________________
पुप्फोवयारकलियं सिद्धत्थवण-विउलरायमग्गं करेमाणे हयगयरहपहकरेण पाइक्कचडकरेण य मंद मंदायं उद्धतरेणुयं करेमाणे-करेमाणे जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छति उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठवेइ ठवेत्ता सीयाओ पच्चोरुहइ पच्चोरुहित्ता सयमेवाभरणालंकारं ओमयइ ओमइत्ता सयमेव चउहिं अट्ठाहिं लोयं करेइ करेत्ता छढे भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइण्णाणं खत्तियामं चउहिं सहस्सेहिं सद्धिं एगं देवदूसमादाय मुडें भवित्ता० पव्वइए ।
[४४] उसभे णं अरहा कोसलिए संवच्छरं साहियं चीवरधारी होत्था तेणं परं अचेलण जप्पभिइं च णं उसभे अरहा कोसलिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए तप्पभिइ चं णं उसभे अरहा कोसलिए निच्चं वोसट्ठकाए चियत्तदेहे जे केइ उवसग्गा उप्पज्जंति तं जहा- दिव्वा वा [माणुस्सा वक्खारो-२
वा तिरिक्खजोणिया वा] पडिलोमा वा अनुलोमा वा तत्थ पडिलोमा-वेत्तेण वा [तयाए वा छियाए वा लयाए वा] कसेण वा काए अउद्देज्जा अणुलोमा-वंदेज्ज वा जाव पज्जुवासेज्ज वा ते सव्वे सम्म सहइ [खमइ तितिक्खइ] अहियासेइ तए णं से भगवं समणे जाए ईरियासमिए जाव पारिट्ठावाणियासमे मणसमिए [वइसमिए] कायसमिए मणगुत्ते जाव गुत्तिंदिए गुत्तबंभयारी अकोहे [अमाणे अमाए] अलोहे संते पसंते उवसंते परिणिव्वुडे छिण्णसोए निरुवलेवे संखमिव निरंजणे उच्चकणगमिव जायरूवे आदरिसपलिभागे इव पागडभागे कुम्मे इव गुत्तिंदिए पुक्खरपत्तमिव निरुवलेवे गगणमिव निरालंबणे अणिले इव निरालए चंदो इव सोदंसणे सूरो विव तेयसी विहगो विव अपडिबद्धगामी सागरो विव गंभीरे मंदरो विव अकंपे पुढवी विव सव्वफासविसहे जीवो विव अप्पडिहयगती नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे तं जहा- दव्वओ खेत्तओ कालओ भावओ दव्वओ-इह खलु माया मे पिया मे भाया मे भगिणी मे जाव संगंथसंथुया मे हिरम्णं मे वण्णं मे जाव उवगरणं मे अहवा समासओ सच्चित्ते वा अचित्ते वा मीसए वा दव्वजाए सेवं तस्स न भवइ खेत्तओ गामे वा नगरे वा अरण्णे वा खेतते वा खले वा गेहे वा अंगणे वा एवं तस्स न भवइ कालओ-थोवे वा लवे वा मुहुत्ते वा अहोरत्ते वा पक्खे वा मासे वा उऊ वा अयणे वा संवच्छरे वा अण्णयरे वा दीहकालपडिबंधे एवं तस्स न भवइ भावओ-कोहे वा [माणे वा मायाए वा] लोहे वा भए वा हासे वा एवं त्सस न भवइ से णं भगवं वासावासवज्ज हेमंत-गिम्हास गामे एगराइए नगरे पंचराइए ववगयहास-सोगअरइ-भयपरित्तासे निम्ममे निरहंकारे लहुभूए अगंथे वासीतच्छणे अदुढे चंदणाणुलेवणे अरत्ते लेटुंमि कंचणंमि य समे इहपरलोए य अपडिबद्धे जीवियमरणे निरवकंखे संसारपारगामी कम्मसंगणिग्धायणट्ठाए अब्भुट्ठिए विहरइ, तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स एगे वाससहस्से विइक्कंते समाणे पुरिमतालस्स नगरस्स बहिया सगडमुहंसि उज्जाणंसि नग्गोहवरपायवस्स अहे झाणंतरियाए वट्टमाणस्स फग्गुणबलस्स इक्कासीए पुव्वण्हकालसमयंसि अट्ठमेणं भत्तेणं अपाणएणं उत्तरासाढानक्खत्तेणं जोगमुवागएणं अनुत्तरेणं नाणेणं जाव चरित्तेणं अनुत्तरेणं तवेणं वीरिएणं आलएणं विहारेणं भावणाए खंतीए गुत्तीए मुत्तीए तुट्ठीए अज्जवेणं मद्दवेणं लाघवेणं सुचरियसोवचियफलनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स अनंते अनुत्तरे निव्वाधाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने जिने जाए केवली सव्वण्णू सव्वदरिसी सनेरइयतिरियनरामरस्स लोगस्स पज्जवे जाणइ पासइ तं जहा- आगइं गइ ठिई उववायं भुत्तं कडं पडिसेवियं आवीकम्मं रहोकम्म तं तं कालं मणवइकाइए जोगे एवमादी जीवाणवि सव्वभावे अजीवाणवि सव्वभावे मोक्खमग्गस्स
[दीपरत्नसागर संशोधितः]
[15]
[१८-जंबूद्दीवपन्नत्ति]