAsaNassa cauddisiM caunhaM vakkhAro-5 [ dIparatnasAgara saMzodhitaH ] [91] [18-jaMbUddIvapannatti] Page #93 -------------------------------------------------------------------------- ________________ caurAsINaM AyarakkhadevasAhassINaM evamAi vibhAsiyavvaM sUriyAbhagameNaM jAva paccappiNati | [229] tae NaM se sakke deviMde devarAyA hadvatuTTha-cittamANaMdie jAva harisavasavisappamANahiyae divvaM jiNiMdAbhigamaNajoggaM savvAlaMkAravibhUsiyaM uttaraveuvviyaM rUvaM viuvvai viuvvittA aTThahiM aggamahisIhiM saparivArAhiM naTTANIeNaM gaMdhavvANIeNaM ya saddhiM taM vimANaM anuppayAhiNIkaremANeanuppayAhiNIkaremANe puvvilleNaM tisomANa-paDirUvaeNaM duruhai duruhittA jAva sAhIsaNaMsi puratthAbhimuhe saNNisaNNe evaM ceva sAmANiyAvi uttareNaM tisomANapaDirUvANaM duruhittA jAva nisIyaMti avasesA deva ya devIo ya dAhiNilleNaM tisomANa-paDirUvaeNaM duruhittA patteyaM-patteyaM puvvaNNatthesu bhaddAsaNesu nisIyaMti tae NaM tassa sakkassa deviMdassa devaraNNo taMsi duruDhassa samANassa ime aTThamaMgalagA purao ahANupuvvIe saMpaTThiyA tayaNaMtaraM ca NaM punnakalasabhiMgAraM divvA ya chattapaDAgA sacAmarA ya daMsaNaraiyaAloyadarisaNijjA vAuddhyavijayavejayaMti ya samUsiyA gagaNatalamaNulihaMti purao ahANupuvvIe saMpaTThiyA tayaNaMtaraM chattabhiMgAraM tayaNaMtaraM ca NaM vairAmayavaTTalaTThasaMThiya susiliTThaparighaTTamahasupaiTThie visiTTe aNegavarapaMcavaNmakuDabhIsahassaparimaMDiyAbhirAme vAuchuyavijayavejayaMtIpaDAgA-chattAicchattakalie tuMge gayaNatalamaNulihaMtasihare joyaNasahassabhUsie mahaimahAlae mahiMdajjhae purao ahANupuvvIe saMpar3hie tayaNaMtaraM ca NaM sarUvaNevattha-paricchiyA susajjA savvAlaMkAravibhUsiyA paMca aNiyA paMca aNiyA-hivaiNo purao ahANupuvvIe saMpaTThiyA tayaNaMtaraM ca NaM bahave AbhiogiyA devA ya devIo ya saehiM-saehiM rUvehiM jAva niogehiM sakkaM deviMdaM devarAyaM purao ya maggao ya pAsao ya ahANapuvvIe saMpaTThiyA tayaNaMtaraM ca NaM bahave sohamma-kappavAsI devA ya devIo ya savviDDhIe jAva duruDhA samANA purao ya maggao ya pAsao ya ahANapuvve saMpaTThiyA tae maM se sakke deviMde devarAyA teNaM paMcANiya-parikkhitteNaM jAva mahiMdajjhaeNaM purao pakaDDhijjamANeNaM caurAsIe sAmANiyasAhassIhiM jAva parivur3e savviDDhIe jAva nAiyaraveNaM sohammassa kappassa majjhaMmajjheNaM taM divvaM deviDhiM jAva uvadaMsemANe-uvadaMsemANe jeNeva sohammassa kappassa uttarille nijjANamagge teNeva uvAgacchai uvAgacchittA joyaNasayasAhassiehiM viggehi ovayamANe vItiyavayamANe tAe ukkiTThAe jAva devagaIe vIIvayamANe-vIIvayamANe tiriyamasaMkhejjANaM dIvasamuddANaM majjhamajjheNaM jeNeva naMdIsaravare dIve jeNeva dAhiNapuratthimille raikaragapavvae teNeva uvAgacchaDa uvAgacchittA taM divvaM devir3aDhiM jAva divaM jANavimANaM paDisAharemANe-paDisAharemANe jeNeva bhagavao titthayarassa jammaNanagare jeNeva bhagavao titthagarassa jammaNabhavaNe teNeva uvAgacchar3a uvAgacchittA bhagavao titthagarassa jammamaNabhavaNaM teNaM divveNaM jANavimANeNaM tikkhutto AyAhiNapayAhiNaM karei karettA bhagavao titthayarassa jammaNabhavaNassa uttarapuratthime disIbhAge cauraMgulamasaMpattaM dharaNiyale taM divvaM jANavimANaM Thavei ThavettA aTThahiM aggamahisIhiM dohiM aNIehiMgaMdhavvANIeNa ya naTTA-NIeNa ya saddhiM tAo divvAo jANavimANAo purathimilleNaM tisomANapaDirUvaeNaM paccoruei tae NaM sakkassa deviMdassa devaraNmo caurAsIiM sAmANiyasAhassIo tAo divvAo jANavimANAo uttarilleNaM tisomANapaDirUveNaM cocaruhaMti avasesA devA ya devIo ya tAo divvAo jANavimANAo dAhiNilleNaM tisomANapaDirUvaeNaM paccoruhaMti tae maM se sakke deviMde devarAyA caurAsIe sAmANiyasAhassIhiM jAva saddhiM saMparivuDe savviDDhIe jAva duMduhiNigdhosaNAiyaraveNaM jeNeva bhagavaM titthayare titthayaramAyA ya teNeva uvAgacchai uvAgacchittA Aloe ceva paNAmaM karei karettA bhagavaM titthayaraM titthayaramAyaraM ca tikkhutto AyAhiNa-payA dIparatnasAgara saMzodhitaH] [92] [18-jaMbUddIvapannatti] Page #94 -------------------------------------------------------------------------- ________________ vakkhAro-5 hiNaM karei karettA jAva evaM vayAsI-namotthU te rayaNakacchidhArie evaM jahA- disAkumArIo jAva dhaNNAsi punnAsi taM kayatthAsi ahaNNaM devANuppie sakke nAmaM deviMde devarAyA bhagavao titthayarassa jammaNamahima karissAmi taNNaM tubbhAhiM na bhAivvaMtikaTTa osovaNiM dalayai dalaittA titthayarapaDirUvagaM viuvvai viuvittA titthayaramAuyAe pAse Thavei ThavettA paMca sakke viuvvai viuvvittA ege sakke bhagavaM titthayaraM karayalapuDeNaM giNhai ege sakke piTTao AyavattaM dharie duve sakkAo ubhao pAsiM cAmarukkhevaM kareMti ege sakke purao vajjapANI pagaDDhai tae NaM se sakke deviMde devarAyA aNNehiM bahuhiM bhavaNavai-vANamaMtarajoisavemANiehiM devehiM devIhi ya saddhiM saMparivuDe savviDDhIe jAva duMduhiNigdhosaNAiyaraveNaM tAe ukkiTThAe jAva devagaIe vIIvayamANe-vIIvayamANe jeNeva maMdare pavvae jeNeva paMDagavane jeNeva abhiseyasilA jeNeva abhiseyasIhAsaNe teNeva uvAgacchai uvAgacchittA sIhAsaNavaragae puratthAbhimuhe saNNisaNNe / [230] teNaM kAleNaM teNaM samaeNaM IsANe deviMde devarAyA sUlapANI vasabhavAhaNe suriMde uttaraDDhalogAhivaI aTThAvIsavimANAvasasayasahassAhivaI arayaMbaravatthadhare evaM jahA- sakke imaM nANattaMmahAghosA ghaMTA lahuparakkamo pAyattANiyAhivaI pupphao vimANakArI dakkhiNA nijjANabhUmI uttarapuratthimillo ikaragapavvao maMdare samosario jAva yAvatpadAt bhagavaMta titthayaraM tikkhutto AyAhiNapayAhiNaM karei karittA vaMdai namasai vaMdittA namaMsittA naccAsaNNe nAidUre sussUsamANe namaMsamANe abhimhe viNaeNaM paMjaliuDe iti pajjuvAsai evaM avasiTThAvi iMdA bhANiyavvA jAva accuoimaM nANattaM- / [231] caurAsIi asII bAvattari sattarI ya saTThI ya / pannA cattAlIsA tIsA vIsA dasa sahassA / [232] battIsaTThAvIsA bArasa aTTha cauro sayasahassA / pannA cattAlIsA chacca sahassA sahassAre / [233] ANayapANayakappe cattAri sayAraNacce tiNNi ee vimANA NaM ime jANavimANakArI devA [taM jahA]- | [234] pAlaya pupphaya somanase sirivacce ya naMdiyAvatte / kAmagame pIigame manorame vimala savvaobhadde / [235] sohammagANa saNaMkumAragANaM baMbhaloyagANaM mahAsukkagANaM pANayagANaM iMdANaM sughosA ghaMTA harinegamesI pAyattaNIyAhivaI uttarillA nijjANabhUmI dAhiNapuratthimille raikara-gapavvae IsANagANaM mAhiMda-laMtaga-sahassAra-accuyagANa ya iMdANaM mahAghosA ghaMTA lahuparakkamo pAyattANIyAhiva dakkhiNille nijjANamagge uttarapurathimille raikaragapavvae parisAo NaM jahA- jIvAbhigame AyarakkhA sAmANiya-caugguNA mahiMdajjhayA savvesiM joyaNasAhassiyA sakkavajjA maMdare samosaraMti jAva pajjuvAsaMti ___ [236] teNaM kAleNaM teNaM samayaeNaM camare asuMriMde asurarAyA camaracaMcAe rAyahANIe sabhAe suhammAe camaraMsi sIhAsaNaMsi causaTTIe sAmANiyasAhassIhiM tAyattIsAe tAvattIsehiM cauhiM logapAlehi paMcahiM aggamahisIhiM saparivArAhiM tAyattIsAe tAvattIsehiM cauhiM logapAlehiM paMcahiM aggamahisIhiM saparivArAhiM tihiM parisAhiM sattahiM aNiehiM sattahiM aNiyAhivaIhiM cauhiM causaTThIhiM Ayarakkhadeva dIparatnasAgara saMzodhitaH] [93] [18-jaMbUddIvapannatti] Page #95 -------------------------------------------------------------------------- ________________ sAhassIhiM aNNehiM ya jahA- sakke navaraM-imaM nANattaM-dumo pAvattaNIyAhivaI oghassarA ghaMTA vimANaM pannAsaM vakkhAro-5 joyaNasahassAiM mahiMdajjhao paMcajoyaNasayAiM vimANakArI Abhiogio devo avasiDeM taM ceva jAva maMdare samosarai pajjuvAsai teNaM kAleNaM teNaM samaeNaM balI asuriMde asurarAyA evameva navaraM-saTThI sAmANiyasAhassIo cauguNA AyarakkhA mahAdumo pAyattANIyAhivaI mahAohassarA ghaMTA sesaM taM ceva parisAo jahA- jIvAbhigame teNaM kAleNaM teNaM samaeNaM dharaNe taheva nANattaM-cha sAmANiyasAhassIo cha aggamahisIo caugguNA AyarakkhA meghassarA ghaMTA bhaddaseNo pAyattANIyAhivaI vimANaM paNavIsaM joyaNasahassAI mahiMdajjhao aDDhAijjAiM joyaNasayAiM evamasuriMdavajjiyANaM bhavaNavAsiiMdANaM navaraMasurANaM oghassarA ghaMTA nAgANaM meghassarA suvaNNANaM haMsassarA vijjUNaM koMcassarA aggINaM maMjussarA disANaM maMjughosA udahINaM sussarA dIvANaM maharassarA vAUNaM naMdissarA thaNiyANaM naMdidhosA / / [237] causaTThI saTThI khalu chacca sahassA u asuravajjANaM / sAmANiyA u ee caugguNA AyarakkhA u / [238] dAhiNillANaM pAyattANIyAhivaI bhaddaseNo uttarillANaM dakkho, vANamaMtarajoisiyA neyavvA evaM ceva navaraM-cattAri sAmANiyasAhassIo cattAri aggamahisIo solasa AyarakkhasahassA vimANA sahassaM mahiMdajjhayA paNavIsaM joyaNasayaM ghaMTA dAhiNANaM maMjussarA uttarANaM maMjughosA pAyattANIyAhivaI vimANakArI ya AbhiogA devA joisiyANaM sussarA sussaraNigdhosA ghaMTAo maMdare samosaraNaM jAva pajjuvAsaMti / [239] te NaM se accue deviMde devarAyA mahaM devAhive Abhiogge deve saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA mahatthaM mahagdhaM maharihaM viulaM titthayarAbhiseyaM uvadvaveha tae NaM te AbhioggA devA hadvatuTTha-cittamANaMdiyA jAva paDisuNittA uttarapuratthimaM disIbhAgaM avakkamaMti avakkamittA veThavviyasamagdhAeNaM jAva samohaNittA aTThasahassaM sovaNmiyakalasANaM evaM ruppamayANaM maNimayANaM suvaNNaruppamayANaM suvaNNamaNimayANaM ruppamaNimayANaM suvaNNaruppamaNimayANaM aTThasahassaM bhomejjANaM aTThasahassaM vaMdaNakalasANaM evaM bhiMgArANaM AyaMsANaM thAlANaM pAtINaM supaiTThANaM cittANaM rayaNakaraMDagANaM vAyakaragANaM pupphacaMgerINaM jahA- sUriyAbhassa savvacaMgerIo savvapaDalagAiM visesiyatarAiM bhANiyavvAiM viuvvaMti viuvvittA sIhAsaNa-chatta-cAmara-tellasamaggA jAva sarisavasamuggA tAliyaMTA jAva aTThasahassaM kaDucchuyANaM viuvvaMti viuvvittA sAhAvie veuvvie ya kalase jAva kaDucchue ya giNhittA jeNeva khIroTa geva Agamma kIrodagaM giNhaMti jAI tattha uppalAI paumAiM jAva sahassapattAI tAI giNhaMti evaM pakkharodAo jAva bharaheravayANaM mAgahAititthANaM udagaM maTTiyaM ca giNhati evaM gaMgAI mahAmanaINaM jAva cullahimavaMtAo savvatuvare savvapupphe savvagaMdhe savvamalle jAva savvosahI siddhatthae ya giNhaMti giNhittA paumaddahAo udohagaM uppalAINi ya evaM savvakulapavvaesu vaTTaveyaDDhesu savvamahaddahesu savvavAsesu savvatacakkavaTTivijaesu vakkhArapavvaesu aMtaranaIsu vibhAsijjA jAva uttarakurusu jAva sudaMsaNabhaddAsAlavane savvatuvare jAva siddhatthae ya giNhaMti evaM naMdanavanAo savvatuvare jAva siddhatthae ya sarasaM ca gosIsacaMdaNaM divvaM ca samuNadAmaM gehaMti evaM somanaspaMDagaNavAo ya savvatuvare jAva sumaNadAmaM dIparatnasAgara saMzodhitaH] [94] [18-jaMbUddIvapannatti] Page #96 -------------------------------------------------------------------------- ________________ daddaramalayasugaMdhe ya giNhaMti giNhittA egao milAyaMti milAittA jeNeva sAmI teNeva uvAgacchaMti uvAgacchittA taM mahatthaM jAva titthayarAbhiseyaM uvaTThaveMti / [240] tae NaM se accue deviMde derAyA dasahiM sAmANiyasAhassIhiM tAyattIsAe tAvattIsaehiM vakkhAro-5 cauhiM logapAlehiM tihiM parisAhiM sattahiM aNiehiM sattahiM aNiyAhivaIhiM cattAlIsAe AyarakkhadesAhassIhiM saddhiM saMparivuDe tehiM sAbhAviehiM veThavviehiM ya varakamala-paiTThaNehiM surabhivaravAripaDipunnehiM caMNakayacaccAehiM AviddhakaMTheguNehiM paumappavapihANehiM karayalapaiTThaNehiM karayalasUmAlapariggahiehiM aTThasahasseNaM sovaNiyANaM kalasANaM jAva aTThasahasseNaM bhomejjANaM jAva savvodaehiM savvamaTTiyAhiM savvatuvarehiM jAva savvosahisiddhatthaehiM savviDDhIe jAva duMduhiNigdhosanAiyaraveNaM mahayA-mahayA titthayarA bhiseNaM abhisiMcar3a tae NaM sAmissa mahayA-mahayA abhiseyaMsi vaTTamANaMsi iMdAiyA devA chattacAmarakalasa-dhUvakaDucchuya-pupphagaMdha jAva hatthagayA hadvatuTTha-cittamANaMdiyA jAva vajjasUlapANI purao ciTThati paMjaliuDA evaM vijayANusAreNaM jAva appegaiyA devA Asisa-saMmajjiovalittaM sittasuisammaTTharatthara-vaNavIhiyaM kareMti jAva gaMdhavaTTebhUyaM appegaiyA hiraNNavAsaM vAsaMti evaM suvaNNa-rayaNavaira-AbharaNa-patta-pappha-phala-bIya-malla-gaMdha-vaNNa jAva caNNAvAsaM vAsaMti appegaiyA hiraNNavihiM bhAeMti evaM jAva cuNNavihiM bhAeMti appegaiyA cauvvihaM vajjaM vAeMti taM jahA- tataM vitataM dhaNaM jhusiraM appegaiyA cauvvihaM geyaM gAyaMti taM jahA- ukkhittaM payaMttaM maMdaM roiMdagaM appegaiyA cauvvihaM narse naccaMti taM jahAaMciyaM duyaM ArabhaDaM bhasolaM appegaiyA cauvvihaM abhinayaM abhiNaMti taM jahA- didvaMtiyaM pADiyaMtiyaM sAmaNNao-viNivAiyaM logamajjhAvasANiyaM appegaiyA battIsaivihaM divvaM naTTavihiM uvadaMseMti appegaiyA uppanivayaM nivayauppayaM saMkuciyapasAriyaM jAva bhaMtasaMbhaMtaM nAmaM divvaM naTTavihiM uvadaMseMti appegaiyA uppanivayaM nivayauppayaM saMkuciyapasAriyaM jAva bhaMtasaMbhaMtaM nAmaM divvaM naTTavihiM uvadaMseMti appegaiyA pINeti evaM bukkAreMti