________________
बालब्रह्मचारी श्री नेमिनाथाय नमः
नमो नमो निम्मलदसणस्स
ॐ ह्रीं नमो पवयणस्स
जंबुद्दीवपन्नत्ती-सत्तम
। पढमो वक्खारो [] [१] नमो अरिहंताणं, तेणं कालेणं तेणं समएणं मिहिला नाम नयरी होत्थारिद्धत्थिमियसमिद्धा वण्णओ तीसे गं मिहिलाए नयरीए बहिया उत्तरपुरत्थिमे दिसीभाए एत्थ णं माणिभद्दे नाम चेइए होत्था वण्णओ जियसत्तू राया धारिणी देवी वण्णओ तेणं कालेणं तेणं समएणं सामी समोसढो परिसा निग्गया धम्मो कहिओ परिसा पडिगया ।
[२] तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूई नामं अणगारे गोयमे गोत्तेणं सत्तस्सेहे समचउरससंठाणसंठिए चउनाणोवगए एवं वयासी- ।।
[३] कहि णं भंते जंबुद्दीवे दीवे केमहालए णं भंते जंबुद्दीवे दीवे किसंठिए णं भंते जंबुद्दीवे दीवे किमागारभावपडोयारे णं भंते जंबुद्दीवे दीवे पन्नत्ते गोयमा अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वभिंतरए सव्वखुड्डाए वट्टे तेल्लापूयसंठाणसंठिए वट्टे रहचक्कवालसंठाणसंठिए वट्टे पुक्खरकण्णियासंठाणसंठिए वट्टे पडिपन्नचंदसंठाणसंठिए एग जोयणसयसहस्सं आयामविक्खंभेणं तिणि जोयणसयसहस्सई सोलस सहस्साइं दोण्णि य सत्तावीसे जोयणसए तिण्णि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाइं च किंचिविसेसाहियं परिक्खेवेणं ।
[४] से णं एगाए वइरामईए जगईए सव्वओ समंता संपरिगक्खित्ते सा णं जगई अट्ठ जोयणाई उड्ढं उच्चत्णं मूले बारस जोयणाई विक्खंभेणं मज्झे अट्ठ जोयणाई विक्खंभेणं उवरिं चत्तारि जोयणाइं विक्खंभेणं मूले विच्छिण्णा मज्झे संक्खित्ता उवरिं तणुया गोपुच्छसंठाणसंठिया सव्ववइरामई अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पभा समिरीया सउज्जोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा सा णं जगई एगेणं महंतगवक्खकडएणं सव्वओ समंता संपरिक्खित्ता से णं गवक्खडए अद्धजोयणं उड्ढं उच्चत्तेणं पंच धणुसयाइं विक्खंभेणं सव्वरयणामए अच्छे जाव पडिरूवे तीसे णं जगईए उप्पिं बहुमज्झेदेसभाए एत्थ णं महई एगा परमवरवेइया अद्धजोयणं उड्ढं उच्चत्तेणं पंच धणसयाई विक्खंभेणं जगईसमिया परिक्खेवेणं सव्वरयणामई अच्छा जाव पडिरूवा तीसे णं पउमवरवेइयाए अयमेयारूवे वण्णावासे तं जहा- वइरामया नेमा एवं जहा- जीवाभिगमे जाव अट्ठो जाव धुवा नियया जाव निच्चा ।
[५] तीसे णं जगईए उप्पिं पउमवरवेइयाए बाहिं एत्थ णं महं एगे वणसंडे पन्नत्तेदेसणाई दो जोयणाई विक्खंभेणं जगईसमए परिक्खेवेणं वणसंडवण्णओ नेयव्वो ।
[६] तस्स णं वनसंडस्स अंतो बहुसमरमणिज्जे भूमिभागे पन्नत्ते से जहनामएआलिंगपुक्खरेइ वा जाव नाणाविहपंचवण्णेहिं मणीहि य तणेहि य उवसोभिए तं जहा- किण्हेहिं जाव सुक्किलेहिं एवं वण्णो गंधो फासो पुक्खरिणीओ पव्वयगा घरगा मंडवगा पुढविसिलावट्टया य नेयव्वा तत्थ णं बहवे वाणमंतरा देवा य देवीओ य आसयंति सयंति चिट्ठति निसीयंति तुयति रमंति ललंति
दीपरत्नसागर संशोधितः]
[2]
[१८-जंबूद्दीवपन्नत्ति]