Book Title: Vishesh Shatakama
Author(s): Samaysundar, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 85
________________ 000 विशेषशतकम् “पणट्ठिसहस्साई पंचेव सयाई हवन्ति छत्तीसा। खुहागभवग्गहणा हवन्ति अंतोमुत्तम्मि।।१।।" आनप्राणाश्च मुहूर्ते त्रीणि सहस्राणि सप्तशतानि त्रिसप्तत्यधिकानि । उक्तं च “तिन्नि सहस्सा सत्त य सयाई तेवत्तरिं च ऊसासा। एस मुहुत्तो भणिओ सव्वेहिं अणंतणाणीहिं ।।१।।" ततोऽत्र त्रैराशिककर्मावतारः । यदि त्रिसप्तत्यधिकसप्तशतोत्तर स्त्रिभिः सहस्ररुच्छ्वासानां पञ्चषष्टिसहस्राणि पञ्चशतानि षट्त्रिंशानि क्षुल्लकभवग्रहणानां भवन्ति, तत एकेन उच्छवासेन किं लभामहे । राशित्रयस्थापना ।।३७७३ ।। ६५५३६ ।। तत्र आद्येन राशिना एक-लक्षणेन मध्यराशिर्गुणने जातः स तावान् एव, एकेन गुणितं तदेव भवतीति न्यायात्। तत आयेन राशिना भागहरणे लब्धं सप्तदशक्षुल्लकभवाः । शेषास्तु अंशा: तिष्ठन्ति, त्रयोदशशतानि पञ्चनवत्यधिकानि । उक्तं च “सत्तरस भवग्गहणा खुड्डाणं इह भवन्ति पाणम्मि। तेरस चेव सयाई पंचाणुइ चेव अंसाणं ।।१।।" अथ एतावद्भिरंशः कियन्त्य आवलिका लभ्यन्ते, उच्यतेसमधिकचतुर्नवतिः, तथाहि-षट्पञ्चाशदधिकेन शतद्वयेन आवलिकानां -विशेषोपनिषदतथा 5 छे - 3993 69वासमाया मे मुहूर्त छ, मेवं સર્વ અનંતજ્ઞાનીઓએ કહ્યું છે. તેથી અહીં ત્રિરાશી માંડવી જોઈએ - - 1993 ઉચ્છવાસમાં ઉપપ૩૬ ક્ષુલ્લકભવો થાય, તો એક ઉચ્છવાસમાં કેટલા ક્ષુલ્લકભવો થાય ? 3993 - १५439 4439 १ ? 3993 -१७ આ સિવાય શેષ અંશો પણ રહે છે, તે છે ૧૩૯૫. પ્રશ્ન :- એટલા અંશોથી કેટલી આવલિકાઓ મળે ? १४८ विशेषोपनिषद्००० त्रयोदशशतानि पञ्चनवतीनि गुण्यन्ते, जातानि त्रीणि लक्षाणि सप्तपञ्चाशत्सहस्राणि शतम् एकम् ।।३।५७।१।२०।। छेदराशिः स एव ।।३७७३ ।। लब्धाश्चतुर्नवतिरावलिकाः, शेषास्तु अंशा आवलिकायास्तिष्ठन्ति। चतुर्विशतिशतानि अष्टपञ्चाशदधिकानि ।।२४५८ ।। एवं यदा एकस्मिन् आनप्राणे आवलिकाः सङ्ख्यातुम् इष्यन्ते, तदा सप्तदशभवा द्वाभ्यां षट्पञ्चाशदधिकाभ्यां शताभ्यां गुण्यन्ते ।।४३५२ ।। गुणयित्वा च उपरितनाश्चतुर्नवतिरावलिकाः प्रक्षिप्यन्ते। तत आवलिकाः चतुश्चत्वारिंशच्छतानि षट्चत्वारिंशदधिकानि भवन्ति । उक्तं च “एगो उ आणपाणू चोयालीसंसयाउ छायाला। आवलिआ पमाणेणं अणंतणाणीहिं निट्ठिो।।१।।" यदि पुनरन्तर्मुहूर्ते आवलिकाः सङ्ख्यातुम् इष्यन्ते, तत एतान्येव चतुश्चत्वारिंशच्छतस्त्रिषट्चत्वारिंशानि आवलिकानां मुहूर्ते किल उच्छ्वासानां सप्तत्रिंशच्छतानि त्रिसप्तत्यधिका भवन्ति, सप्तत्रिंशच्छतैस्त्रि सप्तत्यधिकैर्गुण्यन्ते जाता एका कोटी सप्तषष्टिशतसहस्राणि चतुःसप्ततिसहस्राणि सप्तशतानि, अष्टपञ्चाशदधिकानि (11१६७७४७५८।। ) -विशेषोपनिषदઉત્તર :- સાધિક ૯૪. તે આ મુજબ- ૨૫૬ આવલિકાથી ૧૩૯૫ गुदीमे मेटले 3,५७,१०० थाय. छेशित १ छ-3993. ६४ આવલિકા થઈ. શેષ આવલિકાના અંશો બાકી રહે છે - ૨૪૫૮. હવે જ્યારે એક શ્વાસોચ્છવાસની આવલિકાઓ ગણવી હોય ત્યારે ૧૭ ભવ x ૨૫૬ આવલિકા આ રીતે ગુણીને ઉપરની ૯૪ આવલિકા ઉમેરીએ એટલે ૪૪૪૬ આવલિકા થાય છે. જો અંતર્મુહુર્તની આવલિકાઓ ગણવી હોય, તો આ જ ૪૪૪૬ भावसिाने, मुहूर्तमां 3993 69वासो होय छ, तनी साये गयीमे मेरले ४४४५ x 3993 = १,99,98,94८ थया. તથા જે આવલિકાના અંશો હતા - ૨૪૫૮ તેમણે પણ મુહૂર્તના

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132