________________
विसुद्धतराए भावे जाणमाणे पासमाणे एस खलु मोक्खमग्गे मम अण्णेसिं च जीवणं हियसुहिस्सेसकरे सव्वदुक्खविमोक्खणे परमसुहसमाणणे भविस्सइ तते णं से भगवं समणाणं निग्गंथाणं य निग्गंथीण य पंच महव्वयाई सभावणगाइं छच्च जीवणिकाए धम्मे देसमाणे विहरति तं जहा- पुढविकाइए भावणागमेणं पंच महव्वयाई सभावणगाइं भाणियव्वाइं उसभस्स णं अरहओ कोसलियस्स चउरासीतिं गणहरा होत्था उसभस्स णं अरहओ कोसलियस्स उसभसेणपामोक्खाओ चुलसीइं समणसाहस्सीओ उक्कोसिया समणसंपया होत्था उसभस्स णं अरहओ कोसलियस्स
मोक्खाओ तिण्णि अज्जियासयसाहस्सीओ उक्कोसिया अज्जियासंपया होत्था उसभस्स णं अरहओ कोसलियस्स सेज्जंसपामोक्खाओ तिण्णि समणोवासगसयसाहस्सीओ पंच य साहस्सीओ उक्कोसिया समणोवासगसंपया होत्था उसभस्स णं अर-हओ कोसलियस्स सुभद्दापामोक्खाओ पंच समणोवासियासयसाहस्सीओ चउपन्नं च सहस्सा उक्कोवक्खारो-२
सिया समणोवासियासंपया होत्था उसभस्स णं अरहओ कोसलियस्स अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणो विव अहितहं वागरमाणाणं चत्तारि चउद्दसपुव्वीसहस्सा अद्धट्ठमा य सया उक्कोसिया चउदसपुव्वीसंपया होत्था उसभस्स णं अरहओ कोसलियस्स नव ओहिनाणिसहस्सा उक्कोसिया ओहिनाणिसंपया होत्था उसभस्स णं अरहओ कोसलियस्स-वीसं जिणसहस्सा वीसं वेउव्वियसहस्सा छच्च सया उक्कोसिया बारस विउलमईसहस्सा छच्च सया पन्नासा बारस वाईसहस्सा छच्च सया पन्नासा उसभस्स णं अरहओ कोसलियस्स गइकल्लाणाणं ठिइकल्लाणाणं आगमेसिभद्दाणं बावीसं अनुत्तरोववाइयाणं सहस्सा नव य सया उसभस्स णं अरहओ कोसलियस्स वीसं समणसहस्सा सिद्धा चत्तालीसं अज्जियसहस्सा सिद्धा-सद्धिं अंतेवा-सीसहस्सा सिद्धा अरहओ णं उसभस्स बहवे अंतेवासी अणगारा भगवंतो अप्पेगइया मासपरियाया एवं जहा- ओववाइए सच्चेव अणगारवण्णओ जाव उड्ढं जाणू अहोसिरा झाणकोहोवगया संजमेणं तवसा अप्पाणं भावेमाणा विहरंति अरहओ णं उसभस्स दविहा अंतकरभमी होत्था तं जहाजुगंतकरभूमी य परियायतकरभूमी य जुगंतकरभूमी जाव असंखेज्जाइं पुरिसजुगाइं परियायंतरकभूमी अंतोमुहुत्तपरियाए अंतमकासी ।
[४५] उसभे णं अरहा पंचउत्तरासाढे अभीइछडे होत्था उत्तरासाढाहिं चुए चइत्ता गब्भंवक्कंते उत्तरासाढहिं जाए उत्तरासाढाहिं रायाभिसेयं पत्ते उत्तरासाढाहिं मुंडे भवित्ता जाव पव्वइए उत्तरासाढाहिं अनंते जाव केवलवरनाणदंसणे समुप्पन्ने अभीइणा परिणिव्वुए |
___ [४६] उसमे णं अरहा कोसलिए वज्जरिसनारायसंघयणे समचउरससंठाणसंठिए पंच धणुसयाई उड्ढं उच्चत्तेणं होत्था उसमे णं अरहा कोसलिए वीसं पुव्वसयसहसस्साइं कुमारवासमज्झावसित्ता तेवट्ठि पुव्वसयसहस्साइं रज्जवासमज्झावसित्ता तेसीइं पुव्वसयसहस्साइं अगारवासमज्झावसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए उसभे णं अरहा कोसलिए एगं वाससहस्सं छउमत्थपरियायं पाउणित्ता एगं पुव्वसयसहस्सं वाससहस्सूणं केवलिपरियायं पाउणित्ता एगं पुव्वसयसहस्सं बहुपडिपुन्नं सामण्णपरिययं पाउणित्ता चउरासीइं पुव्वसयसहस्साइं सव्वाउयं पालइत्ता जेसे हेमंताणं तच्चे मासे पंचमे पक्खे माहबहुले तस्स णं माहबहुलस्स तेरसीपक्खेणं दसहिं अणगारसहस्सेहिं सद्धिं संपरिवुड़े अट्ठावयसेलसिहरंसि चोद्दसमेणं भत्तेणं अपाणएणं संपलियंकणिसण्णे पुव्वण्हकालसमयंसि अभीइणा नक्खत्तेणं जोगमुवागएणं सुसमदूसमाए समाए एगूणणउतीहिं पक्खेहि सेसेहिं कालगए वीइक्कंते जाव सव्वदुक्खप्पहीणे जं समयं च णं उसभे अरहा कोसलिए कालगए वीइक्कंते [दीपरत्नसागर संशोधितः]
[16]
[१८-जंबूद्दीवपन्नत्ति]