taMDaveMti lAseMti apphoDeMti vaggaMti sIhaNAyaM nadaMti appegaiyA savvAiM kareMti appegaiyA hayahesiyaM evaM hatthigulagulAiM rahadhaNadhaNAiyaM appegaiyA tiNNivi appegaiyA uccholeMti appegaiyA paccholeMti appegaiyA tivaiM chiMdaMti appegaiyA tiNNivi appegaiyA pAyadaddarayaM kareMti appegaiyA hakkAreMti evaM pukkAreMti thakkAreMti ovayaMti uppayaMti parivayaMti jalaMti tavaMti patavaMti gajjaMti vijjuyAyaMti vAsaMti appegaiyA devukkaliyaM kareMti evaM devakahakaragaM kareMti appegaiyA duhuduhagaM kareti appegaiyA vikiyabhUyAI rUvAiM viuvvittA paNaccaMti evamAi vibhAsejjA jahA- vijayassa jAva savvao samaMtA AdhAveMti paridhAveMti / 241] tae NaM se accaiMde saparivAre sAmi teNaM mahayA-mahayA abhiseeNaM abhisiMcar3a abhisiMcittA karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTa jaeNaM vijaeNaM vaddhAvei vaddhAvettA tAhiM iTThAhiM jAva jayajayasadaM pauMjai pauMjittA jAva pamhalasUmAlAe surabhIe gaMdhakAsAIe gAyAiM lUhei lUhettA evaM jAva kapparukkhagaM piva alaMkiya-vibhUsiyaM karei karettA naTTavihiM uvadaMseI uvadaMsettA acchehi saNhehi rayayAmaehiM accharasAtaMDulehiM bhagavao sAmissa purao aTThamaMgalage Alihai [taM jahA]- | [242] dappaNa bhaddAsaNa vaddhamANa varakalasa maccha sirivacchA / sotthiya naMdAvattA lihittA aTTha maMgalagA / dIparatnasAgara saMzodhitaH] 195] [18-jaMbUddIvapannatti] Page #97 -------------------------------------------------------------------------- ________________ [243] [kAUNa] lihiUNa karei uvayAraM kiM te pADala-malliya-caMpaga-asoga-puNNAgacUyamaMjari-nava-mAliya-bakula-tilaga-kaNavIra kuMda-kojjaya-koraMTa-patta-damaNaga-varasurabhigaMdhagaM-dhiyassa kayaggahiya-karayalapabbhuTThavippamukkassa dasaddhavaNNassa kusumaNigarassa tattha cittaM jaNNussehappamANamettaM ohinigara kattA caMdappabha-rayaNa-vai-veruliyavimaladaMDa kaMtaNamaNi-rayaNabhatticittaM vakkhAro-5 pavarakuMdurukka kAlAgaru turukka-dhUvagaMdhuttamANuviddhaM ca dhUmavaTTiM viNimmuyaMtaM veruliyamayaM kaDucchrayaM paggahetu payate dhUvaM dAU jiNavariMdassa sattaTThapayAiM osarittA dasaMguliyaM aMjaliM kariya matthayasi payao aTThasayalisuddhagaMthajuttehiM mahAvittehiM apuNaruttehiM atthajuttehiM saMthuNai saMthuNittA vAmaM jANuM aMcei aMcettA jAva evaM vayAsInamotthu te siddha buddha nIraya samaNa samAhiya samatta samajogi sallagattaNa nibbhaya nIrAgadosa nimmama nissaMga nIsalla mANamUraNa guNarayaNa sIlAsAgaramaNaMtamappameya bhaviya dhammavaracAuraMtacakkavaTTI namotthu te arahaottikaTTu vaMdai namaMsai vaMdittA namaMsittA naccAsaNNe nAidUre sussUsamANe jAva pajjuvAsai evaM jahA- accuyassa tahA jAva IsANassa bhANiyavvaM evaM bhavaNai-vANamaMtara - joisiyA ya sUrapajjavasANA saeNaM-saeNaM parivAreNaM patteyaM ptateyaM abhisiMcaMti te NaM se IsANe deviMde devarAyA paMca IsANe viuvvii viuvvittA ege IsANe bhagavaM titthayaraM karayalapuDeNaM giNhai giNhittA sIhAsaNavaragae puratthAbhimu saNNisaNNe ege IsANe piTThao AyavattaM dharei duve IsANA ubhao pAsiM cAmarukkhevaM kareMti ege IsA purao sUlapANI ciTThai tae NaM se sakke deviMde devArAyA Abhioge deve saddAvei saddAvettA esovi taha abhiseyANatti dei tevi tae ceva uvarNeti tae NaM se sakke devidedevarAyA bhagavao titthayarassa cauddisi cattAri dhavalavasabhe viuvvei- see saMkhatala - vimala nimmala - dadhighaNa-gokhIra- pheNa-rayaya - nigarappagAse pAsAIe darisaNijje abhirUve paDirUve tae NaM tesiM cauNhaM dhavalavasabhANaM aTThahiM siMgehiMto aTTha toyadhArAo niggacchaMti tae NaM tAo aTTha toyadhArAo uDDhaM vehAsaM uppayaMti uppaittA egao milAyaMti milAittA bhagavao titthayarassa muddhANaMsi nivayaMti tae NaM se sakke deviMde devarAyA caurAsIIe sAmANiyasAhassIhiM eyassavi taheva abhiseo bhANiyavvo jAva namotthu te arahaottikaTTu vaMdai namaMsai jAva pajjuvAsai / [244] tae NaM se sakke deviMde devarAyA paMca sakke viuvvai viuvvatita ege sakke bhayavaM titthayaraM karayalapuDeNaM giNhai ege sakke piTThao AyavattaM dharei duve sakkA ubhao pAsiM cAmarukkhevaM kareMti ege sakke vajjapANI purao pakaDDhai tae NaM se sakke deviMde devarAyA caurAsIIe sAmANiyasAhassIhiM jAva aNNehi ya bahUhiM bhavaNavai-vANamaMtara - joisa-vemANiehiM devehiM devIhi ya saddhiM saMparivuDe savviDDhIe jAva duMduhiNigdhosaNAiyaraveNaM tAe ukkiTThAe jAva devagaIe vIIvayavamANe jeNeva bhagavao titthayarassa jammaNanayare jeNeva bhagavao titthayarassa jammaNabhavaNe jeNeva titthayaramAyA teva uvAgacchai uvAgacchittA bhagavaM titthayaraM mAUe pAse Thavei ThavettA titthayarapaDirUvagaM paDisAharai paDisAharittA osovaNiM paDisAharai paDisAharittA egaM mahaM khomajuyalaM kuMDalajuyalaM ca bhagavao titthayarassa ussIsagamUle Thavei ThavettA egaM mahaM siridAmagaMDaM tavaNijjalaMbUsagaM suvaNNapayaragamaMDiyaM nAnAmaNirayaNa-vivihahAraddhahArauvasohiyasamudayaM bhagavao titthayarassa ulloyaMsi nikkhivai taNNaM bhagavaM titthayare aNimisAe diTThIe dehamANe - dehamANe suhaMsuheNaM abhiramamANe- abhiramamANe ciTThai tae NaM se sak deviMde devarAyA vesamaNaM devaM saddAvei sadyAvettA evaM vayAsI- khippAmeva bho devAmuppiyA battIsaM [dIparatnasAgara saMzodhitaH ] [96] [18-jaMbUddIvapannatti] Page #98 -------------------------------------------------------------------------- ________________ hiraNNakoDIo battIsaM suvaNNakoDIo battIsaM naMdAI battIsaM bhaddAiM subhage sobhagga-rUva-jovvaNa-guNalAvaNNe ya bhagavao titthayarassa jammaNabhavaNaMsi sAharAhi sAharittA eyamANattiyaM paccappiNAhiM tae NaM se vesamaNe deve sakkeNaM jAva viNaeNaM vayaNaM paDisuNei paDisuNettA bhae deve saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA battIsaM hiraNNakoDIo jAva bhagavao titthayarassa jammaNabhavaNaMsi sAharaha sAharittA eyamANattiyaM paccappiNaha tae NaM te jaMbhagA devA vesamaNeNaM deveNaM evaM vuttA samANA hadvatuTThacittamANaMdiyA vakkhAro-5 jAva khippAmeva battIsaM hiraNNakoDIo jAva sobhagga-rUva-jovvaNa-guNa-lAvaNNe ya bhagavao titthagarassa jammaNabhavaNaMsi sAharaMti sAharittA jeNeva vesamaNe deve jAva tamANattiyaM paccaNNiMti tae NaM se vesamaNe deve jeNeva sakke deviMde devarAyA jAva tae NaM se sakke deviMde devarAyA Abhioge deve saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANappiyA bhagavao titthayarassa jammaNanayaraMsi siMghADaga-jAva pahesa mahayAmahayA saddeNaM ugghosemANA-ugghosemANA evaM vadaha-haMdi suNaMtu bhavaMto bhahave bhavaNavai-vANamaMtara-joisavemANiyA devA ya devIo ya je NaM devANuppiyA titthayarassa titthayaramAUe vA asubhaM maNaM padhArei tassa NaM ajjagamaMjarikA iva satahA muddhANaM phuTTautti kaTTa ghosaNaM ghoseha ghosettA eyamANattiyaM paccappiNaha tae NaM te AbhiogA devA jAva evaM devotti ANAe viNaeNaM vayaNaM paDisuNaMti paDisuNittA sakkassa deviMdassa devaraNNo aMtiyAo paDiNikkhamaMti paDiNikkhamittA khippAmeva bhagavao titthagarassa jammaNanagaraMsi siMdhADaga-jAva suNaMtu bhavaMto bahave bhavaNavai-jAva je NaM devANuppiyA titthayarassa jAva phuTTihItikaTTa ghosaNaM ghoseMti ghosettA eyamANattiyaM paccappiNaMti tae NaM te bahave bhavaNavai-vANamaMtarajoisa-vemANiyA devA bhagavao titthagarassa jammaNamahimaM kareMti karettA jeNeva naMdissare dIve teNeva uvAgacchati uvAgacchittA aTThAhiyAo mahAmahimAo kareMti karettA jAmeva disiM pAubbhUyA tAmeva disiM paDigayA / . paMcamo vakkhAro samatto 0 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca paMcamo vakkhAro samatto 0 [] chaTTho-vakkhAro / [245] jaMbuddIvassa NaM bhaMte dIvassa paesA lavaNaM samudaM puTThA haMtA puTThA te NaM bhaMte kiM jaMbuddIve dIve lavaNe samudde te NaM jaMbuddIve dIve no khalu lavaNe samudde evaM lavaNasamudassavi paesA jaMbuddIve dIve puTThA bhANiyavvA jaMbuddIve NaM bhaMte dIve jIvA uddAittA-uddAittA lavaNe samudde paccAyaMti atthegaiyA paccAyati atthegaiyA no paccAyaMti evaM lavaNasamudassavi jaMbuddIve dIve neyavvaM / [246] khaMDA joyaNa vAsA pavvaya kUDA ya tittha seDhIo / vijaya daha salilAo ya piMDae hoi saMgahaNI / [247] jaMbuddIve NaM bhaMte dIve bharahappamANamettehiM khaMDehiM kevaiyaM khaMDagaNieNaM0 nauyaM khaMDasayaM khaMDagaNieNaM pannatte, jaMbuddIve NaM bhaMte dIve kevaiyaM joyaNagaNieNaM0 / [248] satteva ya koDisayA nauyA chappanna sayasahassAiM / dIparatnasAgara saMzodhitaH] [97] [18-jaMbUddIvapannatti] Page #99 -------------------------------------------------------------------------- ________________ cauNavaiM ca sahassA sayaM divaDaDhaM ca gaNiyapayaM / [249] jaMbuddIve NaM bhaMte dIve kai vAsA pannattA goyamA satta vAsA pannattA taM jahAbharahe haravae hemavae heraNNavae harivAse rammagavAse mahAvidehe jaMbuddIve NaM bhaMte dIve kevaiyA vAsaharA pannattA kevaiyA maMdarA pavvayA kevaiyA cittakUDA vicittakUDA keviyA jamagapavvayA kevaiyA kaMcaNagapavvayA kevaiyA vakkhArA kevaiyA dIhaveyaDDhA kevaiyA vaTTaveyaDDhA pannattA goyamA jaMbuddIve dIve cha vAsaharapavvayA ege maMdare pavvae ege cittakUDe ege vicittakUr3e do jamagapavvayA do kaMcaNagapavvayasayA vIsaM vakkhArapavvayA cottIsaM dIhaveyaDDhA cattAri vaTTaveyaDDhA-evAmeva sapuvvAvareNaM jaMbuddIve dIve duNNi auNattarA pavvayasayA bhavaMtItivakkhAro-6 makkhAyaM jaMbuddIve NaM bhaMte dIve kevaiyA vAsaharakUDA kevaiyA vakkhArakUDA kevaiyA veyaDDhakUDA kevaiyA maMdarakUDA pannattA goyamA chappannaM vAsaharakUDA chaNNauiM vakkhArakUDA tiNNi chaluttarA veyaDDhakUDasayA nava maMdarakUDA pannattA-evameva sapuvvAvareNaM jaMbuddIve dIve cattAri sattaTThA kUDasayA bhavaMtItimakkhAyaM jaMbuddIve NaM bhaMte dIve bharahe vAse kai titthA pannattA goyamA tao titthA pannattA taM jahA- mAgahe varadAme pabhAse jaMbuddIve NaM bhaMte dIve eravae vAse kai titthA pannattA goyamA tao titthA pannattA taM jahA- mAgahe varadAme pabhAse jaMbuddIve NaM bhaMte dIve mahAvidehe vAse egamege cakkavaTTivijae kai titthA pannattA goyamA tao titthA pannattA taM jahA- mAgahe varadAme pabhAse-evAmeva sapavvAvareNaM jaMbuddIve dIve ege biuttare titthasae bhavatItimakkhAyaM jaMbuddIve NaM bhaMte dIve kevaiyAo vijjAharaseDhIo kevaiyAo AbhiogaseDhIo pannattAo goyamA jaMbaddIve dIve advasaTThI vijjAharaseDhIo advasadI AbhiogaseDhIo pannattAo evAmeva sapuvvAvareNaM jaMbuddIve dIve chattIse seDhIsae bhavatItimakkhAyaM jaMbuddIve NaM bhaMte dIve kevaiyA cakkavaTTivijayA kevaiyAo rAyahANIo kevaiyAo timisaguhAo kevaiyAo khaMDappavAyaguhAo kevaiyA kayamAlayA devA kevaiyA naTTamAlayA devA kevaiyA usabhakaDA pavvayA pannattA goyamA jaMbuddIve dIve cottIsaM cakkavaTTivijayA cottIsaM rAyahANIo cottIsaM timisaguhAo cottIsaM khaMDappavAyaguhAo cottIsaM kayamAlayA devA cottIsaM naTTamAlayA devA cottIsaM usabhakUDA pavvayA pannattA jaMbuddIve NaM bhaMte dIve kevaiyA mahaddahA pannattA goyamA solasa mahadahA pannattA jaMbaddIve NaM bhaMte dIve kevaiyAo mahAnaIo vAsaharapavahAo kevaiyAo mahAnaIo kuMDappavahAo pannattAo goyamA jaMbuddIve dIve coddasa mahAnaIo vAsaharapavahAo chAvattariM mahAnaIo kuMDappavahao-evAme sapuvvAvareNaM jaMbuddIve dIve nauiM mahAnaIo bhavaMtItimakkhAyaM jaMbuddIve NaM bhaMte dIve bharaheravaesu vAsesu kai mahAnaIo pannattAo goyamA cattAri mahAnaIo pannattAo taM jahA- gaMgA siMdhU rattA rattavaI tattha NaM egamegA mahAnaI cauddasahiM salilAsahassehiM samaggA puratthima-paccatthimeNaM lavaNasamudaM samapper3a-evAme sapuvvAvareNaM jaMbuddIve dIve bharaheravaesu vAsesu chappaNNaM salilAsahassA bhavaMtItimakkhAyaM jaMbuddIve NaM bhaMte dIve hemavaya-heraNNavaesu vAsesu kai mahAnaIo pannattAo goyamA cattAri mahAnaIo pannattAo taM jahA- rohiyA rohiyaMsA suvaNNakUlA ruppakUlA tattha NaM egamegA mahAnaI aTThAvIsAe-aTThAvIsAe salilAsahassehiM samaggA paratthimapaccatthimeNaM lavaNasamadaM samapper3a-evAmeva sapavvAvareNaM jaMbaddIve dIve hemavaya-heraNNavaesa vAsesa bArasuttare salilAsayasahasse bhavaMtItimakkhAyaM jaMbuddIve NaM bhaMte dIve harivAsa-rammagavAsesu kai mahAnaIo pannattAo goyamA cattAri mahAnaIo pannattAo taM jahA- harI harikaMtA narakaMtA narikatA tattha NaM [dIparatnasAgara saMzodhitaH] [98] [18-jaMbUddIvapannatti] Page #100 -------------------------------------------------------------------------- ________________ egamegA mahAnaI chappannAe-chappannAe salilAsahassehiM samaggA puratthimapaccatthimeNaM lavaNasamuI samuppei-evAmeva sapuvvAvareNaM jaMbuddIve dIve harivAsa-rammagavAsesu do cauvIsA salilAsayasahassA bhavaMtItimakkhAyaM jaMbuddIve NaM bhaMte dIve mahAvidehe vAse kai mahAnaIo pannattAo goyamA do mahAnaIo pannattAo taM jahA- sIyA ya sItodA ya tattha NaM egamegA mahAnaI paMcahi-paMcahiM salilAsayasahassehiM battIsAe ya salilAsahassehiM samaggA puratthimapaccatthimeNaM lavaNasamudaM samappei-evAmeva sapuvvAvareNaM jaMbuddIve dIve mahAvidehe vAse dasa salilAsayasahassA causaddhiM ca salilAsahassA bhavaMtItimakkhAyaM jaMbuddIve NaM bhaMte dIve maMdarassa pavvayassa dakkhiNeNaM kevaiyA salilAsayasahassA puratthimapaccatthimAbhimuhA lavaNasamudaM samappeMti goyamA ege chaNNae salilAsaya-sahasse puratthimAbhimuhA lavaNasamudaM samappeMti goyamA chaNNaue salilAsayasahasse puratthimapaccavakkhAro-6 ege tthimAbhimuhe lavaNasamudaM samappei jaMbuddIve NaM bhaMte dIve maMdarassa pavvayassa uttareNaM kevaiyA salilAsayasahassA puratthimapaccatthimAbhimahA lavaNasamadaM samappeMti goyamA ege chaNNae salilAsayasahasse puratthimapaccatthimAbhimuhe lavaNasamudaM samappeiM jaMbuddIve NaM bhaMte dIve kevaiyA salilAsayasahassA puratthimAbhamuhA lavaNasamudaM samappeMti goyamA satta silalAsayasahassA aTThavIsaM ca sahassA puratthimAbhimuhA lavaNasamudaM samati jaMbuddIve NaM bhaMte dIve kevaiyA salilAsayasahassA paccatthimAbhimuhA lavaNasamuI samappeMti goyamA satta salilAsayasahassA aTThAvIsaM ca sahassA paccatthimAbhimuhA lavaNasamudaM samap-tievAmeva sapuvvAvareNaM jaMbuddIve dIve coddasa salilAsayasahassA chappaNNaM ca sahassA bhavaMtItimakkhAyaM | 0 chaTTo vakkhAro samatto . