Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अदत्तादाणवेरमण 545 - अभिधानराजेन्द्रः - भाग 1 अदत्तालोयण गृहपतेरुपाश्रये निलये वसेत- निवासं करोति, शय्यां शयनीयं तत्र गवेषयेन्मृगयेत् / न च विषमांसती समां कुर्यात्।न निर्वातप्रवातोत्सुकत्वं, कुर्यादिति वर्तते। न च दंशमशकेषु विषयेषु क्षुभितव्यम्-क्षोभः कार्यः / अतश्च दंशाद्यपनयनार्थमनिर्धूमो वा न कर्त्तव्यः / एवमुक्तप्रकारेण संयमबहुलः पृथिव्यादिसंरक्षणप्रचुरः, संवरबहुलः प्राणातिपाताद्याश्रवद्वारनिरोधप्रचुरः, संवृतबहुलः कषायेन्द्रियसंवृतप्रचुरः, समाधिबहुलश्चित्तस्वास्थ्यप्रचुरः, धीरो बुद्धिमान-क्षोभो वा, परीषहेषु कायेन स्पृशन् न मनोरथमात्रेण तृतीयसंवरमिति प्रक्रमगम्यम् / सततमध्यात्मनि आत्मानमधिकृत्य आत्मालम्बनं, ध्यानं चित्तनिरोधस्तेन युक्तो यः स तथा। तत्रात्मध्यानं 'अमुगगेहे, अमुगकुले, अमुगसिस्से, अमुगरम्मट्ठाणट्ठिए, न मे तस्विराहणे' इत्यादि- रूपणम्। (समीए ति) समितः समितिभिः, एकः ससहायोऽपि रागाद्यभावात् चरेदनुतिष्ठेत्, धर्म चारित्रम् / अथ तृतीयभावनानिगमनायाहएवमन्तरोदितन्यायेन शय्यासमिति-योगेन शयनीयविषयसम्यक् प्रवृत्तियोगेन, शेषं पूर्ववत्। चउत्थं साहारणपिंडवायलाभे सइ भोत्तव्वं संजएण समितं,न सायसूपादिकं, न क्खु घनं, न वेगियं, न तुरियं, न चवलं,न साहसं,नयपरस्सपीलाकरं सावजं, तह भोतव्वं जह से ततियं वयं न सीयति साहारणपिंडवायलाभे सुहमे अदिण्णादाणवयनियमवेरमणे, एवं साहारणपिंडवायलाभे समितिजोगेण भाविओ भवति अंतरप्पा णिचं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुण्णाय उग्गहरुयी||४|| इह चतुर्थ भावनावस्तु अनुज्ञातभक्तादिभोजनलक्षणम् / तचैवम्साधारणः सङ्घादिसाधर्मिकस्य सामान्यो यः पिण्डः, तस्य भक्तादेः, पात्रस्य पतद्ग्रहलक्षणस्य, उपलक्षणत्वादु-पध्यन्तरस्य च, पात्रे वाऽधिकरणे, लाभो दायकात्सकाशात् प्राप्तिः स साधारणपिण्डपात्रलाभः, तत्र सति, भोक्तव्य-मभ्यवहर्तव्यम् / परिभोक्तव्यं च केन कथम् ? इत्याह-संयतेन साधुना, (समियं ति) सम्यक्, यथाऽदत्तादानं भवतीत्यर्थः / सम्यक्त्वमेवाऽऽह - न शाकसूपादिकम्, साधारणस्य पिण्डस्य शाक सूपाधिके भागे भुज्यमाने सङ्घादिके साधोरप्रीतिरुत्पद्यते। ततस्तददत्तं भवति / तथा-न खलु धनं प्रचुरं, प्रचुरभोजनेऽप्यप्रीतिरेव, प्रचुरभोजनता च साधारणे पिण्डे भोजकान्तरापेक्षया वेगेन भुज्यमाने भवतीति। तन्निषेधायाह-नवेगितं, ग्रासस्य गिलने वेगवत् / न त्वरितं मुखक्षेपे; न चपलं हस्तग्रीवादिरूपकायचलनवत् / न साहसमवितर्कितम्, अत एव न च परस्य पीडाकरं च तत्सावा चेति परस्यपीडाकरं सावद्यम्, किंबहुनोक्तेन ? तथा भोक्तव्यं संयतेन नित्यं यथा (से) तस्य संयतस्य, तद्वा, तृतीयव्रतं न सीदति भ्रश्यति / दुरीक्षं चेदं, सूक्ष्मत्वात् / इत्यत आहसाधारण पिण्डपात्रे लाभे विषयभूते सूक्ष्म सुनिपुणमतिरक्षणीयत्वादणुकमपि तदित्याह- अदत्तादानविरमणलक्षणेन व्रतेन यन्नियमनमात्मनो नियन्त्रणं तत्तथा / पाठान्तरेण- अदत्तादानाद् व्रतमिति बुद्ध्या नियमेनावश्यतया / यद्विरमणं निवृत्तिस्तत्तथा / एतन्निगमयन्नाह- एवमुक्तन्यायेन