Book Title: Vishesh Shatakama
Author(s): Samaysundar, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 21
________________ २० 000 विशेषशतकम् - कोटिशतद्वयं षट्चत्वारिंशत्कोटयः पञ्चाशत् लक्षाश्च, अपुनरुक्तानि पुनः अर्धचतुर्थाः कोटयः। ननु- कया पद्धतिरीत्या एतेषां कथानकानां सर्वमानं पृथक् पृथक् मानं पुनरुक्तत्वम् अपुनरुक्तत्वं च ज्ञातुं शक्यम् इत्याह, श्रूयताम, प्रथमश्रुतस्कन्धे एकोनविंशति ज्ञातानि सन्ति, तत्र एकादशादिषु एकोनविंशतिपर्य्यन्तेषु नवषु ज्ञातेषु चत्वारिंशदधिकानि पञ्च पञ्च शतानि आख्यायिकानां ज्ञेयानि, तत्र एकस्मिन् ज्ञाते वर्तमानानि चत्त्वारिंशदधिकानि पञ्चशतानि चत्वारिंशदधिकपञ्चशता आख्यायिका नवभिर्गुण्यन्ते, जातानि चत्वारिसहस्राणि अष्टशतानि षष्ट्यधिकानि (४८६०) आख्यायिकानाम्, पुनस्तत्रापि एकस्याम् आख्यायिकायां पञ्च पञ्च शतानि उपाख्यायिकानाम्, ततः पूर्वोक्तानि पञ्चाशत्गुणितानि जाता उपाख्यायिकानां चतुर्विंशतिर्लक्षाः त्रिंशत् सहस्राश्च (२४३००००) पुनस्तत्रापि एकैकस्याम् उपाख्यायिकायां पञ्च पञ्च आख्यायिकोपख्यायिकाशतानि, ततः पूर्वोक्तानाम् अङ्कानां पञ्चशतगुणने जाता -विशेषोपनिषदઉત્તર :- પુનરુક્ત-અપુનરુક્ત કથાઓ ૨ અબજ, ૪૬ કરોડ, અને ૫૦ લાખ હતી. અપુનરુક્ત કથાઓ સાડા ત્રણ કરોડ હતી. પ્રશ્ન :- કઈ રીતે આ કથાઓનું સર્વ પ્રમાણ, પૃથક્ પૃથક્ પ્રમાણ, પુનરુક્તપણુ અને અપુનરુક્તપણુ જાણી શકાય ? ઉત્તર :- પ્રથમ શ્રુતસ્કંધમાં ૧૯ જ્ઞાત છે. તેમાં ૧૧ થી ૧૯ સુધીના ૯ જ્ઞાતમાં ૫૪૦-પ૪૦ આખ્યાયિકાઓ સમજવી. આ રીતે 480 x 6 = ४८५० माण्याथिक्षामो य. मां पया प्रत्ये। माण्यायिकामोमां 400-400 = २४30000 6पाण्यायिामो थई. તેમાં પણ પ્રત્યેક ઉપાખ્યાયિકાઓમાં ૫૦૦-૫૦૦ આખ્યાયિકોપાખ્યાયિકા छ. तेथी २४30000 x 400 = १२१५000000 थया. माटे 6 - विशेषशतकम् 600 आख्यायिकोपाख्ययिकाः एकविंशतिकोट्यधिकं कोटिशतं पञ्चाशल्लक्षाश्च (१२१५००००००) ततो नवज्ञातेषु एतावन्ति कथानकानि आसन्, अथ द्वितीय श्रुतस्कन्धे धर्मकथानां वर्गदशके तत्सङ्ख्याम् आह, एकैकस्यां धर्मकथायां पञ्च पञ्च आख्यायिका शतानि, ततस्तेषां दशसङ्ख्यत्वेन दशभिर्गुणितत्वात् जाता आख्यायिकानां पञ्चसहस्राः, पुनस्तत्रापि एकैकस्याम् आख्यायिकायां पञ्च पञ्च उपाख्यायिकाशतानि, ततः पञ्चशतगुणने जाता उपाख्यायिकानां पञ्चविंशतिलक्षाः (२५०००००) पुनस्तत्रापि एकैकस्याम् उपाख्यायिकायां पञ्च पञ्च आख्यायिकोपाख्यायिकाशतानि, ततः पूर्वोक्तराशेः पञ्चशतगुणने जातानि कथानकानि पञ्चविंशतिकोट्यधिकं कोटिशतमेकं दशकथासु (१२५०००००००) अथ उभयराशिमीलने कथानकानां कोटिशतद्वयं षट्चत्वारिंशत्कोट्या पञ्चाशत् लक्षाश्च (२४६५००००००) तन्मध्ये कतिचित् कोट्योऽपुनरुक्ताः कतिचित् कोट्यः पुनरुक्ताः । नन्वेतन्मध्ये कति कथानकानि अपुनरुक्तानि इत्याह, लघुराशिना बृहद्राशी शोधिते शेषा अर्धचतुर्थाः -વિશેષોપનિષદ્ જ્ઞાતમાં આટલી કથાઓ હતી. દ્વિતીય શ્રુતસ્કંધમાં ધર્મકથાના ૧૦ વર્ગમાં તેની સંખ્યા કહે છે - એક એક ધર્મકથામાં પ૦૦-૫oo આખ્યાયિકાઓ હતી. તેથી ૧૦ x 400 = 4000 माण्यायिामो य. मां प्रत्ये माण्यायिsमोमi 400-400 - २४,00,000 पाण्यायिामो थ. मां पर प्रत्येऽ ઉપાખ્યાયિકાઓમાં ૫૦૦-૫oo આખ્યાયિકોપાખ્યાયિકાઓ હતી. તેથી २५,00,000 x 400 = १२५0000000 5थामो थर्छ. બંને રાશિઓનો સરવાળો કરતા ૨૪૬૫oooooo કથાઓ થાય છે. તેમાં કેટલાક કરોડ કથાઓ અપુનરુક્ત છે. અને કેટલાક કરોડ કથાઓ પુનરુક્ત છે. એમાંથી કેટલી કથાઓ અપુનરુક્ત છે, તે કહે

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132