________________
तं जहा- कित्तिमेहिं चेव अकित्तिमेहिं चेव तत्थ णं दक्खिणिल्लाए विज्जाहरसेढीए गगणवल्लभपामोक्खा पन्नास
विज्जाहरवक्खारो-१
नगरावासा पन्नत्ता उत्तरिल्लाए विज्जाहरसेढीए रहनेउरचक्कवालपामोक्खा सढिं विज्जाहरनगरावासा एवामेव सपुव्वावरेणं दाहिणिल्लाए उत्तरिल्लाए विज्जाहरसेढीए एगं दसुत्तरं विज्जाहरनगरावाससयं भवती-तिमक्खायं ते विज्जाहरनगरा रिद्धत्थिमिय-समिद्धा पमुइयजण-जाणवया जाव पडिरूवा तेसु णं विज्जाहर-नगरेसु विज्जाहररायाणो परिवसंति-महयाहिमवंत-महंत-मलय-मंदर-महिंदसारा रायवण्णओ भाणियव्वो विज्जाहरसेढीणं भंते ममणुयाणं केरिसए आगारभावपडोयारे पन्नत्ते गोयमा ते णं मण्या बहुसंघयणा बहुसंठाणा बहुउच्चत्तपज्जवा बहुआउपज्जवा जाव सव्वदुक्खाणमंतं करेंति तासि णं विज्जाहरसेढीणं बहुस-मरमणिज्जाओ भूमिभागाओ वेयड्ढस्स पव्वयस्स उभओ पासिं दस-दस जोयणाइं उडढं उप्पइत्ता एत्थ णं दवे आभिओग्गसेढीओ पन्नत्ताओ-पाईणपडीणाययाओ उदीणदाहिणवित्थिण्णाओ दस-दस जोयणाई विक्खं-भेणं पव्वयसमियाओ आयामेणं उभओ पासिं दोहिं पउमवरवेइयाहिं दोहिं य वनसंडेहि संपरिक्खित्ताओ वण्णओ दोण्हवि पव्वयसमियाओ आयामेणं आभिओग्गसेढीणं भंते केरिसए आगारभावपडोयारे गोयमा बहसमरमणिज्जे भूमिभागे पन्नत्ते जाव तणेहि उवसोभिए वण्णाइ जाव तणाणं सद्दोत्ति तासि णं आभिओग्गसेढीणं तत्थ-तत्थ देसे तहिं-तहिं जाव वाणमंतरा देवा य देवीओ अ आसंयति सयंति जाव फलवित्तिविसेसं पच्चणुभवमाणा विहरंति तास् णं आभिओग्गसेढीस् सक्कस्स देविंदस्स देवरण्णो सोम-जम-वरुण-वेसमणकाइयाणं आभिओग्गाणं देवाणं बहवे भवणा ते णं भवणा बाहिंवट्टा अंतोचउरंसा वण्णओ जाव अच्छरगण-संघ-संविकिण्णा जाव पडिरूवा तत्थ णं सक्कस्स देविंदस्स देवरण्णो सोम-जम-वरुण-वेसमणकाइया बहवे आभिओग्गा देवा महिइढिया जाव
पलिओवमद्विईया परिवसंति, तासि णं आभिओग्गसेढीणं बहुसमरमणिज्जाओ भूमिभागाओ वेयड्ढस्स पव्वयस्स उभओ पासिं पंच-पंच जोयणाई उड्ढं उप्पइत्ता एत्थ णं वेयड्ढस्स पव्वयस्स सिहरतले पन्नत्ते-पाईणपडीणायए उदामदाहिणविच्छिण्णे दस जोयणाई विक्खंभेणं पव्वयसमगे आयामेणं से णं एक्काए पउमवरवेड्याए एक्केण य वनसंडेणं सव्वओ समंता संपरिक्खित्ते पमाणं वण्णगो दोण्हंपि वेयड्ढस्स णं भंते पव्वयस्स सिहरतलस्स केरिसए आगारभावपडोयारे गोयमा बहसमरमणिज्जे भूमिभागे पन्नत्ते से जहानामए-आलिंगपुक्खरेइ वा जाव नाणाविहपंचवण्णेहिं मणीहिं तणेहि य उवसोभिए जाव वावीओ पुक्खरिणीओ जाव वाणमंतरा देवा य देवीओ य आसयंति जाव फलवित्तिविसेसं भुंजमाणा विहरंति जंबुद्दीवे णं भंते दीवे भारहे वासे वेयड्ढपव्वए कइ कूडा पन्नत्ता गोयमा नव कूडा तं जहा- सिद्धायतणकूडे दाहिणड्ढभरहकूडे खंडप्पवाय गुहाकूडे, माणिभद्द कूडे वेयड्ढकूडे, पुन्नभदं कूडे, तिमिसगुहा कूडे, उत्तरड्ढ भरह कूडे वेसमणकूडे |
[१४] कहि णं भंते जंबुद्दीवे दीवे भारहे वासे वेयड्ढपव्वए सिद्धायतणकूडे नामं कूडे गोयमा पुरत्थिमलवणसमुदस्स पच्चत्थिमेणं दाहिणड्ढभरहकूडस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे दीवे भारहे वासे वेयड्ढपव्वए सिद्दायतणकूडे पन्नत्ते छ सक्कोसाइं जोयणाइं उड्ढं उच्चत्तेणं मूले छ सक्कोसाइं जोयणाइं विक्खंभेणं मज्झे देसूणाइं पंच जोयणाइं विक्खंभेणं उवरि साइरेगाइं तिण्णि जोयणाई विक्खंभेणं मूले देसणाई वीसं जोयणाई परिक्खेवेणं मले विच्छिण्णे मज्झे संखित्ते उप्पिं तणए गोपच्छसंठाणसंठिए सव्वरयणामए अच्छे सहे जाव पडिरूवे से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिखित्ते पमाणं वन्नओ दोण्हंपि सिद्धायतणकूडस्स णं उप्पिं बहुसमरमणिज्जे भूमिभागे पन्नत्ते से [दीपरत्नसागर संशोधितः]
[१८-जंबूद्दीवपन्नत्ति]
[5]