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca chaTTho vakkhAro samatto . / sattamo-vakkhAro / [250] jaMbuddIve NaM bhaMte dIve kai caMdA pabhAsiMsa pabhAsaMti pabhAsissaMti kai sUriyA tavaiMsa taveMti tavissaMti kevaiyA nakkhattA jogaM joesa joeMti joessaMti kevaiyA mahaggahA cAraM cariMsu caraMti carissaMti kevaiyAo tArAgaNakoDAkoDIo sobhaM sobhiMsu sobhaMti sobhissaMti goyama do caMdA pabhAsiMsu pabhAsaMti pabhAsissaMti do sUriyA tavaiMs taveMti tavissaMti chappannaM nakkhattA jogaM joiMsa joeMti joessaMti chAvattaraM mahaggahasayaM cAraM cariMsu caraMti carissaMti / [251] egaM ca sayasahassaM tettIsaM khalu bhave sahassAiM / nava ya sayA pannAsA tArAgaNakoDikoDiNaM / [252] kai NaM bhaMte sUramaMDalA0 ege caurAsIe maMDalasae pannatte jaMbuddIve NaM bhaMte dIve kevaiyaM ogAhittA kevaiyA sUramaMDalA. jaMbuddIve dIve asIyaM joyaNasayaM ogAhittA ettha NaM pannaTThI sUramaMDalA pannattA, lavaNe NaM bhaMte samudde kevaiyaM ogAhittA kevaiyA sUramaMDalA0 lavaNe NaM samudde tiNNi tIse joyaNasae ogAhittA ettha NaM egUNavIse sUramaMDalasae pannatte-evAmeva sapuvvAvareNaM jaMbuddIve dIve lavaNe ya samudde ege culasIe sUramaMDalasae bhavatItimakkhAyaM / dIparatnasAgara saMzodhitaH] [99] [18-jaMbUddIvapannatti] Page #101 -------------------------------------------------------------------------- ________________ [253] savvabbhaMtarAo NaM bhaMte sUramaMDalAo kevaiyaM abAhAe savvAbAhirae sUramaMDale pannatte goyamA paMcadasuttare joyaNasae abAhAe savvabAhirae sUramaMDale pannatte / [254] sUramaMDalassa NaM bhaMte sUramaMDalassa ya kevaiyaM abAhAe aMtare pannatte goyamA do-do joyaNAI abAhAe aMtare pannatte / / [255] sUramaMDale NaM bhaMte kevaiyaM AyAma-vikkhaMbheNaM kevaiyaM parikkheveNaM kevaiyaM bAhalleNaM pannatte goyamA aDayAlIsaM egasadvibhAe joyaNassa AyAma-vikkhaMbheNaM savisesaM parikkheveNaM caThavIsaM egasaTThiyAe joyaNassa bAhalleNaM pannatte / [256] jaMbuddIve NaM bhaMte dIve maMdarassa pavvayassa kevaiyaM abAhAe savvabbhaMtare sUramaMDale pannatte goyamA coyAlIsaM joyaNasahassAiM aTTha ya vIse joyaNasae abAhAe savvabbhaMtare sUramaMDale pannatte jaMbuddIve NaM bhaMte dIve maMdarassa pavvayassa kevaiyaM abAhAe abbhaMtarANaMtare sUramaMDale pannatte goyamA coyAlIsaM vakkhAro-7 joyaNasahassAiM aTTha ya bAvIse joyaNasae aDayAlIsaM ca egasahibhAge joyaNassa abAhAe abbhatarANaMtare sUramaMDale pannatte jaMbuddIve NaM bhaMte dIve maMdarassa pavvayassa kevaiyaM abAhAe abbhaMtaratacce sUramaMDale pannatte goyamA coyAlIsaM joyaNasahassAiM aTTha ya paNavIse joyaNasae paNatIsaM ca egasaTThibhAge joyaNassa abAhA abbhaMtaratacce sUramaMDale pannatte evaM khala eeNaM uvANaM nikkhamamANe sUrie tayaNaMtarAo maMDalAo tayaNaMtaraM maMDalaM saMkamamANe-saMkamamANe do-do joyaNAI aDayAlIsaM ca egasadvibhAe joyaNassa egamege maMDale abAhAvuDhiM abhivaDDhemANe-abhivaDDhemANe savvabAhiraM maMDalaM uvasaMkamittA cAraM carai jabuddIve NaM bhaMte dIve maMdarassa pavvayassa kevaiyaM abAhAe savvabAhire sUramaMDale pannatte goyamA paNayAlIsaM joyaNasahassAI tiNNi ya tIse joyaNasae abAhAe savvabAhire sUramaMDale pannatte jaMbuddIve NaM bhaMte dIve maMdarassa pavvayassa kevaiyaM abAhAe bAhirANaMtare sUramaMDale pannatte goyamA paNayAlIsaM joyaNasahassAiM tiNNi ya sattAvIse joyaNasae terasa ya egasahibhAe joyaNassa abAhAe bAhirANaMtare sUramaMDale pannatte jaMbuddIve NaM bhaMte dIve maMdarassa pavvayassa kevaiyaM abAhAe bAhiratacce sUramaMDale pannatte goyamA paNayAlIsaM joyaNasahassAiM tiNNi ya cauvIse joyaNasae chavvIsaM ca egasaTThibhAe joyaNassa abAhAe bAhiratacce sUramaMDale pannatte evaM khalu eeNaM uvAeNaM pavisamANe sUrie tayaNaMtarAo maMDalAo tayaNaMtaraM maMDalaM saMkamamANe-saMkamamANe do-do joyaNAI aDayAlIsaM ca egasadvibhAe joyaNassa abAhAe bAhiratacce sUramaMDale pannatte evaM khalu eeNaM uvAeNaM pavisamANe sUrie tayaNaMtarAo maMDalAo tayaNaMtaraM maMDalaM saMkamamANe-saMkamamANe do-do joyaNAI aDayAlIsaM ca egasadvibhAe joyaNassa egamege maMDale abAhAvudi nivaDDhemANe-nivaDDhemANe sabbhaMtaraM maMDalaM uvasaMkamittA cAraM carai / _[257] jaMbuddIve dIve savvabbhaMtare NaM bhaMte sUramaMDale kevaiyaM AyAma-vikkhaMbheNaM kevaiyaM parikkheveNaM pannatte goyamA navaNauiM joyaNasahassAI chacca cattAle joyaNasae AyAma-vikkhaMbheNaM tiNNi ya joyaNasayasahassAiM pannarasa ya joyaNasahassAiM egUNaNauiM ca joyaNAiM kiMcivisesAhiyAiM parikkheveNaM abbhaMtarANaMtare NaM bhaMte sUramaMDale kevaiyaM AyAma-vikkhaMbheNaM kevaiyaM parikkheveNaM pannatte goyamA navaNauI joyaNasahassAiM chacca paNayAle joyaNasae paNatIsaM ca egasadvibhAe joyaNassa AyAma-vikkhaMbhemaM tiNNi ya joyaNasayasahassAiM pannarasa ya joyaNasahassAiM egaM ca sattuttaraM joyaNasayaM parikkheveNaM pannatte [dIparatnasAgara saMzodhitaH] [100] [18-jaMbUddIvapannatti] Page #102 -------------------------------------------------------------------------- ________________ abhaMtaratacce NaM bhaMte sUramaMDale kevaiyaM AyAma-vikkhaMbheNaM kevaiyaM parikkheNaM pannatte goyamA navaNauiM joyaNasahassAiM tiNNi ya joyaNasayasahassAiM pannarasa joyaNasahassAiM egaM ca paNavIsaM joyaNasayaM parikkheveNaM evaM khalu eeNaM uvAeNaM nikkhamamANe sUrie tayaNaMtarAo maMDalAo tayaNaMtaraM maMDalaM saMkamamANesaMkamamANe paMca-paMca joyaNAiM paNatIsaM ca egasadvibhAe joyaNassa egamege maMDale vikkhabhavuDhaM abhivaDDhemANe-abhivaDDhemANe aTThArasa-aTThArasa joyaNAiM parirayavudi abhivaDDhemANe-abhivaDDhemANe savvAbAhiraM maMDalaM uvasaMkamittA cAraM carai savvAbAhirae NaM bhaM ramaMDale kevaiyaM AyAma-vikkhaMbheNaM kevaiyaM parikkhevaNaM pannatte goyamA egaM joyaNasayasahassaM chacca saTTe joyaNasae AyAmavikkhaMbheNaM tiNNi ya joyaNasayasahassAiM aTThArasa ya sahassAiM tiNNi ya pannarasuttare joyaNasae parikkheveNaM bAhirANaMtare NaM bhaMte sUramaMDale kevaiyaM AyAma-vikkhaMbheNaM kevaiyaM parikkheveNaM pannatte goyamA egaM joyaNasayasahassaM chacca cauppanne joyaNasae chavvIsaM ca egasaTThibhAge joyaNassa AyAma-vikkhaMbheNaM tiNNi ya joyaNasayasahassAI aTThArasa yasahassAiM doNNi ya sattANaue joyaNasae parikkheveNaM bAhiratacce NaM bhaMte vakkhAro-7 sUramaMDale kevaiyaM AyAma-vikkhaMbheNaM kevaiyaM parikkheveNaM pannatte goyamA ega joyaNasayasahassaM chacca aDayAle joyaNasae bAvaNNaM ca egasadvibhAe joyaNassa AyAma-vikkhaMbheNaM tiNNi joyaNasayasahassAiM aTThArasa ya sahassAiM doNNi ya auNAsIe joyaNasae kiMcivisesAhie parikkheveNaM evaM khala eeNaM uvAeNaM pavisamANe sUrie tayaNaMtarAo maMDalAo tayaNaMtaraM maMDalaM saMkamamANe-saMkamamANe paMca-paMca joyaNAiM paNatIsaM ca egasadvibhAe joyaNassa egamege maMDale vikkhaMbhavuDhaM nivaDDhemANe-nivaDDhemANe aTThArasa-aTThArasa joyaNAiM parirayavudi nivaDDhemANe-nivaDDhemANe savvabbhaMtaraM maMDalaM uvasaMkamittA cAraM carai / [258] jayA NaM bhaMte sUrie savvabbhaMtaraM maDaMlaM uvasaMkamittA cAraM carai tayA NaM egamegeNaM muhutteNaM kevaiyaM khettaM gacchar3a goyamA paMca-paMca joyaNasahassAI doNNi ya egAvaNNe joyaNasae egUNatIsaM ca saTThibhAe joyaNassa egamegeNaM muhutteNaM gacchai tayA NaM ihagayassa maNUsassa sIyAlIsAe joyaNasahassehiM dohi ya tevaDhehiM joyaNasaehiM egavIsAe ya joyaNassa sadvibhAehiM sUrie cakkhupphAsaM havvamAgacchacar3a se nikkhamamANe sUrie navaM saMvaccharaM ayamANe paDhamaMsi ahorattaMsi abbhaMtarANaMtaraM maMDalaM uvasaMkamittA cAraM carar3a jayA NaM bhaMte sarie abbhaMtarANaMtaraM maMDalaM uvasaMkamittA cAraM carar3a tayA NaM egamegeNaM muhutteNaM kevaiyaM khettaM gacchar3a goyamA paMca-paMca joyaNasahassAiM doNNi ya egAvaNNe joyaNasae sIyAlIsaM ca saTTibhAge joyaNassa egamegeNaM muhutteNaM gacchar3a tayA NaM ihagayassa maNUsassa sIyAlIsAe joyaNasahassehiM egUNAsIe joyaNasae sattAvaNNAe ya sahibhAehiM joyaNassa sadvibhAgaM ca egasaTThihA chettA egUNavIsAe cuNNiyAbhAgehiM sUrie cakkhupphAsaM havvamAgacchar3a se nikkhamamANe sUrie doccaMsi ahorattaMsi abbhaMtarataccaM maMDalaM uvasaMkamittA cAraM carai jayA NaM bhaMte sUrie abbhaMtarataccaM maMDalaM uvasaMkamittA cAraM carai tayA NaM egamegeNaM muhutteNaM kevaiyaM khettaM gacchai goyamA paMca-paMca joyaNasahassAiM doNNi ya bAvaNNe joyaNasae paMca ya sahibhAe joyaNassa egamegeNaM muhutteNaM gacchai tayA NaM ihagayassa maNUsassa sIyAlIsAe joyaNasahassehiM chaNNauIe joyaNehiM tettIsAe sadvibhAgehiM joyaNassa sadvibhAgaM ca egasadvihA chettA dohiM caNNiyAbhAgehiM sarie capphAsaM havvamAgacchar3a evaM khalu eeNaM uvAeNaM nikkhamamANe sUrie tayaNaMtarAo maMDalAo tayaNaMtaraM maMDalaM saMkamamANe-saMkamamANe aTThArasa-aTThArasa saTThibhAge joyaNassa egamege maMDale muhuttagaI abhivaDDhemANe-abhivaDDhemANe culasIiM-culasIiM sIyAI joyaNAI [dIparatnasAgara saMzodhitaH] [101] [18-jaMbUddIvapannatti] Page #103 -------------------------------------------------------------------------- ________________ purisacchAyaM nivaDDhemANe-nivaDDhemANe savvabAhiraM maMDalaM uvasaMkamittA cAraM carai jayA NaM bhaMte sUrie savvAbAhiramaMDalaM uvasaMkamittA cAraM carai tayA NaM egamegeNaM muhutteNaM kevaiyaM khettaM gacchai goyamA paMcapaMca joyaNasahassAiM tiNNi ya paMcuttare joyaNasae pannarasa ya sadvibhAe joyaNassa egamegeNaM muhutteNaM gacchar3a tayA NaM ihagayassa maNUsassa egatIsAe joyaNasahassehiM aTThahiM ya egattIsehiM joyaNasaehiM tIsAe ya saTTibhAehiM joyaNassa sUrie cakkhupphAsaM havvamAgacchai esa NaM paDhame chammAse esa NaM paDhamassa chammAssa pajjavasANe se pavisamANe sUrie docce chammAse ayamANe paDhamaMsi ahorattaMsi bAhirANaMtaraM maMDalaM uvasaMkamittA cAraM carai jayA NaM bhaMte sUrie bAhirANaMtaraM maMDalaM uvasaMkamittA cAraM carai tayA NaM egamegeNaM muhutteNaM kevaiyaM khettaM gacchar3a goyamA paMca-paMca joyaNasahassAI tiNNi ya cauruttare joyaNasae sattAvaNNaM ca saTThibhAe joyaNassa egamegeNaM muhutteNaM gacchai tayA NaM ihagayassa maNUsassa egattIsAe joyaNasahassehiM navahi ya solasuttarehiM joyaNasaehiM iguNAlIsAe ya sadvibhAehiM joyaNassa sahibhAgaM ca egasaTTihA chettA saTThIe cuNNiyAbhAgehiM sUrie cakkhupphAsaM havvamAgacchar3a se pavisamANe sUrie doccaMsi ahorattaMsi bAhirataccaM vakkhAro-7 maMDasaM uvasaMkamittA cAraM carai jayA NaM bhaMte sUrie bAhirataccaM maMDalaM uvasaMkamittA cAraM carai tayA NaM egamegeNaM mahatteNaM kevaiyaM khettaM gacchai goyamA paMca-paMca joyaNasahassAI tiNNi ya cauruttare joyaNasae iguNAlIsaM ca sadvibhAe joyaNassa egamegeNaM muhutteNaM gacchai tayA NaM ihagayassa maNUsassa egAhiehiM battIsAe joyaNasahassehiM egUNapannAe ya sadvibhAehiM joyaNassa sadvibhAgaM ca egasahihA chettA tevIsAe cuNNiyAbhAehiM sUrie cakkhupphAsaM havvamAgacchai evaM khalu eeNaM uvAeNaM pavisamANe sUrie tayaNaMtarAo maMDalAo tayaNaMtaraM maMDalaM saMkamamANe-saMkamamANe aTThArasa-aTThArasa sadvibhAe joyaNassa egamege maMDale muhuttagai nivaDDhemANe-nivaDDhemANe savvabbhaMtaraM maMDalaM uvasaMkamittA cAraM carai esa NaM docce chammAse esa NaM doccassa chammAsassa pajjavasANe esa NaM Aicce saMvacchare esa NaM Aiccassa saMvaccharassa pajjavasANe pannatte / [259] jayA NaM bhaMte sUrie savvabbhaMtaraM maMDalaM uvasaMkamittA cAraM carai tayA NaM kemahAlae divase kemahAlayA rAI bhavi goyamA tayA NaM uttamakaTThapatte ukkosae aTThArasamuhutte divase bhavai jahaNiyA duvAlasamuhuttA rAI bhavai se nikkhamamANe sUrie navaM saMvaccharaM ayamANe paDhamaMsi ahorattaMsi abbhaMtarANaMtaraM maMDalaM uvasaMkamittA