________________
प्रमैययोधिनी टीका पद १७ सू० २ नैरयिक्षाणां समानाहारादिनिरूपणम् णं जे ते पुठचोववन्नगा तेणं अपरकम्मतरागा, तत्थ णं जे ते पच्छोववन्नगा ते णं महाकस्मतरामा, से लेगटेणं गोयमा ! एवं वुच्चइ-नेरइया णो सव्वे समकस्मा. नेरइयाणं संते! सव्वे समवन्ना ? गोयमा [ णो इण? समझे, से केण भंते । नेरझ्या लो सव्वे समवण्णा? गोयमा ! नेर-- इया बुविहा पण्णत्ता, हं जहा-पुब्बोजवनगा य पच्छोवबन्नगा घ, तत्थ णं जे ते पुढबोक्वन्नगा लेणं विसुद्धपन्नतरागा, तत्थ णं जे ते पच्छोववन्नगा तेणं अविसुद्धवष्णतरागा, से एएणणं गोयमा एवं वुइ-नेरइया नो सम्ने समवन्ना, एवं जहेब बन्नेण सणिया तहेब लेसासु विसुद्धलेसतरागा, अविसुजलेलतरामाय भाणियव्वा, नेरइया णं भंते ! सव्वेसमवेषणा ? गोयमा ! जो इणट्रे सादे, से केणटणं एवं बुच्चइ-नेरइशा गो सम्बे समवेयणा ? गोयमा ! नेरइया दुविहा पण्णत्ता, तं जहा -सन्निभूया य असनिया य, तत्थ जं जे ते सन्निभूया तेणं महावेयणतरागा, तत्थ गंजे से असन्निभूया, तेणं अपवेगणतरागा, से ते णटेणं गोयला! एवं वुच्चइ-नेरइया नो सम्वे समवेत्रणा' ॥ सू० २॥ ___छाया-नैरपिकाः खलु भदन्त ! सर्वे समकर्माणः ? गौतम ! नारमर्थः समर्थः, तत् केनार्थेन भदन्त ! एवमुच्यते-नैरयिशाःनो सो समर्माणः ? गौतम ! नायिका द्विविधाः
समाल कर्म आदि की पतपता शब्दार्थ-(श्या णं भंते ! सब्वे समकाना ?) हे भगवन् ! नारक क्या सभी-सलान कर्मचाले होते है ? (गोयमा ! जो इण समढे) हे गौतम! यह अर्थ समर्थ नहीं है (से केणगं भते । एवं वुठचह) किस हेतु से भगवन् ! ऐसा कहा जाता है ? (नेरइया सव्ये नो मनकम्मा ?) नारक सभी लमान कर्मवाले नहीं हैं ? (गोयला ! नेरइया दुविदा पण्णता) हे गौतम ! नारक दो प्रकार के कहे हैं (तं जहा) वे इस प्रकार (पुयोधवनगा य पच्छोरवनगा य) पूर्वोत्पन्न-पहले उत्पन्न
સમાન કર્મ આદિની વક્તવ્યતા शा-(ने इयाणं भंते । सव्वे समकम्मा) १२ पापन् । ना२४ शु या समान ४मा य छ १ (गोयमा । णो इणद्वे सम?) हे गीतम । मे म समर्थ नयी (से केणद्वेणं भंते ! एवं बुच्चइ) ४॥ हेतुथी सन् ! ये उपाय छ ? (नेरइया सव्वे नो समकम्मा ?) ना२५ ५समान ४ा नथी ? (गोपमा । नेरझ्या दुविहा पण्णत्ता) 3 गौतम ! ना२३