________________
वक्खारो-१
इक्कं च एगूणवीसइभागे जोयणस्स किचिविसेसाहियं परिक्खवेणं दाहिणड्ढभरहस्स णं भंते वासस्स केरिसए आगारभावपडोयारे० बहुसमरमणिज्जे भूमिभागे पन्नत्ते से जहानामए-आलिंगपुक्खरेइ वा जाव नाणाविहपंचवण्णेहिं मणीहिं तणेहि य उवसोभिए तं जहा- कित्तिमेहिं चेव अकित्तिमेहिं चेव दाहिणड्ढभरहे णं भंते वासे मणुयाणं केरिसए आयारभावपडोयारे० ते णं मणुया बहुसंघयणा बहुसंठाणा बहुउच्चत्तपज्जवा बहूइं वासाइं आउं पालेंति पालेत्ता अप्पेगइया निरयगामी अप्पेगइया तिरियगामी अप्पेगइया मणुयगामी अप्पेगइया देवगामी अप्पेगइया सिझंति बुझंति मुच्चंति परिणिव्वंति सव्वदुक्खाणमंतं करेति ।
[१३] कहि णं भंते जंबुद्दीवे दीवे भरहे वासे वेयड्ढे नाम पव्वए पन्नत्ते गोयमा उत्तरद्धभरह-वासस्स दाहिणेणं दाहिणड्ढभरहवासस्स उत्तरेणं पुरत्थिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवण-समुद्दस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे दीवे भरहे वासे वेयड्ढे नाम पव्वए पन्नत्तेपाईणपडीणाए उदाण-दाहिणविच्छिण्णे दुहा लवणसमुदं पुढे-पुरथिमिल्लाए कोडीओ पुरथिमिल्लं लवणसमुदं पुढे पच्चत्थि-मिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुदं पुढे पणवीसं जोयणाई उद्धं उच्चत्तेणं छच्चकोसाइं जोयणाइं उव्वेहेणं पन्नासं जोयणाई विक्खंभेणं तस्स बाहा पुरत्थि-मपच्चत्थिमेणं चत्तारि अट्ठासीए जोयणसए सोलस य एगूणवीसइभागे जोयणस्स अद्धभागं च आयामेणं पन्नत्ता तस्स जीवा उत्तरेणं पाइणपडीणायया दुहा लवणसमुदं पुट्ठा-पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुदं पुट्ठा दस जोयणसहस्साइं सत्त य वीसे जोयणसए दुवालस य एगूणवीसइभागे जोयणस्स आयामेणं तीसे धणुपटुं दाहिणेणं दस जोयणसहस्साइं सत्त य तेयाले जोयणसए पन्नरस य एगूणवीसइभागे जोयणस्स परिक्खेवेणं रुयगसंठाणसंठिए सव्वरययामए अच्छे सण्हे लण्हे घटे मढे नीरए निम्मले निप्पंके निक्कंकडच्छाए सप्पभे समिरीए पासाईए दरिसणिज्जे अभिरूवे पडिरूवे उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहि सव्वओ समंता संपरिक्खित्ते ताओ णं पउमवरवेइयाओ अद्धजोयणं उद्धं उच्चत्तेणं पंचधणुसयाई विक्खंभेणं पव्वयसमियाओ आयामेणं वण्णओ भाणियव्वो ते णं वणसंडा देसूणाइं दो जोयणाइं विक्खंभेणं पउमवरवेइयासमगा आयामेणं किण्हा किण्होभासा जाव वण्णओ, वेयड्ढस्स णं पव्वयस्स पुरत्थिम-पच्चत्थिमेणं दो गुहाओ पन्नत्ताओउत्तरदाहिणाययाओ पाईणपडीण-वित्थिण्णाओ पन्नासं जोयणिं आयामेणं दुवालस जोयणाइं विक्खंभेणं अट्ठ जोयणाई उद्धं उच्चत्तेणं वइरामयकवाडोहाडिआओ जमलजुयलकवाडघणदुप्पवेसाओ निच्चंधयारतिमिस्साओ ववगयगहचंदसूरक्खत्त-जोइयसपहाओ जाव पडिरूवाओ तं जहा- तिमिसगुहा चेव खंडप्पवायगुहा चेव तत्थ णं दो देवा महिड्ढिया जाव महाणुभागा पलिओवमट्टिईया परिवसंति तं जहा- कयमालए चेव नट्टमालए चेव तेसि णं वणसंडाणं बहुसमरणिज्जाओ भूमिभागाओ वेयड्ढस्स पव्वयस्स उभओ पासिं दस-दस जोयणाइं उड्ढं उप्पइत्ता एत्थ णं दुवे विज्जाहरसेढीओ पन्नत्ताओ-पाईणपडीणाययाओ उदीणदाहिणविच्छिण्णाओ दस-दस-जोयणाइं विक्खंभेणं पव्वइसमियाओ आयामेणं उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य वनसंडेहिं संपरिक्खत्ताओ ताओ णं पउमवरवेइयाओ अद्धजोयणं उड्ढं उच्चत्तेणं पंच धणसयाई विक्खंभेणं पव्वयसमियाओ आयामेणं वण्णओ नेयव्वो वणसंडावि पउमवरवेइयासमगा
मेणं वण्णओ विज्जाहरसेढीणं भंते भूमीणं केरिसए आगारभावपडोयारे गोयमा बहसमरमणिज्जे भूमिभागे पन्नत्ते से जहानामए-आलिंगपुक्खरेइ वा जाव नाणाविहपंचवण्णेहिं मणीहिं तणेहिं य उवसोभिए दीपरत्नसागर संशोधितः]
[१८-जंबूद्दीवपन्नत्ति]
[4]