________________
खिप्पामेव जुग-मुसल-मुट्ठि सत्तरत्तं वासं वासिस्सइ जेणं भरहस्स वासस्स भूमिए वण्णं गंधं रसं फासं च जणइस्सइ तंसि च णं खीरमेहंसि सत्तरत्तं निवतितंसि समाणंसि एत्थ णं घयमेहे नामं महामेहे पाउब्भविस्सइ-भरहप्पमाणमेत्ते आयामेणं तदणुरुवं च णं विक्खंभ- बाहल्लेणं तए णं से घयमेहे महामे खिप्पामेव पतणतणाइस्सइ जाव वासं वासिस्सइ जेणं भरहस्स वासस्स भूमीए सिणेहभावं जणइस्सर सिं च णं घयमेहंसि सत्तरत्तं निवतितंसि समाणंसि एत्थ णं अमयमेहे नामं महामेहे पाउब्भविस्सइभरहप्पमाणमेत्ते आयामेणं जाव वासं वासिस्सइ जेणं भरहे वासे रुक्ख गुच्छ - गुम्म-लय- वल्लि-तण-पव्वगहरित-ओसहि-पवालंकुरमाईए तणवणस्सइ-काइए जणइस्सइ तंसि च णं अमयमेहंसि सत्तरत्तं निवतितंसि समाणंसि एत्थ णं रसमेहे नामं महामेहे पाउब्भविस्सइ-भरहप्पमाणमेत्ते आयामेणं जाव वासं वासिस्सइ जेणं तेसिं बहूणं रुक्ख-गुच्छ-गुम्म-लय- वल्लि-तण-पव्वग-हरित-ओसाहि-पवालंमादीणं तित्- कडुय-कसायअंबिल-महुरे पंचविहे रसविसेसे जणइस्सइ तए णं भरहे वासे भविस्सइ परूढरुक्ख-गुच्छ-गुम्म-लय- वल्लितणपव्वग-हरिय-ओसहिए उवचियतय- पत्त-पवालंकुर-पुफ-फलसमुइएसुहोवभोगे यावि भविस्सइ ।
वक्खारो-२
[५२] तए णं ते मणुया भरहं वासं परुढरुक्ख - गुच्छ-गुम्म-लय-वल्लि-तण-पव्वय-हरियओसहीयं उवचियतय-पत्त-पवालंकुर- पुप्प-फलसमुइयं सुहोवभोगं जायं चावि पासिहिंति पासित्ता बिलेहिंतो निद्धाइस्संति निद्धाइत्ता हट्ठतुट्ठा अण्णमण्णं सद्दाविस्संति सद्दावित्ता एवं वदिस्संति-जाते णं देवाणुप्पिया भरहे वासे परूढरुक्ख-गुच्छ-गुम्म-लय- वल्लि-तण-पव्वय-हरिय- जाव सुहोवभोगे तं जे णं देवाणुप्पिया अम्हं केइ अज्जप्पभिइअसुभं कुणिमं आहारं आहारिस्सइ से णं अणेगाहिं छायाहिं वज्जणित्तिकट्टुसंठिति ठवेस्संति ठवेत्ता भरहे वासे सुहंसुहेणं अभिरममाणा (२) विहरिस्संति ।
[५३] तीसे णं भंते समाए भरहस्स वासस्स केरिसए आगारभावपडोयारे भविस्सइगोयमा बहुसमरमणिज्जे भूमिभागे भविस्सइ से जहानामए आलिंगपुक्खरेइ वा जाव नाणाविहपंचवण्णेहिं मणीहिं तणेहि य उवसोभिए तं जहा - कित्तिमेहिं चेव अकित्तिमेहिं चेव तीसे णं भंते समाए मणुयाणं केरिस आगारभावपडोयारे भविस्सइ गोयमा तेसि णं मणुयाणं छव्विहे संघयणे छव्विहे संठाणे बहूईओ ओ उड्ढं उच्चत्तेणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं साइरेगं वाससयं आउयं पालेहिंति पालेत्ता अप्पेगइया निरयगामी अप्पेगइया तिरियगामी जाव देवगामी न सिज्झति तीसे णं समाए एक्कवीसाए वाससहस्सेहिं काले वीइक्कंते अनंतेहिं वण्णपज्जवेहिं जाव अनंतगुणपरिवड्ढीए परिवड्ढेमाणे- परिवड्ढेमाणे एत्थ णं दुसमसूसमाणाणं समा काले पडिवज्जिस्सइ समणाउसो तीसे णं भंते समाए भरहस्स वासस्स रिस आगारभावपडोयारे भविस्सइ गोयमा बहुसमरमणिज्जे भूमिभागे भविस्सइ से जहानामए आलिंगपुक्खरेइ वा जाव नानाविहपंचवण्णेहिं मणीहिं तणेहि य उवसोभिए तं जहा - कित्तिमेहिं चेव अकित्तिमेहिं चेव तेसि णं भंते मणुयाणं केरिसए आगार भावपडोयारे भविस्सइ गोयमा तेसि णं मणुयाणं छव्विहे संघयणे छवि संठाणे बहूइं धणूइं उड्ढं उच्चत्तेणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडिं आउयं पालेहिंतिं पालेत्ता अप्पेगइया निरयगामी जाव अंतं करेहिंति तीसे णं समाए तओ वंसा समुप्पज्जिस्संति तं जहातित्थगरवंसे चक्कवट्टिवंसे दसारवंसे तीसे णं समाए तेवीसं तित्थगरा एक्कारस चक्कवट्टी नव बलदेवा नव वासुदेवा समुप्पज्जिस्संति तीसे णं समाए सागरोवमकोडाकोडीए बायलीसाए वाससहस्सेहिं ऊणियाए काले वीइक्कंते अनंतेहिं वण्णपज्जवेहिं जाव अनंतगुणपरिवड्ढीए परिवड्ढेमाणेपरिवड्ढेमाणे एत्थ णं सुसमदूसमाणामं समा काले पडिवज्जिस्सइ समणाउसो सा णं समा तिहा विभजिस्सइ तं जहा- पढ [दीपरत्नसागर संशोधितः ]
[21]
[१८-जंबूद्दीवपन्नत्ति]