________________
समुज्जाए छिण्णजाइ-जरा-मरण-बंधणे सिद्धे बुद्धे मुत्ते अंतकडे परिनिव्वुड़े सव्व-दुक्कप्पहीणे तं समयं च णं सक्कस्स देविंदस्स देवरण्णो आसणे चलिए तए णं से सक्के देविंदे देवराया आसणं चलियं पासइ पासित्ता ओहिं पउंजइ पउंजित्ता भयवं तित्थवरं ओहिणा आभोएइ आभोएत्ता एवं वयासी-परिणिव्वुए खलु जंबुद्दीवे दीवे भरहे वासे उसहे अरहा कोसलिए तं जीयमेयं तीयपच्चुप्पण्णमणागयाणं सक्काणं देविंदाणं देवराईणं तित्थगरामं परिनिव्वणमहिमं करेत्तए तं गच्छामि णं अहंपि भगवतो तित्थगरस्स परिनिव्वाणमहिमं करेमित्ति कट्ट एवं वंदइ नमसइ वंदित्ता नमंसित्ता चउरासीईए सामाणियसाहस्सीहिं तायत्तीसाए तावत्तीसएहिं चउहिं लोगपालेहिं जाव चउहिं चउरासीईहिं आयरक्खदेवसाहस्सीहिं अण्णेहि य बहूहिं सोहम्मकप्पवासीहिं वेमाणिएहिं देवेहिं देविहिं य सद्धिं सपरिवुडे ताए उक्किट्ठाए जाव तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झंमज्झेणं वीईवयमाणे-वीईवयमाणे जेणेव अट्ठावयपव्वए जेणेव भगवओ तित्थगरस्स सरीरए तेणेव उवागच्छइ उवागच्छित्ता विमणे निराणंदे अंसुवक्खारो-२
पुन्नवयणे तित्थयरसरीरयं तिक्खुत्तो आयाहिण-पयाहिणं करेइ करेत्ता जाव पज्जुवासइ तेणं कालेणं तेणं समएणं ईसाणे देविंदे देवराया उत्तरद्धलोगाहिवई अट्ठावीसविमाणसयसहस्साहिवई सूलपाणी वसवहाणे सुरिंदे अरयंबरवत्थधरे जाव विउलाई भोगभागोइं भुंजमाणे विहरइ तए णं तस्स ईसाणस्स देविंदस्स देवरण्णो आसणं चलइ तए णं से ईसाणे देविंदे देवराया आसणं चलियं पासइ पासित्ता ओहिं पउंजड़ पउंजित्ता भगवं तित्थगरं ओहिणा आभोएड् आभोएत्ता जहा- सक्के नियगपरिवारेणं भाणेयव्वो जाव पज्जुवासइ एवं सव्वे देविंदा जाव अच्चुए नियगपरिवारेणं आणेयव्वा एवं जाव भवणावासीणं इंदा वाणमंतराणं सोलस जोइसियाणं दोण्णि नियगपरिवारा नेयव्वा तए णं सक्के देवंदे देवराया बहवे भवणवइ-वाणमंतर-जोइस-वेमाणिए देवे एवं वयासी-खिप्पामेव भो देवाणुप्पिया नंदणवणाओ सरसाइं गोसीसवरचंदणकट्ठाइं साहरह साहरित्ता तओ चियगाओ रएह-एगं भगवओ तित्थगरस्स एगं गणहराणं एगं अवसेसाणं अणगाराणं तए णं ते भवणवइ-वणमंतराइ-जोइस-वेमाणिया देवा नंदनवणाओ सरसाइं गोसीसवरचंदणकट्ठाणं साहरंति साहरित्ता तओ चियगाओ रएंति-एग भगवओ तित्थगरस्स एगं गणहराणं एगं अवसेसाणं अणगाराणं तए णं से सक्के देविंदे देवराया आभिओगे देवे सद्दावेड़ सद्दावेत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया खीरोदसमुद्दाओ खीरोदगं साहरह तए णं ते आभिओगा देवा खीरोदसमुद्दाओ खीरोदगं साहरंति तए णं सक्के देविंदे देवराया तित्थगरसरीरगं खीरोदगेणं ण्हाणेति पहाणेत्ता सरसेणं गोसीसरचंदणेणं अनुलिंपइ अनुलिपित्ता हंसलक्खणं पडसाडयं नियंसेइ नियंसेत्ता सव्वालंकारविभूसियं करेति तए णं ते भवणवइ-वाणमंतर-जोइस-वेमाणिया देवा गणहरसरीरगाइं अमगारसरीरगाणि य खीरोदगेणं ण्हावेंति पहावेत्ता सरसेणं गोसीसवरचंदणेणं अनुलिपति अनुलिंपित्ता अहताइं दिव्वाइं देवदूसजुयलाइं नियंति नियंसित्ता सव्वालंकार-विभूसियाई करेंति तए णं से सक्के देविंदे देवराया ते बहवे भवणवइ-वाणमंतर-जोइस]-वेमाणिए देवे एवं वयासी-घिप्पामेव भो देवाणुप्पिया ईहामिग-उसभ-तुरग-जाव भत्ति-चित्ताओ तओ सिबियाओ विउव्वए-एगं भगवो तित्थगरस्स एगं गणहराणं एगं अवसेसाणं अणगाराणं तए णं ते बहवे भवणवइ-वाणमंतर-जोइस-वेमाणिया देवा तओ सिबियाओविउव्वंति-एगं भगवओ तित्थगरस्स एगं गणहराणं एग अवसेसाणं अणगाराणं तए णं से सक्के देविंदे देवराया विमणे निराणंदे अंसुपुन्ननयणे भगवओ तित्थगरस्स विणट्ठजम्मजरामरणस्स सरीरगं सीयं आरुहेति आरुहेत्ता चियगाए ठवेइ तए णं बहवे भवणवइ-वाणमंतर-जोइस]-वेमाणिया देवा गणहराणं अणगाराण य [दीपरत्नसागर संशोधितः]
[17]
[१८-जंबूद्दीवपन्नत्ति]