cAraM carai jayA NaM bhaMte sUrie abbhaMtarANaMtaraM maMDalaM uvasaMkamittA cAraM carai tayA NaM kemahAlae divase kemahAlayA rAI bhavai goyamA tayA NaM aTThArasamuhatte dise bhavai dohiM egasadvibhAgamuhuttehiM UNe duvAlasamuhuttA rAI bhavai dohi ya egasaTTibhAgamuhutetahiM ahiyA se nikkhamamANe sUrie doccaMsi ahorattaMsi jAva cAraM carai tayA NaM kemahAlae divase kemahAlayA rAI bhavai goyamA tayA NaM aTThArasamuhutte divase bhavai cauhiM egasahibhAgamuhuttehiM UNe duvAlasamuhuttA rAI bhavai cauhiM egasadvibhAgamuhuttehiM ahiyA evaM khalu eeNaM uvAeNaM nikkhamamANe sUrie tayaNaMtarAo maMDalAo tayaNaMtaraM maMDalaM saMkamamANe-saMkamamANe do-do egasadvibhAgamuhutte maMDale divasakhettassa nivaDDhemANe-nivaDDhemANe rayaNikhettassa abhivaDDhemANe-abhivaDDhemANe savvabAhiraM maMDalaM uvasaMkamittA cAraM caraiM jayA NaM sUrie savvabbhaMtarAo maMDalAo savvabAhiraM maMDalaM uvasaMkamittA cAraM carai tayA NaM savvabbhaMtaramaMDalaM paNihAyaM egeNaM tesIeNaM rAiMdiyasaeNaM tiNNi chAvaDhe egasadvibhAgamahattasae divasakhettassa nivaDaDhettA [dIparatnasAgara saMzodhitaH] [102] [18-jaMbUddIvapannatti] Page #104 -------------------------------------------------------------------------- ________________ rayaNikhettassa abhivaDDhettA cAraM carai jayA NaM bhaMte sUrie savvabAhiraM maMDalaM uvasaMkamittA cAraM carar3a NaM kemahAlae divase kemahAlayA rAI bhavaI goyamA tayA NaM uttamakaTThapattA ukkosiyA aTThArasamuhuttA rAI bhavaI jahaNNae duvAlasamuhutte divase bhavai esa NaM paDhame chammAse esa NaM paDhamassa chammAsassa pajjavasANe se pavisamANe sUrie doccaM chammAse ayamANe paDhamaMsi ahorattaMsi bAhirANaMtaraM maMDalaM uvasaMkamittA cAraM carai jayA NaM bhaMte sUrie bAhirANaMtaraM maMDalaM uvasaMkamittA cAraM carai tayA NaM mahAla divase kemahAlayA rAI bhavai goyamA aTThArasamuhuttA rAI bhavai dohiM egasaTThibhAgamuhuttehiM UNA duvAlasamuhutte divase bhavai dohiM egasaTThibhAgamuhuttehiM ahie se pavisamANe sUrie doccaMsi ahorattaMsi bAhirataccaM maMDalaM uvasaMkamittA cAraM carai jayA NaM bhaMte sUrie bAhirataccaM maMDalaM uvasaMkamittA cAraM carai tayA NaM kemahAla divase kemahAlayA rAI bhavaI goyamA tayA NaM aTThArasamuhatAta rAI bhavai hiM egasaTThibhAgamuhuttehiM UNA duvAlasa muhutte divase bhavai cauhiM egasaTThi-bhAgamuhuttehiM ahie evaM khalu eeNaM uvAeNaM pavisamANe sUrie tayaNaMtarAo tayaNaMtaraM maMDalaM saMkamamANe - saMkamamANe do-do egasaTThibhAgamuhu egamege maMDale rayaNikhettassa nivaDDhemANenivaDDhemANe divasakhettassa abhivaDDhemANe- abhivaDDhemANe savvabbhaMtaraM uvasaMkamittA cAraM vakkhAro-7 maMDalaM carai jayA NaM sUrie savvAbAhirAo maMDalAo savvabbhaMtaraM maMDalaM uvasaMkamittA cAraM carai tayA NaM savvabAhiraM maMDalaM paNihAyaM egeNaM tesIeNaM rAiMdiyasaeNaM tiNNi chAvaTThe egasaTThibhAgamuhuttasa rayaNaikhettassa nivaDDhettA divasakhettassa abhivaDDhettA cAraM carai esa NaM docce chammAse esa NaM doccassa chammAsassa pajjavasANe esa NaM Aicce saMvacchare esa NaM Aiccassa saMvaccharassa pajjavasANe pannatte / [260] jayA NaM bhaMte sUrie savvabbhaMtaraM maMDalaM uvasaMkamittA cAraM carai tayA NaM kisaMThiyA tAvakhettasaMThiI. uDDhImuhakalaMbuyApupphasaMThANasaMThiyA tAvakhettasaMThiI pannattA - aMto saMkuyA bAhiM vitthaDA aMta vaTTA bAhiM pihulA aMto aMkamuhasaMThiyA bAhiM sagaDuddhImuhasaMThiyA uUbhao pAseNaM tIse do bAhAo avaTThiyAo havaMti-paNayAlIsaM paNayAlIsaM joyaNasahassAiM AyAmeNaM duve ya NaM tIse bAhAo aNavaTThiyAo havaMti taM jahA- savvabbhaMtariyA ceva bAhA savvabAhiriyA ceva bAhA tIse NaM savvabbhaMtariyA bAhA maMdarapavvayaMteNaM nava joyaNasahassAiM cattAri chalasIe joyaNasae nava ya daMsabhAe joyaNassa parikkheveNaM esa NaM bhaMte parikkhevavisese kao Ahieti0 je NaM maMdarassa pavvayassa parikkheve taM parikkhevaM tihiM guNettA dasahiM chettA dasahiM bhAge hIramANe esa NaM parikkhevavisese Ahieti vaejjA tIse NaM savvAhiriya bAhA lavaNasamuddaMteNaM cauNavaI joyaNasahassAiM aTTha ya aTThasaTThe joyaNasae cattAri ya dasabhAe joyaNassa parikkheveNaM se NaM bhaMte parikkhevavisese kao Ahieti0 je NaM jaMbuddIvassa dIvassa parikkheve taM parikkhevaM tihiM guNettA dasahiM chettA dasahiM bhAge hIramANe esa parikkhevavisese Ahieti vaejjA tayA NaM bhaMte tAvakhette kevaiyaM AyAmeNaM0 aTThahattaraM joyaNasahassAiM tiNNi ya tettIse joyaNasae joyaNatibhAgaM ca AyAmeNaM pannatte / [ 261] merussa majjhayAre jAva ya lavaNassa ruMdachabbhAge / tAvAyAmo eso niyamA I [dIparatnasAgara saMzodhitaH ] [103] [18-jaMbUddIvapannatti] Page #105 -------------------------------------------------------------------------- ________________ [262] tayA NaM bhaMte kiMsaMThiyA aMdhayArasaMThiI pannattA goyamA uDDhImuhakalaMbuyApupphasaMThANasaMThiyA aMghayArasaMThiI pannattA-aMto saMkuyA bAhiM vitthaDA taM ceva jAva tIse NaM savvabbhaMtarIyA bAhA maMdarapa-vvayaMteNaM chajjoyaNasahassAiM tiNNi ya cauvIsaM joyaNasae chacca dasabhAe joyaNassa parikkheveNaM se NaM bhaMte parikkhevavisese kao Ahieti vaejjA goyamA je NaM maMdarassa pavvayassa parikkheve taM parikkhevaM dohiM guNettA dasahiM chettA dasahiM bhAge hIramANe esa NaM parikkhevavisese Ahieti vaejjA tIse NaM savvabAhiriyA bAhA lavaNasamudaMteNaM tesaTThI joyaNasahassAiM doNNi ya paNayAle joyaNasae chacca dasabhAe joyaNassa parikkheveNaM se NaM bhaMte parikkhevavisese kao Ahieti vaejjA goyamA je NaM jaMbuddIvassa dIvassa parikkheveNaM se NaM bhaMte parikkhevavisese kao Ahieti vaejjA goyamA je NaM jaMbuddIvassa dIvassa parikkheve taM parikkhevaM dohiM guNettA jAva taM ceva tayA NaM bhaMte aMdhayAre kevaie AyAmeNaM pannatte goyamA aTTahattari joyaNasahassAiM tiNNi ya tettIse joyaNasae joyaNatibhAgaM ca AyAmeNaM pannatte jayA NaM bhaMte sUrie savvabAhiramaMDalaM uvasaMkamittA cAraM carai tayA NaM kiMsaMThiyA tAvakkhettasaMThiI pannattA goyamA uDDhImuhakalaMbuyApupphasaMThANasaMThiyA pannattA taM ceva savvaM neyavvaM navaraM nANattaM-jaM aMdhayArasaMThiIe puvvavaNNiyaM pamANaM taM tAvakhettasaMThiIe neyavvaM jaM tAvakhettasaMThiIe puvvavaNNiyaM pamANaM taM aMdhayArasaMThiIe neyavvaM / [263] jaMbuddIve NaM bhaMte dIve sUriyA uggamaNamuhuttaMsi dUre ya mUle ya dIsaMti majjhaMtiyavakkhAro-7 muhuttaMsi mUle ya dUre ya dIsaMti atthamaNamuhattaMsi dUre ya mUle ya dIsaMti haMtA goyamA taM ceva jAva dIsaMti jaMbuddIve NaM bhaMte dIve sUriyA uggamaNamuhattaMsi yA majjhaMtiyamuhattaMsi yA atthamaNamuhattaMsi jAva yA atthamaNamuhattaMsi yA savvattha samA uccatteNaM kamhA NaM bhaMte jaMbuddIve dIve sUriyA ugamaNamuhattaMsi dUre ya mUle ya dIsaMti jAva atthamaNamuhuttaMsi dUre ya mUle ya dIsaMti goyamA lesApaDighAe NaM uggamaNamuhuttaMsi dUra ya mUle ya dIsaMti lesAhitAveNaM majjhaMtiyamuhuttaMsi mUle ya dUre ya dIsaMti lesApaDidhAeNaM atthamaNamuhuttaMsi dUre ya mUle ya dIsaMti evaM khalu taM ceva jAva dIsaMti / [264] jaMbuddIve NaM bhaMte dIve sUriyA kiM tItaM khettaM gacchaMti paDuppaNNaM khettaM gacchaMti aNAgayaM khettaM gacchaMti goyamA no tItaM khettaM gacchaMti par3appannaM khettaM gacchaMti no aNAgayaM khettaM gacchaMti taM bhaMte kiM puDhe gacchaMti jAva niyamA chaddisiM evaM obhAseMti taM bhaMte kiM puDhe obhAseMti eva AhArapayAiM neyavvAiM puTThogADhamaNaMtara-aNu-maha-Ai-visayANupuvvI ya jAva niyamA chaddisiM evaM ujjoveMti taveMti pabhAti / [265] jaMbuddIve NaM bhaMte dIve sUriyANaM kiM tIe khette kiriyA kajjai par3appanne khette kiriyA kajjai aNAgae khette kiriyA kajjai goyamA no tIe khette kiriyA kajjai par3appanne khette kiriyA kajjai no amAgae khette kiriyA kajjai sA bhaMte kiM puTThA kajjai apuTThA kajjai goyamA puTThA kajjai no apuTThA kajjai jAva niyamA chaddisiM / [266] jaMbuddIve NaM bhaMte dIve sUriyA kevaiyaM khettaM uDDhaM tavayaMti ahe tiriyaM ca goyamA egaM joyaNasayaM uDDhaM tavayaMti aTThArasa joyaNasayAiM ahe tavayaMti sIyAlIsaM joyaNasahassAiM doNNi ya tevaDhe joyaNasae egavIsaM ca sadvibhAe joyaNassa tiriyaM tavayaMti / dIparatnasAgara saMzodhitaH] [104] [18-jaMbUddIvapannatti] Page #106 -------------------------------------------------------------------------- ________________ [267] jaMbuddIve NaM bhaMte mAnusuttarassa pavvayassa je caMdima-sUriya-gahagaNa-nakkhatta-tArArUvA te NaM bhaMte devA kiM uDDhovavaNNagA kappovavaNNagA vimANovavaNNagA cArovavaNNagA cAradviiyA gairaiyA gaisamAvaNNagA goyamA aMto NaM mANusuttarassa pavvayassa je caMdima-sUriya jAva tArArUvA te NaM devA no uDDhovavaNNagA no kappovavaNNagA vimANovavaNNagA cArovavaNNagA no cAradviiyA gairaiyA gaisamAvaNNagA uDDhImuhakalaMbuyApupphasaMThANasaMThiehiM joyaNasAhassiehiM tAvakhettehiM sAhassiyAhiM veuvviyAhiM bAhirAhiM parisAhiM mahayAhaya-naTTa jAva divvAiM bhogabhogAiM bhuMjamANA mahayA ukkiTThasIhanAyabolakalakalaraveNaM acchaM pavvayarAyaM payAhiNavattamaMDalacAraM meruM anupariyaTaeNti / [268] tesi NaM bhaMte devANaM jAhe iMde cue bhavai se kahamiyANiM pakareMti goyamA tAhe cattAri paMca vA sAmANiyA devA taM ThANaM uvasaMpajjittANaM viharaMti jAva tatthaNNe iMde uvavaNNe bhavai iMdaTThANe NaM bhaMte kevaiyaM kAlaM uvavAeNaM virahie goyamA jahaNNeNaM egaM samayaM ukkoseNaM chammAse uvavAeNaM virahie bahiyA NaM bhaMte mANusuttarassa pavvayassa je caMdima-jAva tArArUvA taM ceva neyavvaM nANattaMvimANovavaNNagA no cArovavaNNagA cAradviiyA no gairaiyA no gaisamAvaNNagA pakkiTTasaMThANasaMThiehiM joyaNasayasAhassiehiM tAvakhettehiM sayasAhassiyAhiM veuvviyAhiM bAhirAhiM parisAhiM mahayAhayaNaTTa-gIya-jAva bhuMjamANA suhalesA maMdalessA maMdayavalesA cittaMtaralesA aNNoNNasamogADhAhiM lesAhiM kUDAviva ThANaThiyA savvao samaMtA te paese obhAseMti ujjoveMti pabhAseMti tesi NaM bhaMte devANaM jAhe iMde cue bhavai se kahamiyANi pakareMti jAva jahaNNeNaM ekkaM samayaM ukkoseNaM chammAsA | vakkhAro-7 [269] kai NaM baMte caMdamaMDalA pannattA goyamA pannarasa caMdamaMDalA pannattA goyamA jaMbuddIveNaM bhaMte dIve kevaiyaM ogAhittA kevaiyA caMdamaMDalA pannattA goyamA jaMbuddIve dIve asIyaM joyaNasayaM ogAhittA paMca caMdamaMDalA pannattA lavaNe NaM bhaMte pucchA goyamA lavaNe NaM samudde tiNNi tIse joyaNasae ogAhittA ettha NaM dasa caMdamaMDalA pannattA evAmeva sapavvAvareNaM jaMbuddIve dIve lavaNe ya samadde pannarasa caMdamaMDalA bhavaMtItimakkhAyaM / [270] savvabbhaMtarAo NaM bhaMte caMdamaMDalAo kevaiyaM abAhAe savvabAhirae caMdamaMDale pannatte goyamA paMcadasattare joyaNasae abAhAe savvabAhirae caMdamaMDale pannatte / / [271] caMdamaMDalassa NaM bhaMte caMdamaMDalassa ya esa NaM kevaiyaM abAhAe aMtare pannatte goyamA paNatIsaM-paNatIsaM joyaNAiM tIsaM ca egasadvibhAe joyaNassa egasaTThibhAgaM ca sattahA chettA cattAri cuNNiyAbhAe caMdamaMDalassa-caMdamaMDalassa abAhAe aMtare pannatte / [272] caMdamaMDale NaM bhaMte kevaiyaM AyAma-vikkhaMbheNaM kevaiyaM parikkheveNaM kevaiyaM bAhalleNaM pannatte goyamA chappannaM egasadvibhAe joyaNassa AyAma-vikkhaMbheNaM taM tigaNaM savisesaM parikkheveNaM aTThAvIsaM ca egasadvibhAe joyaNassa bAhalleNaM / [273] jaMbuddIve NaM bhaMte dIve maMdarassa pavvayassa kevaiyaM abAhAe savvabbhaMtarae caMdamaMDale pannatte goyamA coyAlIsaM joyaNasahassAiM aTTha ya vIse joyaNasae abAhAe savvabbhaMtare caMdamaMDale pannatte jaMbaddIve NaM bhaMte dIve maMdarassa pavvayassa kevaiyaM abAhAe abbhaMtarANaMtare caMdamaMDale pannatte goyamA coyAlIsaM joyaNasahassAiM aTTha ya chappanne joyaNasae paNavIsaM ca egasahibhAe joyaNassa egasahibhAgaM ca sattahA chettA cattAri cuNNiyAbhAe abAhAe abbhaMtarANaMtare caMdamaMDale pannatte jaMbuddIve NaM bhaMte dIve [dIparatnasAgara saMzodhitaH] [105] [18-jaMbUddIvapannatti] Page #107 -------------------------------------------------------------------------- ________________ maMdarassa pavvayassa kevaiyaM abAhAe abbhaMtaratacce caMdamaMDale pannatte goyamA coyAlIsaM joyaNasahassAI aTTha ya bANaue joyaNasae egAvaNNaM ca egasahibhAe joyaNassa egasaTThibhAgaM ca sattahA chettA egaM cuNNiyAbhAgaM abAhAe abbhaMtaratacce caMdamaMDale pannatte evaM khalu eeNaM uvAeNaM nikkhamamANe caMde tayaNaMtarAo maMDalAo tayaNaMtaraM maMDalaM saMkamamANe-saMkamamANe chattIsaM-chattIsaM joyaNAiM paNavIsaM ca egasadvibhAe joyaNassa egasaTThibhAgaM ca sattahA chettA cattAri cuNNiyAbhAe egamege maMDale abAhAe vuDhaM / savvabAhiraM maMDalaM uvasaMkamittA cAraM carai jaMbuddIve NaM bhaMte dIve maMdarassa pavvayassa kevaiyaM abAhAe savvabAhire caMdamaMDale pannatte goyamA paNayAlIsaM joyaNasahassAiM tiNNi ya tIse joyaNasae abAhAe savvabAhirae caMdamaMDale pannatte jaMbuddIve NaM bhaMte dIve maMdarassa pavvayassa kevaiyaM abAhAe bAhirANaMtare