________________
जहानामए-आलिंगपुक्खरेइ वा जाव वाणमंतरा देवा य जाव विहरंति तस्स णं बहसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे एत्थ णं महं एगे सिद्धायतणे कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणं वक्खारो-१
कोसं उड्ढं उच्चत्तेणं अणेगखंबसयसन्निविटे खंभुग्गयसुकयवइरवेयातोरण-वररइसालभंजिय-सुसिलिट्ठविसिट्ठ-लट्ठ-संठिय-पसत्थवेरुलियविमलखंभे नाणामणिरयणखचिय-उज्जलबहसमसुविभत्तभूमिभागे ईहामिग-उसभ तुरग-नर-मगर-विहग-वालग-किन्नर-रूरु-सरभ-चमर-कुंजर-वणलय-पउमलय-भत्तिचित्ते कंचणमणिरयणथूभियाए नानाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरे धवले मरीइकवयं विणिम्मुयंते लाउल्लोइयमहिए जाव झया तस्स णं सिद्धायतणस्स तिदिसिं तओ दारा पन्नत्ता ते णं दारा पंच धणुसयाई उड्ढे उच्चत्तेणं अड्ढाइज्जाइं धणुसयाई विक्खंभेणं तावइयं चेव पवेसेणं सेया वरकणगथूभियागा दारवण्णओ जाव वणमाला तस्स णं सिद्धायतणस्स अंतो बहसमरसणिज्जे भूमिभागे पन्नत्ते से जहानामए-आलिंगपक्खरेइ वा जाव-तस्स णं सिद्धायतणस्स बहसमरमणिज्जस्स भमिभागस्स बहमज्झदेसभाए एत्थ णं महं एगे देवच्छंदए पन्नत्ते-पंचधणुसयाइं आयामविक्खंभेणंसाइरेगाइं पंचघणुसयाइं उड्ढं उच्चत्तेणं सव्वरयणामए एत्थ णं अट्ठसयं जिणपडिमाणं जिणुस्सेहप्पमाण मेत्ताणं संनिक्खित्ता चिट्ठइ एवं जाव धूवकडुच्छुगा ।
___[१५] कहि णं भंते वेयड्ढपव्वए दाहिणड्ढभरहकूड़े नामं कूडे पन्नत्ते गोयमा खंडप्पवायकूडस्स पुरत्थिमेणं सिद्धायतणकूडस्स पच्चत्थिमेणं एत्थ णं वेयड्ढपव्वए दाहिणड्ढभरहकूडे नामं कूडे पन्नत्ते सिद्धायतणकूडप्पमाणसरिसे जाव-तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बमज्झ-देसभाए एत्थ णं महं एगे पासायव.सए पन्नत्ते-कोसं उड्ढं उच्चत्तेणं अद्धकोसं विक्खंभेणं अब्भुग्गय-समूसियपहसिए जाव पासाईए दरिसणिज्जे अभिरूवे पडिरूवे तस्स णं पासायवडेंसगस्स बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिया पन्नत्ता-पंच धणुसयाई आयामविक्खंभेणं अड्ढाइज्जाहिं धणुसणं सपरिवारं भाणियव्वं से केणटेणं भंते एवं वुच्चइ० गोयमा दाहिणड्ढभरहकडे णं दाहिणड्ढभरहे नामं देवे महिड्ढीए जाव पलिओवमट्ठीईए परिवसए से णं तत्थ चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेव-साहस्सीणं दाहिणढभरकूडस्स दाहिणड्ढाए रायहाणीए अण्णेसिं च बहूणं देवाण य देवीण य जाव विहरइ कहि णं भंते दाहिणड्ढभरहकूडस्स देवस्स दाहिणड्ढा नाम रायहाणी गोयमा मंदरस् पव्वतस्स दक्खिणेणं तिरियमसंखेज्जदीवसमुद्दे वीईवइत्ता अण्णं जंबुद्दीवं दीवं दक्खिणेणं बारस जोयणसहस्साइं ओगाहित्ता एत्थ णं दाहिणड्ढभरकूडस्स देवस्स दाहिणड्ढभरहा नामं रायहाणी जहा- विजयस्स देवस्स एवं सव्वकूडा नेयव्वा जाव वेसमणकडे परोप्परं पुत्थिम-पच्चत्थिमेणं इमेसि वण्णावासे ।
[१६] मज्झे वेयड्ढस्स उ कणयमया तिण्णि होंति कूडा उ ।
सेसा पव्वयकूडा सव्वे रयणामया होति । [१७] जण्णामया य कडा तन्नामा खल हवंति ते देव ।
पलिओवमडिईया हवंति पत्तेयं पत्तेयं । [१८] माणिभद्दकूडे वेयड्ढकूडे पुन्नभद्दकूडे-एए तिण्णि कणगामया सेसा छप्पि रयणामया छण्हं सरिणामया देवा दोण्हं कयमालए चेव नट्टमालए चेव रायहाणीओ जंबुद्दीवे दीवे मंदरस्स पव्वयस्स
दीपरत्नसागर संशोधितः]
[6]
[१८-जंबूद्दीवपन्नत्ति]