________________
दाहिणेणं तिरियं असंखेज्जदीवसमुद्दे वीईवइत्ता अन्नंमि जंबुद्दीवे दीवे बारस जोयणसहस्साइं ओगाहित्ता एत्थ णं रायहाणीओ भाणियव्वाओ विजयरायहाणी सरिसियाओ ।
[१९] से केणटेणं भंते एवं वुच्चइ-वेयड्ढे पव्वए वेयड्ढे गोयमा वेयड्ढे णं पव्वए भरहं वासं दुहा विभयमाणे-विभयमाणे चिट्ठइ तं जहा- दाहिणड्ढभरहं च उत्तरड्ढभरहं च वेयड्ढगिरिकुमारे य वक्खारो-१
एत्थ देवे महिड्ढीए जाव पलिओवमट्टिईए परिवसइ से तेणटेणं गोयमा एवं वुच्चइ-वेयड्ढे पव्वए वेयड्ढे पव्वए अदुत्तरे च णं गोयमा वेयड्ढस्स पव्वयस्स सासए नामधेज्जे पन्नत्ते-जं न कयाइ न आसि न कयाइ न अत्थि न कयाइ न भविस्सइ भुविं च भवइ य भविस्सइ य धुवे नियए सासए अक्खए अव्वए अवढिए निच्चे ।
[२०] कहि णं भंते जंबुद्दीवे दीवे उत्तरड्ढभरहे नामं वासे पन्नत्ते गोयमा चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणेणं वेयड्ढस्स पव्वयस्स उत्तरेणं पुरत्थिमलवणसमुद्दस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे दीवे उत्तरड्ढभरहे नामं वासे पन्नत्ते-पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलियंकसंठिए दुहा लवणसमुद्दे पुढे-पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुई पुढे पच्चत्थिमिल्लाए जाव पुढे गंगासिंधूहिं महानईहिं तिभागपविभत्ते दोण्णि अद्वतीसे जोयणसए तिण्णि य एगूणवीसइभागे जोयणस्स विक्खंभेणं तस्स बाहा पुत्थिमपच्चत्थिमेणं अट्ठारस बाणउए जोयणसए सत्त य एगूणवीसइभागे जोयणस्स अद्धभागं च आयामेणं तस्स जीवा उत्तरेणं पाईण-पडीणायया दुहा लवणसमुदं पुट्ठा तहेव जाव चोद्दस जोयणसहस्साइं चत्तारि य एक्कहत्तरे जोयणसए छच्च एगूणवीसइभाए जोयणस्स किंचिविसेसूणे आयामेणं पन्नत्ता तीसे धणुपुढे दाहिणेणं चोद्दस जोयणसहस्साइं पंच अट्ठावीसे जोयणसए एक्कारस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं उत्तरड्ढभरहस्स णं भंते वासस्स केरिसए आगारभावपडोयारे पन्नत्ते गोयमा बहसमरमणिज्जे भूमिभागे पन्नत्ते से जहाणामए आलिंगपक्खरेइ वा जाव नाणाविहपंचवण्णेहिं मणीहिं तणेहिं य उवसोभिए तं जहा- कित्तिमेहिं चेव अकित्तिमेहिं चेव उत्तरड्ढभरहे णं भते वासे मणुयाणं केरिसए आगारभावपडोयारे पन्नत्ते गोयमा ते णं मणुया बहुसंघयणा जाव अप्पेगइया सिझंति जाव सव्वदुक्खाणमंतं करेंति ।
[२१] कहि णं भंते जंबुद्दीवे दीवे उत्तरड्ढभरहे वासे उसभकूडे नाम पव्वए पन्नत्ते गोयमा गंगाकुंडस्स पच्चत्थिमेणं सिंधुकुंडस्स पुरत्थिमेणं चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणिल्ले नितंबे एत्थ णं जंबुद्दीवे दीवे उत्तरड्ढभरहे वासे उसहकूड़े नामं पव्वए पन्नत्ते-अट्ठ जोयमाई उड्ढं उच्चत्तेणं दो जोयणाई उव्वेहेणं मूले अट्ठ जोयणाई विक्खंभेणं मज्झे छ जोयणाई विक्खंभेणं उवरिं चत्तारि जोयणाई विक्खंभेणं मूले साइरेगाइं पणवीसं जोयणाइं परिक्खेवेणं मज्झे साइरेगाइं अट्ठारस जोयणाई परिक्खेवेणं उवरिं साइरेगाइं दुवालस जोयणाइं परिक्खेवेणं मूले विच्छिण्णे मज्झे संक्खित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सव्वजंबूणयामए अच्छे सण्हे जाव पडिरूवे से णं एगाए पउमवरवेइयाए तहेव जाव भवणं कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणं कोसं उड्ढं उच्चत्तेणं अट्ठो तहेव उप्पलाणि पउमाणि जाव उसभे य एत्थ देवे महिढीए जाव दाहिणेणं रायहाणी तहेव मंदरस्स पव्वयस्स जहा- विजयस्स अविसेसियं ।
• पढमो वक्खारो समत्तो .
दीपरत्नसागर संशोधितः]
[7]
[१८-जंबूद्दीवपन्नत्ति]