caMdamaMDale pannatte goyamA paNayAlIsaM joyaNasahassAiM doNNi ya teNaue joyaNasae paNatIsaM ca egasaTThiyAe joyaNassa egasadvibhAgaM ca sattahA chettA tiNNi cuNNiyAbhAe abAhAe bAhirANaMtare caMdamaMDale pannatte jaMbuddIve NaM bhaMte dIve maMdarassa pavvayassa kevaiyaM abAhAe bAhiratacce caMdamaMDale pannatte goyamA paNayAlIsaM joyaNasahassAiM doNNi ya sattAvaNNe joyaNasae nava ya egasaTThibhAe joyaNassa egasahibhAgaM ca sattahA chettA cha cuNNiyAbhAe abAhAe bAhiratacce caMdamaMDale pannatte evaM khalu eeNaM uvAeNaM pavisamANe caMde tayaNaMtarAo maMDalAo tayaNaMtaraM maMDalaM saMkamamANe-saMkamamANe chattIsaMchattIsaM joyaNAiM paNavIsaM ca egasahibhAe joyaNassa egasahibhAgaM ca sattahA chettA cattAri cuNNiyAe egamege maMDale abAhAe vuDhiM nivaDDhemANe-nivaDDhemANe savvabbhaMtaraM maMDalaM uvasaMkamittA cAraM carai / vakkhAro-7 [274] savvabbhaMtare NaM bhaMte caMdamaMDale kevaiyaM AyAma-vikkhaMbheNaM kevaiyaM parikkhevaNaM0 nauNauiM joyaNasahassAI chaccacattAle joyaNasae AyAma-vikkhaMbheNaM tiNNiM ya joyaNasahassAiM pannarasa joyaNasayasahassAiM auNANauiM ca joyaNAiM kiMcivisesAhie parikkheveNaM pannatte abbhaMtarANaMtare sA ceva pucchA goyamA navaNauiM joyaNasahassAiM satta ya bArasuttare joyaNasae egAvaNNaM ca egasaTThibhAge joyaNassa egasaTThibhAgaM ca sattahA chettA egaM gNayAbhAgaM AyAmavikkhaMbheNaM tiNNi ya joyaNasayasahassAiM pannarasa sahassAiM tiNNi ya egUNavIsaM joyaNasae kiMcivisesAhie parikkheveNaM abbhaMtaratacce NaM jAva pannatte goyamA navaNauiM joyaNasahassAiM satta ya paMcAsIe joyaNasae igatAlIsaM ca egasaTThibhAe joyaNassa egasahibhAgaM ca sattahA chettA doNNi ya cuNNiyAbhAe AyAma-vikkhaMbheNaM tiNNi ya joyaNasayasahassAiM pannarasa joyaNa-sahassAiM paMca ya iguNApanne joyaNasae kiMcivisesAhie parikkheveNaM evaM khalu eeNaM uvAeNaM nikkhamamANe caMde jAva saMkamamANe-saMkamamANe bAvattari-bAvatattariM joyaNAiM egAvaNNaM ca egasadvibhAe joyaNassa egasadvibhAgaM ca sattahA chettA egaM ca cuNNiyAbhAgaM egamege maMDale vikkhaMbhavuDhiM abhivaDDhemANe-abhivaDDhemANe do-do tIsAiM joyaNasayAiM parirayavuDhiM abhivaDDhemANeabhivaDDhemANe savvabAhiraM maMDalaM uvasaMkamittA cAraM carai, savvabAhirae NaM bhaMte caMdamaMDale kevaiyaM AyAmavikkhaMbheNaM kevaiyaM parikkheveNaM0 egaM joyaNasayasahassaM chaccasaTe joyaNasae AyAma-vikkhaMbheNaM tiNNi ya joyaNasaya-sahassAiM aTThArasa sahassAiM tiNNi ya pannarasuttare joyaNasae parikkheveNaM, bAhirANaMtare NaM paccA goyamA ega joyaNasayasahassaM paMca sattAsIe joyaNasae nava ya egasadvibhAe joyaNassa egasadvibhAga ca sattahA chettA cha cuNNiyAbhAe AyAmavikkhaMbheNaM tiNNi ya joyaNasayasahassAiM aTThArasa sahassAiM paMcAsIiM ca joyaNAiM parikkheveNaM, bAhiratacce NaM bhaMte caMdamaMDale jAva pannatte goyamA egaM [dIparatnasAgara saMzodhitaH] [106] [18-jaMbUddIvapannatti] Page #108 -------------------------------------------------------------------------- ________________ joyaNasayasahassaM paMca ya caudasuttare joyaNasae egUNavIsaM ca esadvibhAe joyaNassa egasaTThibhAgaM ca sattahA chettA paMca cuNNiyAbhAe AyAma-vikkhaMbheNaM tiNNi ya joyaNasayasahassAiM sattarasa sahassAiM aTTha ya paNapanne joyaNasae parikkheveNaM evaM khalu eeNaM uvAeNaM pavisamANe caMde jAva saMkamamANe-saMkamamANe bAvattariM-bAvattari joyaNAI egAvaNNaM ca egasadvibhAe joyaNassa egasadvibhAgaM ca sattahA chettA egaM cuNNiyAbhAgaM egamege maMDale vikkhaMbhavuDhiM nivaDDhemANe-nivaDDhemANe do-do tIsaI joyaNasayAiM parirayavuDhaM nivaDDhemANe-nivaDDhemANe savvabbhaMtaraM maMDalaM uvasaMkamittA cAraM carai / / 275] jayA NaM bhaMte caMde savvabbhaMtaramaMDalaM uvasaMkamittA cAraM carai tayA NaM egamegeNaM mutteNaM kevaiyaM khettaM gacchar3a goyamA paMca joyaNasahassAiM tevattariM ca joyaNAI sattattariM ca coyAle bhAgasae gacchar3a maMDalaM terasahiM sahassehiM sattahiM ya paNavIsehiM saehiM chettA tayA NaM ihagayassa maNUsassa sIyAlIsAe joyaNasahassehiM dohi ya tevaDhehiM joyaNasaehiM egavIsAe ya sabhAehiM joyaNassa caMde cakkhupphAsaM havvamAgacchar3a jayA NaM bhaMte caMde abbhaMtarANaMtaraM maMDalaM uvasaMkamittA cAraM carai jAva kevaiyaM khettaM gacchai goyamA paMca joyaNasahassAiM sattattariM ca joyaNAiM chattIsaM ca covattare bhAgasae gacchai maMDalaM terasahiM jAva chettA jayA NaM bhaMte caMde abbhaMtarataccaM maMDalaM uvasaMkamittA cAraM carai tayA NaM egamegeNa NaM kevaiyaM khettaM gacchar3a goyamA paMca joyaNasahassAiM asIiM ca joyaNAI terasa ya bhAgasahassAiM tiNNi ya egUNatIse bhAgasae gacchai maMDalaM terasahiM jAva chetta evaM khalu eeNaM uvAeNaM nikkhamamANe caMde tayaNaMtarAo jAva saMkamamANe tiNNi-tiNNi joyaNAI chaNNauiM ca paMcAvaNNe bhAgasae egamege maMDale vakkhAro-7 mahattagaI abhivaDDhemANe-abhivaDDhemANe savvabAhiraM maMDalaM uvasaMkamittA cAraM carai jayA NaM bhaMte savvabAhiraM maMDalaM uvasaMkamittA cAraM carai tayA NaM egamegeNaM muhutteNaM kevaiyaM khettaM gacchai goyamA paMca joyaNasahassAiM egaM ca paNavIsaM joyaNasayaM auNattariM ca naue bhAgasae gacchar3a maMDalaM terasahiM bhAgasahassehiM sattahi ya jAva chettA tayA NaM ihagayassa maNUsassa ekkatIsAe joyaNasahassehiM aTThahi ya egattIsehiM joyaNasaehiM caMde cakkhupphAsaM havvamAgacchar3a jayA NaM bhaMte bAhirANaMtaraM pucchA goyamA paMcajoyaNasahassAI ekkaM ca ekkavIsuttaraM joyaNasayaM ekkArasaya ya saDhe bhAgasahasse gacchada maMDalaM terasahiM jAva chettA jayA NaM bhaMte bAhirataccaM pucchA goyamA-paMcajoyaNasahassAiM egaM ca aTThArasuttaraM joyaNasayaM coddasa ya paMtuttare bhAgasae gacchar3a maMDalaM terasahiM sahassehiM sattahiM paNavIsehiM saehiM chettA evaM khalu eeNaM uvAeNaM jAva saMkamamANe-saMkamamANe tiNNi-tiNNi joyaNAI chaNNauiM ca paMcAvaNNe bhAgasae egamege maMDale muhattagaI nivaDDhemANe-nivaDDhemANe savvabbhaMtaraM maMDalaM uvasaMkamittA cAraM carai / [276] kai NaM bhaMte nakkhattamaMDalA pannattA goyamA aTTha nakkhattamaMDalA pannatta jaMbuddIve NaM bhaMte dIve kevaiyaM ogAhittA kevaiyA nakkhattamaMDalA pannattA goyamA jaMbuddIve dIve asIyaM joyaNasayaM ogAhettA ettha NaM do nakkhattamaMDalA pannattA lavaNe NaM bhaMte samudde kevaiyaM ogAhettA kevaiyaM nakkhattamaMDalA pannattA goyamA lavaNe NaM samudde tiNi tIse joyaNasae ogAhittA ettha NaM cha nakkhattamaMDalA pannattA evAmeva sapuvvAvareNaM jaMbuddIve dIve lavaNasamudde aTTha nakkhattamaMDalA bhavaMtItimakkhAyaM savvabbhaMtarAo NaM bhaMte nakkhattamaMDalAo kevaiyaM abAhAe savvabAhirae nakkhattamaMDale pannatte goyamA joyaNasae abAhAe savvabAhirae nakkhattamaMDale pannatte nakkhattamaMDalassa NaM [dIparatnasAgara saMzodhitaH] [107] [18-jaMbUddIvapannatti] Page #109 -------------------------------------------------------------------------- ________________ bhaMte nakkhattamaMDalassa ya esa NaM kevaiyaM abAhAe aMtare pannatte goyamA do joyaNAI nakkhattamaMDalassa nakkhattamaMDalassa ya abAhAe aMtare pannatte nakkhattamaMDale NaM bhaMte kevaiyaM AyAmavikkhaMbheNaM kevaiyaM parikkheveNaM kevaiyaM bAhalleNaM pannatte goyamA gAuyaM AyAma-vikkhaMbheNaM taM tigaNaM savisesaM parikkheveNaM addhAgAuyaM bAhalleNaM pannatte jaMbuddIve NaM bhaMte dIve maMdarassa pavvayassa kevaiyaM abAhAe savvabbhaMtare nakkhattamaMDale pannatte goyamA coyAlIsaM joyaNasahassAiM aTTha ya vIse joyaNasae abAhAe savvabhaMtare nakkhattamaMDale pannatte / NaM bhaMte dIve maMdarassa pavvayassa kevaiyaM abAhAe savvabAhirae nakkhattamaMDale pannatte goyamA paNayAlIsaM joyaNasahassAI tiNNi ya tIse joyaNasae abAhAe savvabAhirae nakkhattamaMDale pannatte savvabhaMtare NaM bhaMte nakkhattamaMDale kevaiyaM AyAma-vikkhaMbheNaM kevaiyaM parikkheveNaM pannatte goyamA navaNauiM joyaNasahassAiM chaccattAle joyaNasae AyAma-vikkhaMbheNaM tiNNi ya joyaNasayasahassAiM pannarasa joyaNasahassAiM egUNaNavaiM ca joyaNAiM kiMcivisesAhie parikkheveNaM pannatte savvabAhirie NaM bhaMte nakkhattamaMDale kevaiyaM AyAmavikkhaMbheNaM kevaiyaM parikkheveNaM pannatte goyamA egaM joyaNasayasahassaM chacca saTTe joyaNasae AyAmavikkhaMbheNaM tiNNi joyaNasayasahassAiM aTThArasa ya joyaNasahassAiM tiNNi ya pannarasuttare joyaNasae parikkheveNaM pannatte jayA NaM bhaMte nakkhatte savvabbhaMtaramaMDalaM uvasaMkamittA cAraM carai tayA NaM egamegeNaM muhutteNaM kevaiyaM khettaM gacchai goyamA paMca paMca joyaNasahassAiM doNNi ya pannaDhe joyaNasae aTThArasa ya bhAgasahasse doNNi ya tevaDhe bhAgasae gacchar3a maMDalaM ekkavIsAe bhAgasahassehiM navahi ya saDhehiM saehiM chettA jayA NaM bhaMte nakkhatte savvabAhiraM maMDalaM uvasaMkamittA cAraM carai tayA NaM egamegeNaM mahatteNaM kevaiyaM khettaM gacchar3a goyamA paMca joyaNasahassAI tiNi ya egUNavIse joyaNasae solasa ya bhAgasahassehiM tiNNi ya pannaTTe bhAgasae gacchar3a maMDalaM egavakkhAro-7 vIsAe bhAgasahassehiM navahiM ya sahehiM saehiM chettA ee NaM bhaMte aTTha nakkhattamaMDalA kaihiM caMdamaMDalehiM samoyaraMti goyamA aTThahiM caMdamaMDalehiM samoyaraMti taM jahA- paDhame caMdamaMDale taie chaDhe sattame ahame dasame ekkArasama pannarasame caMdamaMDale egemegeNaM bhaMte muhutteNaM caMdaM kevaiyAiM bhAgasayAiM gacchai goyamA jaM-jaM maMDalaM uvasaMkamittA cAraM carai tassa-tassa maMDalaparikkhevassa sattarasa aTThaDhe bhAgasae gacchar3a maMDalaM sayasahasseNaM aTThANauIe ya saehiM chettA egamegeNaM bhaMte muhutteNaM sUrie kevaiyAiM bhAgasayAiM gacchai goyamA jaM-jaM maMDalaM uvasaMkamittA cAraM carai tassa-tassa maMDalaparikkhevassa aTThArasatIse bhAgasae gacchai maMDalaM sayasahassehiM aTThANauIe ya sarahiM chettA egamegeNaM bhaMte muhatteNaM nakkhatte kevaiyAiM bhAgasayAI gacchai goyamA jaM-jaM maMDalaM uvasaMkamittA cAraM carai tassa-tassa maMDalaparikkhevassa aTThArasa paNatIse bhAgasae gacchai maMDalaM sayasahasseNaM aTThANauIe ya sarahiM chettA | [277] jaMbaddIve NaM bhaMte dIve sariyA udINa-pAINamaggaccha pAINa-dAhiNa mAgacchati 2 pAINadAhiNamuggaccha dAhiNa-paDINamAgacchaMti dAhiNapaDINamuggaccha paDINa-udINamAgacchaMti paDiNaudINamuggaccha udINa-pAINamAgacchaMti haMtA goyamA jahA- paMcamasae paDhame uddese jAva nevatthi ussappiNI avaTTi eNaM tattha kAle pannatte samaNAuso iccesA jaMbuddIva pannattA sUrapannattI vatthusamAseNaM samattA bhavai jaMbddIve NaM bhaMte dIve caMdimA udINa-pAINamuggacchai pAINa-dAhiNamAgacchaMti jahA- sUravattavvayA jahApaMcamasayassa dasame uddese jAva avaTThie NaM tattha kAle pannatte samaNAuso iccesA jaMbuddIvapannattI caMdapannattI vatthusamAseNaM samattA bhavai / [dIparatnasAgara saMzodhitaH] [108] [18-jaMbUddIvapannatti] Page #110 -------------------------------------------------------------------------- ________________ [278] kai NaM bhaMte saMvaccharA pannattA goyamA paMca saMvaccharA pannattA taM jahAnakkhattasaMvacchare jugasaMvacchare pamANasaMvacchare lakkhaNasaMvacchare saNiccharasaMvacchare, nakkhattasaMvacchare NaM bhaMte kaivihe pannatte goyamA duvAlasavihe pannatte taM jahA - sAvaNe bhaddavae Asoe jAva AsADhe jaM vA vippha mahaggahe duvAlasehiM saMvaccharehiM savvanakkhattamaMDalaM samANei settaM nakkhattasaMvacchare jugasaMvacchare NaM bhaMte pucchA paMcavihe pannatte taM jahA- caMde caMde abhivaDhie caMde abhivaDhie ceva paDhamassa NaM bhaMte caMdasaMvaccharassa kai pavvA0 cauvvIsaM pavvA pannattA biiyassa NaM bhaMte caMdasaMvaccharassa kai pavvA0 cauvvIsaM pavvA pannattA evaM pucchA taiyassa goyamA chavvIsaM pavvA pannattA cautthassa caMdasaMvaccharassa covvIsaM pavvA pannattA paMcamassa NaM abhivaDDhiyassa chavvIsaM pavvA pannattA evAmeva sapuvvAvareNaM paMcasavaccharie jue ege cauvvIse pavvasae pannatte settaM jugasaMvacchare, pamANasaMvacchare NaM bhaMte kavi0 paMcavihe pannatte taM jahA - nakkhatte caMde uU Aicce abhivaDhie settaM pamANasaMvacchare, lakkhaNasaMvaccare NaM te kavi pannatte goyamA paMcavihe pannatte [taM jahA ] | [279] samayaM nakkhattA jogaM joyaMti samayaM udU pariNamati / nacuha nAisa o bahUdao hoi nakkhatte I [280] sasi samagaM punnamAsiM joeMti visamacArinakkhatA / kaDuo bahUdao vA tamAhu saMvaccharaM caMdaM | [281] visamaM pavAliNo pariNamaMti aNudU detiM pupphaphalaM / vAsaM na samma vAsai tamAhu saMvaccharaM kammaM / [ 282] puDhavidagANaM tu rasaM pupphaphalANaM ca dei Aico / vakkhAro-7 appeNavi vAseNaM sammaM nipphajjae sAsaM | [283] AiccateyataviyA khaNalavadivasA uU pariNamaMti / pUrei ya niNNathale tamAhu abhivaDDhiyaM jANa | [284] saNiccharasaMvacchare NaM bhaMte kaivihe pannatte goyamA aTThAvIsaivihe pannatte jAva uttarAo AsADhAo jaM vA saNiccare mahaggae tIsAe saMvaccharehiM savvaM nakkhattamaMDalaM samANei settaM saNiccarasaMvacchare / [ 285] abhiI savaNe