साधारण-पिण्डपात्रलाभे विपयभूते समितियोगेन सम्यक्प्रवृत्तिसंबन्धेन भावितोभवत्यन्तरात्मा। किंभूतः ? इत्याह - 'निच्चमित्यादि' तथैव। पंचमगं साहम्मिएसु विणओ पउंजियव्वो। उवयरणपारणासु विणओ पउंजियो वायणपरियट्टणासु विणओ पउंजियव्वो, दाणग्गहणपुच्छणासु विणओ पउंजियव्वो, निक्खमण-. पवेसणासु विणओ पउंजियव्वो, अण्णेसु य एवमाइसु बहुसु कारणसतेसु विणओ पउंजिव्वो, विणओ वि तवो, तवो वि धम्मो, तम्हा विणओ पउंजियव्वो गुरुसु साहुसु तवस्सीसु य, एवं विणएण भाविओ भवति अंतरप्पा निचं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुण्णायउग्गहरुयी / / 5 / / (पंचमगं ति) पञ्चमं भावनावस्तु। किं तदित्याह-साधर्मिकेषु विनयः प्रयोक्तव्यः / एतदेव विषयभेदेनाह - (उवकरणपारणासु ति) आत्मनोऽन्यस्य वा उपकरणं ग्लानाद्यवस्थायामन्येनोप-कारकरणम्, तच पारणे तपसः श्रुतस्कन्धादिश्रुतस्य पारगमनम्, उपकरणपारणे, तयोः विनयः प्रयोक्तव्यो, विनयश्वेच्छा-कारादिदानेन बलात्कारपरिहारादिलक्षण एकत्र, अन्यत्र च गुर्वनुज्ञया भोजनादिकृत्यकरणलक्षणः। तथा-वाचना सूत्रग्रहणं, परिवर्तना तस्यैव गुणनम्, तयोविनयः प्रयोक्तव्यो वन्दना-दिदानलक्षणः / तथा- दानं लब्धस्यान्नादेग्लानादिभ्यो वितरणं, ग्रहणं तु तस्यैव परेण दीयमानस्यादानम्, प्रच्छना विस्मृत-सूत्रार्थप्रश्रः, एतासु विनयः प्रयोक्तव्यं, तत्र दानग्रहणयोर्गु-र्वनुज्ञालक्षणः / प्रच्छनायां तु वन्दनादिर्विनयः / तथा निष्क्रमण-प्रवेशनायास्तु आवश्यिकीनैषध्यादिकरणम् / अथवा हस्तप्रसारणपूर्वकं प्रमार्जनानन्तरं पादविक्षेपलक्षणः / किं बहुना प्रत्येक विषयभणनेनेत्यत आह-अन्येषु चैवभादिकेषु कारणशतेषु विनयः प्रयोक्तव्यः / कस्मादेवमित्याह(विनयोऽपि) न केवलमन-शनादितपः, अपितु विनयोऽपि तपो वर्तते, आभ्यन्तरतपोभेदेषु पठितत्वात्तस्य / यद्येवं ततः किम् ? अत आहतपोऽपि धर्मः, न केवलं संयमो धर्मः, तपोऽपि धर्मो वर्तते, चारित्रांशत्वात्तस्य। यत एवं तस्माद्विनयः प्रयोक्तव्यः। केषु? इत्याहगुरुषु साधुषु तपस्विषु च अष्टमादिकारिषु ; विनयप्रयोगे हि तीर्थकराद्यनुज्ञा-स्वरूपादत्तादानविरमणं परिपालितं भवतीति पञ्चमभावना-निगमनार्थमाह-एवमुक्तन्यायेन भावितो भवत्यन्तरात्मा। किंभूतः? - 'नित्यमित्यादि' पूर्ववत्॥ एवमिणं संवरस्सदारं सम्मंचरियं होइसुपणिहियं इमेहिं पंचहिं वि कारणेहिं मणवयणकायपरिरक्खिएहिं निचं आमरणंतं च एस जोगो नेयवो धिइमया मइमया अणासवो अकलुसो अच्छिद्दो अपरिस्साई असंकिलिट्ठो सुद्धो सव्वजिणमणुण्णाओ, एवं तइयं संवरदार फासियं पालियं सोहियं तिरियं किट्टियं सम्मं आराहियं आणाए अणुपालियं भवति, एवं नायमुणिणा भगवया पण्णवियं परूवियं पसिद्धं सिद्धिवरसासणमिणं आघवियं सुदेसियं पसत्थं ततियं संवरदारं सम्मतं त्ति बेमि / इदं च निगमनसूत्रं पुस्तकेषु किञ्चित् साक्षादेव यावत्करणेन चदर्शितम्। व्याख्या चास्य प्रथमसंवराऽध्ययनवदवसेयेति समाप्तभष्टमाऽध्ययनविवरणम्। प्रश्न०३ संव० द्वा०! अदत्ता(दिण्णा)लो यण-त्रि० (अदत्तालोचन ) अदत्ता

Page Navigation
1 ... 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078