________________
संपिणद्ध-दुईसणिज्जरूवा संकुडियवलीतरंगपरिवेढिअंग-मंगा जरापरिणयव्व थेरग-नरा-पविरस-परिसडियदंतसेढी उब्भडघडामुहा विसमणयण-वंकणासा वंक-वलीविगय-भेसणमुहा दडु-किटिभ-सिब्भ-फुडियफरुसच्छवी चित्त-लंगमंगा कच्छूखसराभिमया खरतिक्खणख-कंडूइय-विक्खयतणू टोलाकित-विसमसंधिबंधण-उक्कुड्डयट्ठिविभत्त-दुब्बल-कुसंधयण-कुप्पमामकुसंठिया कुरुवा कुट्ठाणासण-कुसेज्ज-कुभोइणो असुइणो अमेगवाहिपरिपीलिअंगमंगा खलंत-विब्भलगई निरुच्छाहा शत्तरिवज्जिता विगयचेट्ठा नहतेया अभिक्खणं सीउण्ह-खरफरुसवायविज्झडिय-मलिणपंसुरओगुंडिअंगमंगा बहकोहमान-मायालोभा बहुमोहा असुभदुक्खभागी ओसण्णं धम्मसण्ण-सम्मत्तपरिभट्ठा उक्कोसेणं रयणिप्पमाणमेत्ता सोलस-वीसइवास-परमाउसो बहुपुत्तणत्तुपरियाल-पणय-बह्यला गंगासिंधूओ महानईओ वेयड्ढं च पव्वयं नीसाए बावत्तरिं निगोया बीयं बीयमेत्ता बिलवासिणो मणुया भविस्संति ते णं भंते मण्या किमाहारिस्संति गोयमा तेणं कालेणं तेणं समएणं गंगासिंधूओ महानईओ रहपहमित्तवित्थराओ अक्खसोयप्पमाणमेत्तं जलं वोज्झिहिंति सेवि य णं जले बहुमच्छकच्छभाइण्णे नो चेव णं आउबहुले भविस्सइ तए णं ते मणुया सुरूग्गमणमुहुवक्खारो-२
त्तंसि य सूरत्थमणमुहुत्तंसि य बिलेहितो निदाइस्संति निदाइत्ता मच्छकच्छभे थलाइं गाहेहिंति गाहेत्ता सीयातवतत्तेहिं मच्छकच्छभेहिं इक्कवीसं वाससहस्साइं वित्तिं कप्पेमाणा विहरिस्संति ते णं भंते मणुया निस्सीला निव्वया निग्गणा निम्मेरा निप्पच्चक्खाण पोसहोववासा ओसण्णं मंसाहारा मच्छाहारा खोद्दाहारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति कहिं उववज्जिहिंति गोयमा ओसण्णं नरगतिरिक्खजोणिएस् उववज्जिहिंति ते णं भंते सीहा वग्घा वगा दीविया अच्छा तरच्छा परस्सरा सियाल-बिराल-सूणगा कोलसुणगा ससगा चित्तलगा चिल्ललगा ओसण्णं मंसाहारा मच्छाहारा खोद्दाहारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति कहिं उववज्जिहिंति गोयमा ओसण्णं नरगतिरिक्खजोणइएसु उववज्जिहिंति ते णं भंते ढंका कंका पिलगा मढुगा सिही ओसण्णं मंसाहारा जाव कालमासे कालं किच्चा गोयमा ओसण्णं नरगतिरिक्खजोणिएस् उववज्जिहिंति ।
__ [५०] तीसे णं समाए एक्कवीसाए वाससहस्सेहिं काले वीइक्कंते आगमेस्साए उस्सप्पिणीए सावणबहुलपडिवए बालवकरणंसि अभीइनक्खत्ते चोद्दसपढमसमये अनंतेहिं वण्णपज्जवेहिं जाव अनंतगुणपरिवड्ढीए परिवड्ढेमाणे-परिवड्ढेमाणे एत्थ णं दूसमदूसमाणामं समा काले पडिवज्जिस्सइ समणाउसो तीसे णं भंते समाए भरहस्स वासस्स केरिसए आगारभावपडोयारे भविस्सइ गोयमा काले भविस्सइ हाराभूए भंभाभूए एवं सो चेव दूसमदूसमावेढो नेयव्वो तीसे णं समाए एक्कवीसाए वाससहस्सेहि काले विइक्कंते अनंतेहिं वण्णपज्जवेहिं जाव अनंतगुणपरिवड्ढीए परिवड्ढेमाणे-(२) एत्थ णं दूसमाणामं समा काले पडिवज्जिस्सइ समणाउसो |
५१] तेणं कालेणं तेणं समएणं पक्खलंसवट्टए नामं महामेहे पाउब्भविस्सइ-भरहप्प. माणमेत्ते आयामेणं तदणुरूवं च णं विक्खंभे-बाहल्लेणं तए णं से पुक्खलसंवट्टए महामेहे खिप्पामेव पतणतणाइस्सइ पतणतणाइत्ता खिप्पामेव पविज्जुयाइस्सइ पविज्जुयाइत्ता खिप्पामेव जुग-मुसल-मुट्ठिप्पमाणमेत्ताहिं धाराहिं ओघमेघं सत्तरत्तं वासं वासिस्सइ जेणं भरहस्स वासस्स भूमिभागं इंगालभूयं मुम्मरभूयं छारियभूयं तत्तकवेल्लगभूयं तत्तसमजोइभूयं निव्वाविस्सति तंसि च णं पक्खल-संवट्टगंसि महामेहंसि सत्तरत्तं निवतितंसि समाणंसि एत्थ णं खीरमेहे नामं महामेहे पाउब्भविस्सइ-भरप्पमाणमेत्ते आयामेणं तदणुरूवं च णं विक्खंभबाहल्लेणं तए णं से खीरमेहे नामं महामेहे खिप्पामेव पतणतणाइस्सइ [दीपरत्नसागर संशोधितः]
[20]
[१८-जंबूद्दीवपन्नत्ति]