dhaNiTThA sayabhisayA do ya hoMti bhaddavayA / revai assiNi bharaNI kattiya taha rohiNI ceva / [ 286] egamegassa NaM bhaMte saMvaccharassa kai mAsA pannattA goyamA duvAlasa mAsA pannattA tesi NaM duvihA nAmadhejjA pannattA taM jahA- loiyA louttariyA ya tattha loiyA nAmA ime taM jahAsAvaNe bhaddavae jAva AsADhe louttariyA nA mA ime taM jahA- / [ 287] abhinaMdie paiTTe ya vija seyaMse ya sive ceva sisire [ 288] navame vasaMtamAse dasame [dIparatnasAgara saMzodhitaH ] pIivaddhaNe | ya sahamavaM | I I kusumasaMbhave ekkArase nidAhe ya vaNavirohe ya bArase [109] [18-jaMbUddIvapannatti] Page #111 -------------------------------------------------------------------------- ________________ [289] egamegassa NaM bhaMte mAsassa kai pakkhA pannattA goyamA do pakkhA pannattA taM jahA- bahulapakkhe ya sukkapakkhe ya egamegassa NaM bhaMte pakkhassa kai divasA pannattA goyamA pannarasa divasA pannattA taM jahA- paDivAdivase biiyAdivase jAva pannarasIdivase, eesi NaM bhaMte pannarasaNhaM divasANaM kai nAmadhejjA pannattA goyamA pannarasa nAmadhejjA pannattA [taM jahA]- | pUvvaMge siddhamanorame ya tatto manohare ceva / jasabhadde ya jasadhare chaThe savvakAmasamiddhe ya / [291] iMdamuddhAbhisitte ya somaNasa dhaNaMjae ya boddhavve / atthasiddha abhijAe accasaNe sayaMjae ceva / [292] aggivese uvasame divasANaM hoMti nAmadhajjAiM, eesi NaM bhaMte pannarasaNhaM divasANaM kai tihI pannattA goyamA pannarasa tihI pannattA taM jahA- naMde bhadde jae tucche punne pakkhassa paMcamI puNaravi naMde bhadde jae tucche punne pakkhassa dasamI puNaravi-naMde bhadde jae tucche punne pakkhassa pannarasI evaM ete tiguNA tihIo savvesiM divasANaM egamegassa NaM bhaMte pakkhassa kaI rAIo pannattAo goyamA pannarasa rAIo pannattAo taM jahA- paDivArAI jAva pannarasIrAI eyAsi NaM bhaMte pannarasaNhaM rAINaM kai nAmadhejjA pannattA goyamA pannarasa nAmadhejjA pannattA [taM jahA]- | [293] uttamA ya sunakkhattA elAvaccA jasoharA / somaNasA ceva tahA sirisaMbhayA ya boddhavvA / [294] vijayA ya vejayaMti jayaMti aparAjiyA ya icchA ya / samAhArA ceva tahA teyA ya taheva aiteyA / [295] devAnaMdA niraI rayaNINaM nAmadhejjAiM, eyAsi NaM bhaMte pannarasaNhaM rAINaM kai tihI vakkhAro-7 pannattA goyamA pannarasa tihI pannattA taM jahA- uggavaI bhogavaI jasavaI savvasiddhA suhANAmA puNaraviuggavaI bhogavaI jasavaI savvasiddhA suhANAmA puNaravi-uggavaI bhogavaI jasavaI savvasiddhA suhaNAmA evaM ee tiguNA tihIo savvesiM rAINaM egamegassa NaM bhaMte ahorattassa kai muhuttA pannattA goyamA tIsaM muhuttA pannattA [taM jahA]- | [296] rodde see mitte vAu supIe taheva abhicaMde / mAhiMda balava baMbhe bahasacce ceva IsANe / [297] taDhe ya bhAviyappA vesamaNe vAruNe ya ANaMde / vijae ya vIsaseNe pAyAvacce uvasame ya / [298] gaMdhavA aggivese sayavasahe AyavaM ya amame ya / aNavaM bhome ca risehe savvadve rakkhase ceva / [299] kaI NaM bhaMte karaNA pannattA goyamA ekkArasa karaNA pannattA taM jahA- bavaM bAlavaM kolavaM thIviloyaNaM garAi vaNijaM viTThI sauNI cauppayaM nAgaM kiMthagdhaM eesi NaM bhaMte ekkArasaNhaM karaNANaM kai karaNA carA kai karaNA thirA0 satta karaNA carA cattAri karaNA thirA pannattA taM jahA- bavaM bAlavaM kolavaM thIviloyaNaM garAi vaNijaM viTThI-ee NaM satta karaNA carA cattAri karaNA thirA0 sauNI cauppayaM nAgaM kiMthagdhaM-ee NaM cattAri karaNA thirA, ee NaM bhaMte carA thirA vA kayA bhavaMti goyamA sukkapakkhassa [dIparatnasAgara saMzodhitaH] [110] [18-jaMbUddIvapannatti] Page #112 -------------------------------------------------------------------------- ________________ paDivAe rAo bave karaNe bhavai biiyAe divA bAlave karaNe bhavai rAo kolave karaNe bhavai taiyAe divA thIviloyaNaM karaNaM bhavai rAo garAiM karaNaM bhavar3a cautthIe divA vaNaje rAo viTThI paMcamIe divA bavaM rAo bAlavaM chaTThIe divA kolavaM rAo thIviloyaNaM sattamIe divA garAi rAo vaNijaM aTThamIe divA viTThI rAo bavaM navamIe divA bAlavaM rAo kolavaM dasamIe divA thIviloyaNaM rAo garAi ekkArasIe divA vaNijaM rAo viTThI bArasIe divA bavaM rAo bAlavaM terasIe divA kolavaM rAo thIviloyaNaM cauddasIe divA garAi karaNaM rAo vaNija paNNimAe divA viTThI karaNaM rAo bavaM karaNaM bhavai bahalapakkhassa paDivAe divA bAlavaM rAo kolavaM biiyAe divA thIviloyaNaM rAo garAi taiyAe divA vaNijaM rAo viTThI cautthIe divA bavaM rAo bAlavaM paMcamIe divA kolavaM rAo thivIloyaNaM chaTThIe divA garAi rAo vaNija sattamIedivA viTThI rAo bavaM aTThamIe divA bAlavaM rAo kolavaM navamIe divA thIviloyaNaM rAo garAi dasamIe divA vaNijaM rAo viTThI ekkArasIe divA bavaM rAo bAlavaM bArasIe divA kolavaM rAo thIviloyaNaM terasIe divA garAi rAo vaNijaM cauddasIe divA viTThI rAo sauNI amAvasAe divA cauppayaM rAo nAgaM sukkapakkhassa paDivAe divA kiMthagdhaM karaNaM bhavai / [300] kimAiyA NaM bhaMte saMvaccharA kimAiyA ayaNA vimAiyA uU kimAiyA mAsA kimAiyA pakkhA kimAiyA ahorattA kimAiyA muhuttA kimAiyA karaNA kimAiyA nakkhattA pannattA goyamA caMdAiyA saMvaccharA dakkhiNAiyA ayaNA pAusAiyA uU sAvaNAiyA mAsA bahulAiyA pakkhA divasAiyA ahorattA rodAiyA mahattA bAlavAiyA karaNA abhijiyAiyA nakkhattA pannattA samaNAuso paMcasaMvaccharie NaM bhaMte juge kevaiyA ayaNA kevaiyA uU evaM mAsA pakkhA ahorattA kevaiyA muhuttA pannattA goyamA paMcasavaMccharie NaM juge dasa ayaNA tIsaM uU saTThImAsA ege vIsuttare pakkhasae aTThArasatIsA ahorattasayA cauppannaM muhattasahassA nava ya sayA pannattA | vakkhAro-7 [301] jogo devaya tAragga gotta saMThANa caMdaravijogo / kula puNNima avamaMsA ya saNNivAha ya neyA ya / [302] ka i NaM bhaMte nakkhattA pannattA goyamA aTThAvIsaM nakkhattA pannattA taM jahAabhiI savaNo dhaNiTThA sayabhisayA puvvabhaddavayA uttarabhaddavayA revaI assiNI bharaNI kattiyA rohiNI miyasiraM addA puNavvasU pUso assesA maghA puvvaphagguNI uttaraphagguNI hattho cittA sAi visAhA anurAhA jeTThA mUlaM puvvAsADhA uttarAsADhA | [303] eesi NaM bhaMte aTThAvIsAe nakkhattANaM kayare nakkhattA je NaM sayA caMdassa dAhiNeNaM joyaM joeMti kayare nakkhattA je NaM sayA caMdassa uttareNajoyaM joeMti kayare nakkhattA je NaM caMdassa dAhiNeNavi uttareNavi pamabaMpi jogaM joeMti kayare nakkhattA je NaM caMdassa dAhiNeNavi pamaiMpi joyaM joeMti kayare nakkhattA je NaM sayA caMdassa pamadaM joyaM joeMti goyamA eesi NaM aTThAvIsAe nakkhattANaM tattha NaM jete nakkhattA je NaM sayA caMdassa dAhiNeNaM joyaM joeMti te NaM cha / [304] saMThANa adda puraso silesa hattho taheva mUlo ya / bAhirao bAhiramaMDalassa chappete nakkhattA / [305] tattha NaM jete nakkhattA je NaM sayA caMdassa uttareNaM jogaM joeMti te NaM bArasa taM jahA- abhiI savaNo dhaNiTThA sayabhisayA puvvabhaddavayA uttarabhaddavayA revaI assiNI bharaNI puvvaphagguNI [dIparatnasAgara saMzodhitaH] [111] [18-jaMbUddIvapannatti] Page #113 -------------------------------------------------------------------------- ________________ uttaraphagguNI sAI tattha NaM jete nakkhattA je NaM sayA caMdassa dAhiNeNavi ca uttareNavi pamapi jogaM joeMti te NaM satta taM jahA- kattiyA rohiNI puNavvasU maghA cittA visAhA anurAha tattha NaM jete nakkhattA je NaM sayA caMdassa dAhiNaovi pamaddapiM jogaM joeMti tAo NaM duve AsADhAo savvabAhirae maMDale jogaM joiMsu vA joiMti vA joiMssaMti vA tattha NaM jese nakkhatte je NaM sayA caMdassa pamaI jogaM joei sA NaM egA jeTThA | [306] eesi NaM bhaMte aTThAvIsAe nakkhattANaM kayare nakkhattA je NaM sayA caMdassa dAhiNeNaM joyaM joeMti kayare nakkhattA je NaM sayA caMdassa uttareNajoyaM joeMti kayare nakkhattA je NaM caMdassa dAhiNeNavi uttareNavi pamaiMpi jogaM joeMti kayare nakkhattA je NaM caMdassa dAhiNeNavi pamaiMpi joyaM joeMti kayare nakkhattA je NaM sayA caMdassa pamadaM joyaM joeMti goyamA eesi NaM aTThAvIsAe nakkhattANaM tattha NaM jete nakkhattA je NaM sayA caMdassa dAhiNeNaM joyaM joeMti te NaM cha / [304] saMThANa adda puso silesa hattho taheva mUlo ya / bAhirao bAhiramaMDalassa chappete nakkhattA / [305] tattha NaM jete nakkhattA je NaM sayA caMdassa uttareNaM jogaM joeMti te NaM bArasa taM jahA- abhiI savaNo dhaNiTThA sayabhisayA puvvabhaddavayA uttarabhaddavayA revaI assiNI bharaNI puvvaphagguNI uttaraphagguNI sAI tattha NaM jete nakkhattA je NaM sayA caMdassa dAhiNeNavi ca uttareNavi pamapi jogaM joeMti te NaM satta taM jahA- kattiyA rohiNI puNavvasU maghA cittA visAhA anurAhA tattha NaM jete nakkhattA je NaM sayA caMdassa dAhiNaovi pamaddapiM jogaM joeMti tAo NaM duve AsADhAo savvabAhirae maMDale jogaM joiMsu vA joiMti vA joiMssaMti vA tattha NaM jese nakkhatte je NaM sayA caMdassa pamadaM jogaM joei sA NaM egA jeTThA / vakkhAro-7 __ [306] eesi NaM bhaMte aTThAvIsAe nakkhattANaM abhiI nakkhatte kiMdevayAe pannatte goyamA bamhadevayAe pannatte savaNe nakkhatte viNhudevayAe pannatte dhaNiTThA nakkhatte vasudevayAe pannatte eeNaM kameNaM neyavvA anuparivADIe imAo devayAo-bamhA viNhU vasU varuNe ae abhivaDDhI pUse Ase jame aggI payAvaI some rudde aditI vahassaI sappe piU bhage ajjama saviyA taTThA vAU iMdaggI mitto iMde niraI AU vissA ya evaM nakkhattANaM etAva parivADIe neyavvA jAva uttarAsADhA kiMdevayA pannattA goyamA vissadevayA pannattA / [307] eesi NaM bhaMte aTThAvIsAe nakkhattANaM abhiInakkhatte kaitAre pannatte goyamA titAre pannatte evaM neyavvA jassa jaiyAo tArAo imaM ca taM tAraggaM | [308] tiga-tiga paMcegasayaM duga-duga battIsagaM tiga-tigaM ca / chappaMcaga-ciga-ekkaga-paMcaga-tiga-chakkagaM ceva / [309] sattaga-duga-duga-paMcaga ekkekkaga-paMca-cau-tigaM ceva / ekkArasaga-caukkaM caukkagaM ceva tAraggaM / [310] eesi NaM bhaMte aTThAvIsAe nakkhattANaM abhiI nakkhatte kiMgotte pannatte goyamA moggalAyaNasagotte / [311] moggalAyaNa saMkhAyaNe ya taha aggabhAva kaNNille / [dIparatnasAgara saMzodhitaH] [112] [18-jaMbUddIvapannatti] Page #114 -------------------------------------------------------------------------- ________________ tatto ya jAukaNNe dhaNaMjae ceva boddhavve / [312] pussAyaNe ya assAyaNe ya bhaggavese ya aggivese ya / goyama bhAradAe lohicce ceva vAsiDhe / [313] omajjayANa maMDavvAyaNe ya piMgAyaNe ya govalle / kAsava kosiya dabbhA ya cAmaracchAya suMgA ya / [314] golavvAyaNa tegicchAyaNe ya kaccAyaNe havai mUla / tatto ya vajjhiyAyaNa vagghAvacce ya gottAiM / [315] eesi NaM bhaMte aTThAvIsAe nakkhattANaM abhiInakkhatte kisaMThie pannatte goyamA gosIsAvalisaMThie pannatte / [316] gosIsAvali kAhAra sauNi pupphovayAra vAvI ya / nAvA AsakkhaMdhaga bhaga churagharae ya sagaDuddhI / [317] migasIsAvali ruhirabiMd tula vaddhamANaga paDAgA / pAgAre paliyaMke hatthe mahaphullae ceva / [318] khIlaga dAmaNi egAvalI ya gayadaMta vicchya ale ya / gayavikkame ya tatto sIhaNisAI ya saMThANA / [319] eesi NaM bhaMte aTThAvIsAe nakkhattANaM abhiInakkhatte kaimuhatte caMdeNaM saddhiM jogaM joeD goyamA nava muhutte sattAvIsaM ca sattadvibhAe muhuttassa caMdeNa saddhi jogaM joei evaM imAhiM gAhAhiM anugaMtavvaM / [320] abhiissa caMdajogo sattadvikhaMDio ahoratto / vakkhAro-7 ttA / te haMti nava muhuttA sattAvIsaM kalAo ya / [321] sayabhisayA bharaNIo addA assesa sAi jeTThA ya / ee channakkhattA pannarasamahattasaMjogA / [322] tiNNeva uttarAI puNavvasU rohiNI visAhA ya / ee channakkhattA paNayAlamuhattasaMjogA / [323] avasesA nakkhattA pannara caMdaMmi esa jogo nakkhattANaM muNeyavvo / [324] eesi NaM bhaMte aTThAvIsAe nakkhattANaM abhiINakkhatte kai ahoratte sUreNa saddhiM jogaM joeD goyamA cattAri ahoratte chacca muhutte0 evaM imAhiM gAhAhiM neyavvaM / [325] abhiI chacca muhutte cattAri ya kevale ahoratte / sUreNaM samaM gacchar3a etto sesANa vocchAmi / [326] sayabhisayA bharaNIo addA asesa sAi jeTThA ya / vaccaMti muhutte ikkavIsa chaccevahoratte / [327] tiNNeva uttarAI puNavvasU rohiNI visAhA ya / vaccaMti muhutte tiNNi ceva vIsaM ahoratte / dIparatnasAgara saMzodhitaH] [113] [18-jaMbUddIvapannatti] Page #115 -------------------------------------------------------------------------- ________________ [328] avasesA nakkhattA pannarasavi sUrasahagayA jaMti / bArasa ceva muhutte terasa ya same ahoratte / [329] kai NaM bhaMte kulA kai uvakulA kai kulovakulA pannattA goyamA bArasa kulA bArasa uvakulA cattAri kulovakulA pannattA bArasa kulA taM jahA- dhaNiTThA kulaM uttarabhaddavayA kulaM assiNI kulaM kattiyA kulaM migasira kulaM pusso kulaM maghA kulaM uttaraphagguNI kulaM cittA kulaM visAhA kulaM mUlo kulaM uttarAsADhA kulaM / [330] mAsANaM pariNAmA hoMti kulA uvakulA u heTThamagA / hoMti puNa kulovakulA abhIisaya adda anurAhA / [331] bArasa uvakulA taM jahA- savaNo uvakulaM puvvabhaddavayA uvakulaM revaI uvakulaM