________________
वक्खारो-१
कीलंति मोहंति पुरापोराणाणं सुचिण्णाणं जाव कल्लाणाणं कल्लाणं फलवित्तिविसेसं पच्चणुभमाणा विहरंति तीसे णं जगईए उप्पिं पउमवरवेइयाए अंतो एत्थ णं महं एगे वणसंडे पन्नत्ते-देसूणाई दो जोयणाइं विक्कंभेणं वेदियासमए परिक्खेवेणं किण्हे जाव तणविहूणे नेयव्वे ।
___[७] जंबुद्दीवस्स णं भंते दीवस्स कति दारा पन्नत्ता गोयमा चत्तारि दारा पन्नत्ता तं जहा- विजए वेजयंते जयंते अपराजिते एवं चत्तारि वि दारा सराय हाणिया भाणियेव्वा |
[८] कहि णं भंते जंबुद्दीवस्स दीवस्स विजए नामं दारे पन्नत्ते गोयमा जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं पणयालीसं जोयणसहस्साई वीइवइत्ता जंबुद्दीवे दीवे पुरत्थिमपेरंते लवणसमुद्दपुरत्थिमद्धस्स पच्चत्थिमेणं सीआए महानईए उप्पिं एत्थ णं जंबुद्दीवस्स विजए नामं दारे पन्नत्तेअढे जोयणाई उद्धं उच्चत्तेणं चत्तारि जोयणाइं विक्खंभेणं तावइयं चेव पवेसेणं सेए वरकणगथूभियाए जाव द्रस्स वण्णओ जाव रायहाणी ।
[९] जंबुद्दीवस्स णं भंते दीवस्स दारस्स य दारस्स य केवइए अबाहाए अंतरे पन्नत्ते गोयमा अउणासीइं जोयणसहस्साई बावण्णं च जोयणाई देसूणं च अद्धजोयणं दारस्स य दारस्स य अबाहाए अंतरे पन्नत्ते ।
___[१०] अणासीइ सहस्सा बावण्णं चेव जोयणा हंति ।
ऊणं च अद्धजोयण दारंतर जंबुद्दीवस्स । [११] कहि णं भंते जंबुद्दीवे दीवे भरहे वासे गोयमा चुल्लहिमवंतस्स वासह-रपव्वयस्स दाहिणेणं दाहिणलवणसमुदस्स उत्तरेणं पुरत्थिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे भरहे वासे खाणुबहले कंटकबहुले विसमबहुले दुग्गबहुले पव्वयबहुले पवायलबहुले उज्झरबहुले निज्झरबहुले खड्डाबहुले दरिबहुले नदीबहुले दहबहुले रुक्खबहुले गुच्छबहुले गुम्मबहुले लयाबहुले वल्लीबहुले अडवीबहुले सावयबहुले तेणबहुले तक्करबहुले डिंबबहुले डमरबहुले दुब्भिक्खबहुले दुक्कालबहुले पासंडबहुले किवणबहुले वणीमगबहुले ईतिबहुले मारिबहुले कुवुट्ठिबहुले अणावुट्ठिबहुले रायबहुले रोगबहुले संकिलेसबहुले अभिक्खणं-अभिक्खणं संखोहबहुले पादीणपडीणायए उदीणदाहिणविच्छिण्णे उत्तरओ पलियंकसंठाणसंठिए दाहिणओ धणुपट्ठसंठिए तिधा लवणसमुदं पुढे गंगासिंधूहिं महानईहिं वेयड्ढेण य पव्वएण छब्भागपविभत्ते जंबुद्दीवदीवणउयसयभागे पंचछव्वीसे जोयणसए छच्च एगूणवीसइभाए जोयणस्स विक्खंभेणं भरहस्स णं वासस्स बहुमज्झदेसभाए एत्थ णं वेयड्ढे नाम पव्वए जे णं भरहं दुहा विभयमाणे-(२) चिदुई तं जहा- दाहिणड्ढभरहं च उत्तरड्ढभरहं च ।
[१२] कहि णं भंते जंबुद्दीवे दीवे दाहिणद्धे भरहे नामं वासे० वेयड्ढस्स पव्वयस्स दाहिणेणं दाहिणलवणसमुदस्स उत्तरेणं पुरत्थिमलववणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे दीवे दाहिणद्धभरहे नाम वासे पन्नत्ते-पाईणपडीणायए उदीणदाहिणविच्छिण्णे अद्धचंदसंठाणसंठिए तिहा लवण
गासिंधुहिं महानईहिं तिभागपविभत्ते दोणि अद्वतीसे जोयणसए तिण्णि य एगूणवीसइभागे जोयणस्स विक्खंभेणं तस्स जीवा उत्तरेणं पाईणपडीणयया दुहा लवणसमुदं पुट्ठा-पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुदं पुट्ठा नव जोयणसहस्साइं सत्त य अडयाले जोयणसए दुवालस य एगूणवीसइभाए जोयणस्स आयामेणं तीसे धणुपट्टे० दाहिणेणं नव जोयणसहस्साइं सत्तछावढे जोयणसए [दीपरत्नसागर संशोधितः]
[१८-जंबूद्दीवपन्नत्ति]
[3]