bharaNI uvakulaM rohiNI uvakulaM puNavvasU uvakulaM assesA uvakulaM puvvaphagguNI uvakulaM hattho uvakulaM sAI uvakulaM jeTThA uvakulaM puvvAsADhA uvakulaM cattAri kulovakulA taM jahA- abhiI kulovakulA sayabhisayAkulovakulA addA kulovakulA anurAhA kulovakulA kai NaM bhaMte punnimAo kai amAvasAo pannattAo goyamA bArasa punimAo bArasa amAvasAo pannattAo taM jahA- sAviTThI poTThavaI AsoI kattigI maggasirI posI mAhI phagguNI cettI vaisAhI jeTThAmUlI AsADhI, sAviTThiNNa bhaMte punnimAsiM kai nakkhattA jogaM joti goyamA tiNNi nakkhattA jogaM joeMti taM jahA - abhii savaNo dhaNiTThA poTThavaiNNaM bhaMte punnimaM ka nakkhattA jogaM joeMti goyamA tiNNi nakkhattA jogaM joeti taM jahA - sayabhisayA puvvabhaddavayA uttarabhaddavayA assoiNNaM bhaMte puNNimaM kai nakkhattA jogaM joeMti goyamA do nakkhattA jogaM joeMti taM jahA- revaI assiNI ya kattiiNNaM do-bharaNI kattiyA maggasiriNNaM do-rohiNI maggasiraM ca posiNNaM tiNNi-addA puNavvasU pusso mAghiNNaM do-assesA maghA ya phagguNiNNaM do-puvvAphagguNI uttarAphagguNI ya cettiNaM do vakkhAro-7 hattho cittA ya visAhiNNaM do-sAI visAhA ya jeTThAmUliNNaM tiNNi - anurAhA jeTThA mUlo AsADhaNNaM dopuvvAsADhA uttarAsADhA sAviTThiNNaM bhaMte punnimaM kiM kulaM joei uvakulaM joei kulovakulaM joei goyamA kulaM vA joei uvakulaM vA joei kulovakulaM vA joei kulaM joemANe dhaNaiTThA nakkhatte joei uvakulaM joemANe savaNe nakkhatte joei kulokulaM joemANe abhiI nakkatte joei sAviTThiNNaM punnimAsiM kulaM vA joei uvakulaM vA joei kulovakulaM vA joei kuleNaM vA juttA uvakuleNaM vA juttA kulovakuleNaM vA juttA sAviTThI punnimA juttatti vattavvaM siyA poTThavaiNNaM bhaMte punnimaM kiM kulaM joeiM pucchA goyamA kulaM vA uvakulaM vA kulovakulaM vA joei kulaM joemANe uttarabhaddavayA navakhatte joei poTThavaiNNaM punnimaM kulaM vA joei jAva kulovakulaM vA joei kuleNa vA juttA jAva kulovakuleNa vA juttA poTThavaI punnamAsI juttati vattavvaM siyA assoiNNaM bhaMte pucchA goyamA kulaM vA joei uvakulaM vA joei no labbhai kulovakulaM kulaM joemANe assiNI nakkhatte joei uvakulaM joemANe revaI nakkhatte joei assoiNNaM punnimaM kulaM vA joei uvakulaM vA joei kuleNa vA juttA uvakuleNaM vA juttA assoI punnimA jutta vattavvaM siyA kattiiNNaM bhaMte punniyaM kiM kulaM pucchA goyamA kulaM vA joei uvakulaM vA joei no kulovakulaM joeD kulaM joemANe kattiyA nakkhatte joei uvakulaM joemANe bharaNI nakkhatte joei kattiiNNaM punnimaM kulaM vA joei uvakulaM vA joei kuleNaM vA juttA uvakuleNaM vA juttA kattiI [dIparatnasAgara saMzodhitaH ] [114] [18-jaMbUddIvapannatti] Page #116 -------------------------------------------------------------------------- ________________ punnimA juttatti vattavvaM siyA maggasiriNNaM bhaMte punnimaM kiM kulaM taM caiva do joeD no bhava kulovakulaM kulaM joemANe maggasira nakkhatte joei uvakulaM joemANe rohiNI nakkhatte joi maggasiriNNaM punnimaM jAva vattavvaM siyA, evaM sesiyAovi jAva AsADhiM posiM jeTTAmUliM ca kulaM vA uvakulaM vA kulovakulaM vA sesiyANaM kulaM vA uvakulaM vA kulovakulaM na bhaNNai sAviTThiNNaM bhaMte amAvasaM kai nakkhattA joti goyamA do nakkhattA joeMti taM jahA- assesA ya mahA ya poTThavaiNNaM bhaMte amAvasaM kai nakkhattA joeMti goyamA do nakkhattA joeMti taM jahA- puvvAphagguNI uttarAphagguNI ya assoiNNaM bhaMte do-hatthe cittA ya kattiiNNaM do-sAI visAhA ya maggasiriNNaM tiNNi -anurAhA jeTThA mUlo ya posiNNaM do-puvvAsADhA uttarAsADhA mAhiNNaM tiNNiabhiI savaNo dhaNaiTThA phagguNiNNaM tiNNi-sayabhisayA puvvAbhaddavayA uttarAbhaddavayA cettiNNaM dorevaI assiNI ya vaisAhiNNaM do bharaNI kattiyA ya jeTTAmUliNNaM do-rohiNI maggasiraM ca AsADhiNNaM- adyA puNavvasU pusso, sAviTThiNNaM bhaMte amAvasaM kiM kulaM joei avakulaM joei kulovakulaM joei goyamA kulaM vA joei uvakulaM vA joei no labbhai kulovakulaM kulaM joemANe mahA nakkhatte joei uvakulaM joemANe assesA nakkhatte joeD sAviTThiNNaM amAvasaM kulaM vA joei uvakulaM vA joei kuleNa vA juttA uvakuleNaM vA juttA sAviTThI amAvasA juttatti vattavvaM siyA poTThavaiNNaM bhaMte amAvasaM taM ceva do joeD no labbhai kulovakulaM kulaM joemANe uttarAphagguNI nakkhatte joei uvakulaM joemANe puvvAphagguNI nakkhatte joei poTThavaiNNaM amAvasaM jAva juttatti vattavvaM siyA evaM mAhIe phagguNIe AsADhIe kulaM vA uvakulaM vA kulovakulaM vA avasesiyANaM kulaM vA uvakulaM vA joD jayA NaM bhaMte sAviTThI punnimA bhavai tayA NaM mAhI amAvasA bhavai jayA NaM mAhI punnimA bhavai tayA sAviTThI amAvasA bhavai haMtA goyamA jayA NaM sAviTThI taM ceva vattavvaM jayA NaM bhaMte poTThavaI punnimA bhavai tayA NaM phagguNI amAvasA bhavai jayA NaM phagguNI punnimA bhavai tayA NaM poTThavaI amAvasA bhavai haMtA goyamA taM ceva evaM eeNaM abhilAveNaM imAo punnimAo amAvasAo neyavvAo - assiNI punnimA cettI kattigI amAvasA punnimA vaisAhI vakkhAro-7 amAvasA maggasirI punnimA jeTThAmUlI amAvasA posI punnimA AsADhI amAvasA / [332] vAsANaM bhaMte paDhamaM mAsaM kai nakkhattA rNeti goyamA cattAri nakkhattA rNeti taM jahA- uttarAsADhA abhiI savaNo dhaNiTThA uttarAsADhA cauddasa ahoratte nei abhiI satta ahoratte neI savaNo aTTha ahoratte neI dhaNiTThA egaM ahorattaM nei taMsi caM NaM mAsaMsi cauraMgulaporisIe chAyAe sUri anupariyadRi tassa NaM mAsassa carime divase do payA cattAri ya aMgulA porisI bhavai vAsANaM bhaMte doccaM mAsaM kai nakkhattA neMti goyamA cattAri taM jahAdhaNiTThA sayabhisayA puvvAbhaddavayA uttarAbhaddA NaM cauddasa ahoratte nei sayabhisayA satta puvvAbhaddavayA aTTha uttarAbhaddavayA egaM taMsi ca NaM mAsaMsi aTTaMgulaporisIe chAyAe sUrie anupariyadRi tassa NaM mAsassa carime do payA aTTha ya aMgulA porisI bhavai vAsANaM bhaMte taiyaM mAsaM kai nakkhattA NeMti goyamA tiNNi nakkhattA NeMti taM jahA- uttarAbhaddavayA revaI assiNI uttarAbhaddavayA cauddasa rAidie nei revaI pannarasa assiNI egaM taMsi NaM mAsaMsi duvAlasaMgulaporisIe chAyAe sUrie anupariyaTTA tassa NaM mAsassa carime divase lehaTThAiM tiNNi payAI porisI bhavai vAsANaM bhaMte cautthaM mAsaM kai nakkhattA NeMti goyamA tiNNi taM jahA- assiNI bharaNI kattiyA assiNI cauddasa bharaNI pannarasa kattiyaegaM taMsi ca NaM mAsaMsi solasaMgulaporisIe chAyAe [dIparatnasAgara saMzodhitaH] [115] [18-jaMbUddIvapannatti] Page #117 -------------------------------------------------------------------------- ________________ sUrie anupariyaTTai tassa NaM mAsassa carime divase tiNNi payAiM cattAri ya aMgulAI porisI bhavai hemaMtANaM bhaMte paDhamaM mAsaM kaI nakkhattA Neti goyamA tiNNi taM jahA- kattiyA rohiNI migasiraM kattiyA cauddasa rohiNI pannarasa migasiraM ega ahorattaM nei taMsi ca NaM mAsaMsi vIsaMgulaporisIe chAyAe sUrie anupariyaTTai tassa NaM mAsassa jese carime divase taMsi ca NaM divasaMsi tiNNi payAiM aTTha ya aMgulAI porisI bhavai hemaMtANaM bhaMte doccaM mAsaM kai nakkhattA aiti goyamA cattAri nakkhattA aiti taM jahAmigasiraM addA puNavvasU pusso migasiraM cauddassa rAiMdiyAiM nei addA aTTha nei puNavvasU satta rAiMdiyAI pusso egaM rAiMdiyaM nei tayA NaM cauvvIsaMgulaporisIe chAyAe sUrie anupariyaTTai tassa NaM mAsassa jese carime divase taMsi ca NaM divasaMsi lehavAiM cattAri payADaM porisI bhavaDa hemaMtANaM bhaMte taccaM mAsaM kar3a nakkhattA aiti goyamA tiNNi taM jahA- pusso asilesA mahA pusso coddasa rAiMdiyAiM nei asilesA pannarasa mahA ekkaM tayA NaM vIsaMgulaporisIe chAyAe sUrie anupariyaTTai tassa NaM mAsassa jese carime divase taMsi ca NaM divasaMsi tiNNi payAI aTuMgulAI porisI bhavai hemaMtANaM bhaMte cautthaM mAsaM kar3a nakkhattA aiti goyamA tiNNi nakkhattA taM jahA- mahA puvvAphagguNI uttarAphagguNI mahA cauddasa rAiMdiyAiM nei puvvAphagguNI pannarasa rAiMdiyAiM nei uttarAphagguNI egaM rAiMdiyaM nei tayA NaM solasaMgulaporisIe chAyAe sUrie anupariyaTTai tassa NaM mAsassa jese carime divase taMsi ca NaM divasaMsi tiNNi payAiM cattAri ya aMgulAI porisI bhavai gimhANaM bhaMte paDhamaM mAsaM kai nakkhattA aiti goyamA tiNNi nakkhattA aiti taMjahA- uttarAphagguNI hattho cittA uttarAphagguNI cauddasa rAiMdiyAiM nei hattho pannarasa rAiMdiyAiM nei cittA egaM rAiMdiyaM nei tayA NaM duvAlasaMgulaporisIe chAyAe sUrie anupariyaTTai tassa NaM mAsassa jese carime divase taMsi ca NaM divasaMsi lehaTThAiM tiNNi payAiM porisI bhavai gimhANaM bhaMte doccaM mAsaM kai nakkhattA aiti goyamA tiNNi nakkhattA aiti taM jahA- cittA sAI visAhA cattA cauddasa rAiMdiyAiM nei sAI pannarasa rAiMdiyAiM nei visAhA egaM rAiMdiya nei visAhA egaM rAiMdiyaM nei tayA NaM aTuMgulaporisIe chAyAe sUrie anupariyaTTai tassa NaM mAsassa jese carime divase taMsi ca NaM divasaMsi payAI ___ aTuMgulAI porisI vakkhAro-7 bhavai gimhANaM bhaMte taccaM mAsaM kai nakkhattA aiti goyamA cattAri nakkhattA aiti taM jahA- visAhA anurAhA jeTThA mUlo visAhA cauddasa rAiMdiyAiM nei anurAhA aTTha rAiMdiyAiM nei jeTThA satta rAiMdiyAiM nei mUlo ekkaM rAiMdiyaM nei tayA NaM cauraMgulaporisIe chAyAe sUrie anupariyaTTai tassa NaM mAsassa jese carime divase taMsi ca NaM divasaMsi do payAiM cattAri ya aMgalAI porisI bhavai gimhANaM bhaMte cautthaM mAsaM kai nakkhattA aiti goyamA tiNNi nakkhattA aiti taM jahA- mUlo puvvAsADhA uttarAsADhA mUlo cauddasa rAIMdiyAiM nei puvvAsADhA pannarasa rAiMdiyAiM nei uttarAsADhA egaM rAiMdiyaM nei tayA NaM vaTTAe samacauraMsasaMThANasaMThie naggohaparimaMDalAe sakAyamaNuraMgiyAe chAyAe sUrie anupariyaTTai tassa NaM mAsassa jese carime divase taMsi ca NaM divasaMsi lehaTThAiM do payAiM porisI bhavai eesi NaM puvvavaNNiyANaM payANaM imA saMgahaNI [taM jahA]- | [333] jogo devaya tAragga gotta saMThANa caMdaravijogo / kula punnima avamaMsA neyA chAyA ya boddhavA / [334] hidi sasiparivAro maMdarabAhA taheva logate / dIparatnasAgara saMzodhitaH] [116] [18-jaMbUddIvapannatti] Page #118 -------------------------------------------------------------------------- ________________ dharaNitalAu abAhA aMto bAhi ca uDDhamahe / [335] saMThANaM ca pamANaM vahati sIhagaI iDhimaMtA ya / tAraMtaraggamahisI tuDiya pahu ThiI ya appabahu / [336] atthi NaM bhaMte caMdimasUriyAmaM hiDiMpi tArArUvA anupi tullAvi samaMpi tArArUvA anupi tullAvi uppiMpi tArArUvA anupi tullAvi haMtA goyamA taM ceva uccAreyavvaM / 337] se keNadeNaM bhaMte evaM vaccaDa-atthi NaM jahA- jahA NaM tesiM devANaM tavaNiyamabaMbhacerAi UsiyAiM bhavaMti tahA-tahA NaM tesi NaM devANaM evaM pannAyae taM jahA- anutte vA tullatte vA jahA-jahA NaM tesiM devANaM tava-niyama-baMbhacerAiM no UsiyAI bhavaMti tahA-tahA NaM tesiM devANaM evaM no pannAyae taM jahA- anutte vA tullatte vA / _[338] egamegassa NaM bhaMte caMdassa kevaiyA mahaggahA parivAro kevaiyA nakkhattA parivAro kevaiyA tArAgaNakoDAkoDIo pannattAo goyamA aTThAsIimahaggahA parivAro aTThavIsaM nakkhattA parivAro chAvaTThisassAiM nava sayA pannattarA tArAgaNakoDAkoDINaM pannattA | [339] maMdarassa NaM bhaMte pavvayassa kevaiyAe abAhAe joisaM cAraM carai goyamA ekkArasahiM ekkavIsehiM joyaNasaehiM abAhAe joisaM cAraM carai logaMtAo NaM bhaMte kevaiyAe abAhAe joise pannatte goyamA ekkArasa ekkArasehiM joyaNasaehiM abAhAe joise pannatte dharaNitalAo NaM bhaMte sattahiM nauehiM joyaNasaehiM joise cAraM carai evaM sUravimANe aTThahiM saehiM caMdavimANe aTThahiM asIehiM uvarille tArArUve navahiM joyaNa saehiM cAraM carai joyasassa NaM bhaMte heDhillAo talAo kevaiyaM abAhAe sUravimANe cAraM carai goyamA jasahiM joyaNehiM abAhAe cAraM carai evaM caMdavimANe nauIe joyaNehiM cAraM carai uvarille tArArUve dasuttare joyaNasae cAra carai sUravimANAo caMdavimANe asIIe joyaNehiM cAraM carai sUravimANAo joyaNasae uvarille tArArUve cAraM carai caMdavimANAo vIsAe joyaNehiM uvarille tArArUve cAraM carai / [340] jaMbuddIve NaM bhaMte dIve aTThAvIsAe nakkhattANaM kayare nakkhatte savvabbhaMtarillaM cAraM vakkhAro-7 carai kayare nakkhatte savvabAhiraM cAraM carai kayare nakkhatte savvahiDillaM cAra carai kayare nakkhatte savvauvarillaM cAraM carai goyamA abhiI nakkhatte savvabhaMtaraM cAraM carai mUlo savvabAhiraM cAraM carai bharaNI savvahiDillagaM cAraM carai sAI savvuvarillaM cAraM carai, caMdavimANe NaM bhaMte kisaMThie pannatte goyamA addhakaviTThasaMThANasaMThie savvaphAliyAmae abbhuggayamUsiyapahasie evaM savvAiM neyavvAiM caMdavimANe NaM bhaMte kevaiyaM AyAma-vikkhaMbheNaM kevaiyaM bAhalleNaM goyamA / [341] chappannaM khalu bhAe vicchiNNaM caMdamaMDalaM hoi / aTThAvIsaM bhAe bAhallaM tassa boddhavvaM / [342] aDayAlIsaM bhAe vicchiNNaM sUramaMDalaM hoi / cauvIsaM khalu bhAe bAhallaM tassa boddhavvaM / [343] do kose ya gahANaM nakkhattANaM t havai tassaddhaM / tassaddhaM tArANaM tassaddhaM ceva bAhallaM / dIparatnasAgara saMzodhitaH] [117] [18-jaMbUddIvapannatti] Page #119 -------------------------------------------------------------------------- ________________ [344] caMdavimANaM bhaMte kai devasAhassIo parivahati goyamA solasa devasAhassIo parivahaMti-caMdavimANassa NaM puratthimeNaM seyANaM subhagANaM suppabhANaM saMkhatalavimalaNimmaladahighaNa-gokhIrapheNa-rayayaNigarappagAsANaM thiralaTThapauTTha-vaTTa-pIvarasusiliTThavisiTThatikkhadADhAviDaMbiyamuhANaM rattuppalapattamahuyasUmAlatAlujIhANaM mahuguliyapiMgalakkhANaM pIvaravarorupaDipunnavilakhaMdhANaM miuvisayasuhumalakkhaNapasatthavaravaNNakesarasaDovasohiyANaM Usiya-suNamiya-sujAya-apphoDiya-NaMgUlANaM vairAmayaNakkhANaM vairAmayadADhANaM vairAmayadaMtANa tavaNijjajIhANaM tavaNijjatAluyANaM tavaNijjajottagasujoiyANaM kAmagamANaM pIigamANaM maNogamANaM maNoramANaM amiyagaINaM amiyabalavIriyapurisakkAraparakkamANaM mahayA appoDiya-sIhaNAyabolakalakalaraveNaM mahareNaM maNahareNaM pUretA aMbaraM disAo ya sobhayaMtA cattAri devasAhassIo sIharUvadhArINaM purathimillaM bAhaM parivahati caMdavimANassa NaM dAhiNeNaM seyANaM subhagANaM suppabhANaM saMkhatala-vimala jAva gAsANaM vairAmayakuMbhajuyala-suTThiyapIvaravaravairasoMDavaTTiyaditta ___ surattapaumapagAsANaM-abbhuNNayamuhANaMtavaNijjavisAlakaNNacaMcalacalaMtavimalujjalANaM mahavaNNabhisaMtaNiddhapattalanimmalativaNNa-maNirayaNaloyaNANaM abbhuggayamaulamalliyAdhavalasarisasaMThiyanivaNNa-daDha-kasiNaphAliyAmaya-sujAya-daMta-musalovasobhiyANaM kaMcaNakosI-paviTThadaMtaggavimalamaNirayaNaruilaperaMtacittarUvagavirAiyANaM tavaNijjavisA-latilagappamhaparimaMDiyANaM nANAmaNirayaNamuddha-gevejjabaddhagalayavarabhUsaNANaM veruliyavicittadaMDanimmalavairA-mayatikkhalaTThaaMkusakuMbhajuyalayaMtaroDiyANaM tavaNijjasubaddhakacchadappiyabalukhurANaM vimalaghaNamaMDalavairAmaya-lAlAlaliyatAlaNanANAmaNirayaNaghaMTapAsagaraya-yAmayabaddharajjulaMbiyaghaMTAjuyalamaharasaramaNaharANaM allINapamANajuttavaTTiyasujAyalakkhaNapasattharamaNijjabAlagapattaripuMchaNANaM uvaciyapaDipunnakummacalaNalahuvikkamANaM aMkamayaNakkhANaM tavaNijjajIhANaM jAva kamANaM mahayA gaMbhIragulugulAiyaraveNaM mahureNaM maNahareNaM pUretA aMbaraM disAo ya sobhayaMtA cattAri devasAhassIo gayaruvadhArINaM devANaM dakkhiNillaM bAhaM parivahati caMdavimANassa NaM paccatthimeNaM seyANaM subhagANaM suppabhANaM calacavalakakuhasAlINaM dhaNaNiciyasubaddhalakkhaNuNNayaIsiA-yavasabhoTThANaM caMkamiyalaliyapuliyacalacavalagavviyagaINaM saNNayapAsANaM saMgapAsANaM sujAyapAsANaM pIvara-vaTTiyasusaMThiyakaDINaM olaMbapalaMbalakkhaNapamANajuttaramaNijjavAlagaMDANaM samakhuravAlidhANANaM samalihiya-siMgatikkhaggasaMgayANaM taNusuhumasujAyaNiddhomacchavidharANaM uvaciyamaMsalavisAlapaDipunnakhaMdhapaesasuMdarANaM vakkhAro-7 veruliyabhisaMtakaDakkhasuNirikkhANANaM juttapamANapahANalakkhaNapasattharamaNijjagaggaragalasobhiyANaM gharagharagasusaddabaddhakaMThaparimaMDiyANaM nANAmaNikaNagarayaNaghaMTiyAvegacchigasukayamAliyANaM varaghaMTAgalayamAlujjalasiridharANaM paumappalasagalasurabhimAlAvibhUsiyANaM vairakhurANaM vivihavikkhurANaM phAliyAmayadaMtANaM tavaNijjajIhANaM jAva parakkamANaM mahayA gajjiyagaMbhIraraveNa mahureNaM maNahareNaM pUretA aMbaraM disAo ya sobhayaMtA cattAri devasAhassIo vasaharuvadhAraNI devANaM paccatthimillaM bAhaM parivahati caMdavimANassa NaM uttareNaM seyANaM subhagANaM suppabhANaM taramallihAyaNANaM harimelAmaula-malliyacchANaM caMcucciyalaliyapuliyacalacavalacaMcalagaINaM laMghaNavaggaNadhAvaNadhoraNativai-jaiNa-sikkhiyagaINaM lalaMta-lAma-galalAya-varabhUsaNANaM saNNayapAsANaM saMgayapAsANaM sujAya-pAsANaM pIvaravaTTiyasusaMThiyakaDINaM olaMbapalaMbalakkhaNapamANajuttaMramaNijjavAlapucchANaM taNusuhamasujAyaNiddhalomacchavihaharANaM miThavisayasuhumalakkhaNapasatthavikiNNa[dIparatnasAgara saMzodhitaH] [118] [18-jaMbUddIvapannatti] Page #120 -------------------------------------------------------------------------- ________________ tava kesaravAliharAaNaM lalaMtathAsagalalADavarabhUsaNANaM muhamaMDaga-ocU-laga-cAmara-thAsaga-parimaMDiyakaDINaM NijjakhurANaM tavaNijjajIhANaM jAva parakkamANaM mahayA hayahesiyAkilakilAiyaraveNaM maNahareNaM pUreMtA aMbara disAo ya sobhayaMtA cattAri devasAhassIo hayaruvadhArImaM devANaM uttarillaM bAhaM parivahaMti / [345] solasadevasahassA havaMti caMdesu ceva sUresu / aTTheva sahassAiM ekkekamI havimANe | [346] cattAri sahassAiM nakkhattaMmi ya havaMti ikkikke / do ceva sahassAiM tArArUvekkamekkaMmi | [347] evaM sUravimANANaM jAva tArArUvavimANANaM navaraM - esa devasaMghAe / [348] eesi NaM bhaMte caMdima - sUriyagahagaNa - nakkhatta- tArArUvANaM kayare savvasigghagaI kayare savvasigghaItarAe ceva goyamA caMdehiMto sUrA savvasigghagaI sUrehiMto gahA sigghagaI gahehiMto nakkhA sigghaI nakkhattehiMto tArArUvA sigghagaI savvappagaI caMdA savvasigghagaI tArArUvA | [349] eesi NaM bhaMte caMdima - sUriya- gahagaNa - nakkhatta- tArArUvANaM kayare savvamahiDDhiyA kayare savvappiDDhiyA goyamA tArArUvehiMto nakkhattA mahiDDhiyA nakkhattehiMto gahA mahiDDhiyA gahehiMto sUriyA mahiDDhiyA sUrehiMto caMdA mahiDDhiyA savvappiDhiyA tArArUvA savvamahiDDhiyA caMdA / [350] jaMbuddIve NaM bhaMte dIve tArAe ya tArAe ya kevaie abAhae aMtare pannatte goyamA duvi pannatte taM jahA - vAghAie ya nivvAghAie ya nivvAghAie jahaNNeNaM paMcadhaNusayAiM ukkoseNaM do gAuyAiM vAdhAie jahaNNeNaM doNNi chAvaTThe joyaNasae ukkoseNaM bArasa joyaNasahassAiM doNNi ya bAyAle joyaNasae tArArUvassa ya tArArUvassa ya abAhAe aMtare pannatte / [351] caMdassa NaM bhaMte joisiMdassa joisaraNmo kai aggamahisIo pannattAo goyamA cattAri aggamahisIo pannattAo taM jahA- caMdappabhA dosiNAbhA accimAlI pabhaMkarA tao NaM egamegA devIe cattAri-cattAri devIsahassAiM parivAro pannatto pabhU NaM tAo egamegA devI aNNaM devIsahassaM parivAro viuvvittae evAmeva sapuvvAvareNaM solasa devI sahassA settaM tuDie pabhU NaM bhaMte caMde joisiMde joisarAyA caMdavaDeMsae vimANe caMdAe rAyahANIe sabhAe suhammAe tuDieNaM saddhiM mahayAhayaNaTTa-gIya - divvAiM jAva bhogabhogAiM bhuMjamANe viharittae goyamA no iNaTThe samaTThe se keNaTTeNaM bhaMte evaM vaccai-no pabhU viharittae goyamA caMdassa joisiMdassa joisaraNNo caMdavaDeMsae vimANe caMdAe rAyahANIe sabhA suhamma vakkhAro-7 mANavae ceiyakhaMbhe vairAmaesa golavaTTasamuggaesu bahuo jiNa sakahAo saNNikkhittAo ciTThati tAo NaM caMdassa joisiMdassa joisaraNNo aNNesiM ca bahUNaM joisiyANaM devANaM ya devINa ya accaNijjAo va pajjuvAsaNijjAo se teNaTTeNaM goyamA no pabhU pabhU NaM caMde sabhAe suhammAe cauhiM sAmANiya-sAhassIhiM evaM jAva divvAiM bhogabhogAI bhuMjamANe viharittae kevalaM pariyAriDDhIe no ceva NaM mehuNavattiyaM vijayA vejayaMti jayaMti aparAjiyAsavvesiM gahAINaM eyAo aggamahisIo vattavvAo imAhi gAhAhiM- / [ 352 ] iMgAlae viyAlae lohitakkhe saNicchare ceva I AhuNie pAhuNie kaNagasaNAmA ya paMceva I [ 353] some sahie AsAsaNe ya kajjovae ya kabbaDae / duMdubha saMkhasaNAmevi tiNNeva ayakarae I [dIparatnasAgara saMzodhitaH ] [119] [18-jaMbUddIvapannatti] Page #121 -------------------------------------------------------------------------- ________________ [354] evaM bhANiyavvaM jAva bhAvakeussa aggamahisIo / [355] caMdavimANe NaM bhaMte devANaM kevaiyaM kAlaM ThiI pannattA goyamA jahaNNeNaM caubhAgapaliovamaM ukkoseNaM paliovamaM vAsasayasahassamabbhahiyaM caMdavimANe NaM devINaM jahaNNeNaM caubhAga-paliovamaM ukkoseNaM addhapaliovamaM pannAsAe vAsasahassehimabbhahiyaM suravimANe devANaM jahaNNeNaM caubbhAgapaliovamaM ukkoseNaM paliovamaM vAsasahassamabbhahiyaM suravimANe devINaM jahaNNeNaM caubbhApali-ovamaM ukkoseNaM addhapaliovamaM paMcahiM vAsasaehiM abbhahiyaM gahavimANe devANaM jahaNNeNaM caubbhAga-paliovamaM ukkoseNaM paliovamaM gahavimANe devINaM jahaNNeNaM caubbhAgapalaovamaM ukkoseNaM addhapaliovamaM nakkhattavimANe devANaM jahaNNeNaM caubbhAgapaliovamaM ukkoseNaM sAhiyaM caubbhAgapaliovamaM tArAvimANe devANaM jahaNNeNaM aTThabhAga-paliovama ukkoseNaM caubbhAgapaliovamaM tArAvimANe devINaM jahaNNeNaM aTThabhAgapaliovamaM ukkoseNaM sAiregaM aTThabhAgaM paliovamaM / / [356] bamhA viNhU ya vasU varuNe ya aya viddhI pUsa Asa jame / aggi payAvai some rudde adiI vahassaI sappe / [357] piu bhaga ajjama saviyA taTThA vA taheva iMdaggI / mitte iMde niraI AU vissA ya boddhavve / [358] imA saMgahaNI gAhA | [359] eesi NaM bhaMte caMdima-sUriya-gahagaNa-nakkhatta-tArArUvANaM kayare-kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA vA goyamA caMdima-sUriyA duve tullA savvatthovA nakkhattA saMkhejjaguNA gahA saMkhejjaguNA tArArUvA saMkhejjaguNA / ___ [360] jaMbuddIve NaM bhaMte dIve jahaNNapae vA ukkosepae vA kevaiyA titthayarA savvaggeNaM pannattA goyamA jahaNNapae cattAri ukkosapae cottIsaM titthayarA savvaggeNaM pannattA jaMbuddIve NaM bhaMte dIve jahaNNapae vA ukkosapae vA kevaiyA cakkavaTTI savvaggeNaM0 jahaNNapae cattAri ukkosapae tIsaM cakkavaTTI savvaggeNaM pannattA baladevA tattiyA ceva jattiyA cakkavaTTI vAsudevAvi tattiyA ceva jaMbuddIve NaM bhaMte dIve kevaiyA nihirayaNA savvaggeNaM pannattA goyamA tiNNi chaluttarA nihirayaNasayA savvaggeNaM pannattA jaMbuddIve NaM bhaMte dIve kevaiyA nihirayaNasayA paribhogattAe0 jahaNNapae chattIsaM ukkosapae doNi sattarA nihirayaNasayA paribhogattAe havvamAgacchati / vakkhAro-7 [361] jaMbuddIve NaM bhaMte dIve kevaiyA paMcidiyarayaNasayA savvaggeNaM pannattA goyamA do dasuttarA paMciMdiyarayaNasayA savvaggeNaM pannattA jaMbuddIve NaM bhaMte dIve jahaNNapae vA ukkosapae vA kevaiyA paMciMdiyarayaNasayA paribhogattAe havvamAgacchaMti goyamA jahaNNapae aTThAvIsaM ukkosapae doNNi dasuttarA paMciMdiyarayaNasayA paribhogattAe havvamAgacchaMti jaMbuddIve NaM bhaMte dIve kevaiyA egidiyarayaNasayA0 do dasuttarA egiMdiyarayaNasayA savvaggeNaM pannattA / [362] jaMbuddIve NaM bhaMte dIve kevaiyA egidiyarayaNasayA paribhogattAe havvamAgacchaMti goyamA jahaNNapae aTThAvIsaM ukkoseNaM doNNi dasuttarA egiMdiyarayaNasayA paribhogattAe havvamAgacchaMti jaMbuddIve NaM bhaMte dIve kevaiyaM AyAma-vikkhaMbheNaM kevaiyaM parikkheveNaM kevaiyaM uvveheNaM kevaiyaM uDDhaM [dIparatnasAgara saMzodhitaH] [120] [18-jaMbUddIvapannatti] Page #122 -------------------------------------------------------------------------- ________________ uccatteNaM kevaiyaM savvaggeNaM pannatte goyamA jaMbuddIve dIve egaM joyaNasayasahassaM AyAma-vikkhaMbheNaM tiNNi joyaNasaya-sahassAiM solasa ya sahassAiM doNNi ya sattAvIse joyaNasae tiNNi ya kose aTThAvIsaM ca dhaNussaM terasa ya aMgulAI addhaMgulaM ya kiMcivisesAhiyaM parikkheveNaM egaM joyaNasahassaM uvveheNaM navaNauiM joyaNasahassAiM sAiregAiM uDDhaM uccatteNaM sAiregaM joyaNasayasahassaM savvaggeNaM pannatte jaMbuddIve NaM bhaMte dIve, goyamA siya sAsae siya asAsae se keNaTeNaM bhaMte evaM vuccai0 goyamA davvaTThayAe sAsae vaNNapajjavehi gaMdha-rasa-phAsa-pajjavahiM asAsae se teNaTeNaM goyamA evaM vaccai-siya sAsae siya asAsae gaM bhaMte dIve kAlao kevacciraM hor3a goyamA na kayAvi nAsi na kayAvi natthi na kayAvi na bhavissai bhuviM ca bhavai ya bhavissai ya dhuve niie sAsae akkhae avvae avaTThie nicce jaMbuddIve dIve pannatte / [363] jaMbuddIve NaM bhaMte dIve kiM puDhavipariNAme AupariNAme jIvapariNAme poggalapariNAme goyamA puDhavipariNAmevi AupariNAmevi jIvapariNAmevi poggalapariNAmevi jaMbuddIve NaM bhaMte dIve savvapANA savvabhUyA savvajIvA savvasattA puDhavikAiyattAe AukAiyattAe jAva vaNassaikAiyattAe uvavaNNapuvvA haMtA goyamA asaiM aduvA anaMtakhutto / [364] se keNaTeNaM bhaMte evaM vuccai-jaMbuddIve dIve jaMbuddIve dIve goyamA jaMbuddIve NaM dIve tattha-tattha dese tahiM-tahiM bahave jaMbUrukkhA jaMbUvaNA jaMbuvaNasaMDA niccaM kusumiyA jAva paDimaMjarivaDeMsagadharA sirIe aIva-aIva uvasobhemANA-uvasobhemANA ciTThati jaMbUe sudaMsaNAe aNADhie nAmaM deve mahiDhie jAva paliovamaTThiIe parivasai se teNaTeNaM goyamA evaM vuccai-jaMbuddIve dIve jaMbuddIve dIve | __ [365] tae NaM samaNe bhagavaM mahAvIre mihilAe nayarIe mANibhadde ceie bahUNaM samaNANaM bahUNaM samaNINaM bahUNaM sAvayANaM bahUNaM sAviyANaM bahUNaM devANaM bahUNaM devINaM majjhagae evamAikkhai evaM bhAsai evaM pannavei evaM parUvei jaMbuddIvapannattI nAmaM ajjo ajjhayaNe aTuM ca heuM ca pasiNaM ca kAraNaM ca vAgaraNaM ca bhujjo-bhujjo uvadaMsei-tti bemi / 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca sattamo vakkhAro samatto . 18) jaMbuddIvapannattI - sattama uvaMga samattaM Proof correction is not done dIparatnasAgara saMzodhitaH] [121] [18-jaMbUddIvapannatti]