Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 990
________________ अविकारि (ण) 806 - अभिधानराजेन्द्रः - भाग 1 अविणीय अविकारि(ण)-पुं०(अविकारिन्) अनुद्भटवेषे, अकन्दर्पशीले च / / बृ०३उ०। अविकोवियपरमत्थ-त्रि०(अविकोपितपरमार्थ) अविज्ञापितसमयसद्भावे, पं०व०१द्वार। अविगइय-त्रि०(अविकृतिक) निर्विकृतिके घृतादिविकृतित्यागिनि, सूत्र०२ श्रु०२० अविगडिय-त्रि०(अविकटित) अनालोचिते, व्य० 1 उ०/ अविगप्प-पुं०(अविकल्प) निश्चये, आ०म०द्वि०ा निर्भेदे च / सम्म०१ काण्ड। अविगय-त्रि०(अविगत) अभ्रष्टे, पिं०। अविगल-त्रि०(अविकल) परिपूर्णे, षो०१ विव०। पञ्चा०। अखण्डे, पो० 5 विव०, अविगलकुल-त्रि०(अविकलकुल) ऋद्धिपरिपूर्णकुले, भ०८ श०३३ उ। अविगिट्ठ-त्रि०(अविकृष्ट) विकृष्टभिन्ने अविकृष्टतपःकर्मकारिणि, षष्ठान्ततपःकारिणि, पञ्चा०१२विव०। अविगियवयण-त्रि०(अविकृतवचन)अनत्यन्तनिर्वादितमुखे, ओघ०) अविगीय-पुं०(अविगीत) विशिष्टगीतार्थरहिते, व्य०३ उ०। निधर्मणि, व्य०१3०। अविगह-पुं०(अविग्रह) वक्त्ररहिते, औ०। अविग्गहगइसमावन्न-पुं०(अविग्रहगतिसमापन्न) उत्पत्तिक्षेत्रो-पपन्ने, भ०१४ श०५ उ०। अविग्रहगतिनिषेधाद् ऋजुगतिके अव- स्थिते, भ० 25 श०३ उ० अविग्घ-न०(अविघ्न)विघ्राभावे,कल्प०५क्षण औ०। निष्प्रत्यूहे, बृ०१ उ०। दर्श०। कारण एवादृष्टसामर्थ्यादपायाभावे, द्वा०२३ द्वा० अविघुट्ठ-न०(अविधुष्ट) विक्रोशनमिव यद्विस्वरं न भवति तद- विघुष्टम, अनु०। विक्रोशन इवादिस्वरे, रा०। स्था०। जी०। अविचित्त-त्रि०(अविचित्र) लोहिते, "अविचित्तो लोहिल्लमित्यर्थः / नि० चू०१६ उ०। अविचुइ-स्त्री०(अविच्युति) तदुपयोगादविच्यवनमविच्युतिः।धारणभिदे, नं०। आ०म० अविच्छिण्ण-त्रि०(अविच्छिन्न)विच्छेदाननुबद्धे, स्था० 4 ठा०१ उ०। अविजाणअ-त्रि०(अजानत्) लुप्तप्रज्ञे, अपगतावधिविवेके, जंसी गुहाए जलणेतिउट्टे, अविजाणओ डज्झइ लुत्तपण्णो। सूत्र०१ श्रु०५ अ०१ उ०1 प्रश्न अविजमाणभाव-पुं०(अविद्यमानभाव) नास्तिभावे, "असंप-जय त्ति वा णस्थिभावो त्ति वा अविजमाणभावो ति वा एगट्ठा" / आ० चू०१ | अ० अविजा-स्वी०(अविद्या) कर्मणि, अन्धं तमः प्रविशन्ति येऽविद्यामुपासते / विद्यया मृत्युती| विद्ययाऽमृतमश्नुते''||१|| नं०। अनवमनने, अग्रहणे, अतत्त्वग्रहणे च ।सम्म०२काण्ड।अविद्या वेदान्तिनां क्लेशः / द्वा० 16 द्वा०। योगशास्त्रप्रसिद्ध क्लेशभेदे, द्वा० 15 द्वा०। "नित्यशुच्यात्मताख्यातिरनित्याशुच्यनात्मसु / अविद्या'' | अष्ट०१४ अष्ट। अविद्योपप्लवादविद्यमानमपि दृश्यते / यत उक्तम्कामस्वप्नभयोन्मादैरविद्योपप्लवात्तथा / पश्यत्यसन्तमप्यर्थ जनः केशेन्दुकादिवत् / / 1 // इति। विशे०॥ अविणय-पुं०(अविनय) कुशास्त्रे, उत्त०३४अ० विशिष्टो नयो विनयः प्रतिपत्तिविशेषः, तत्प्रतिषेधोऽविनयः / अप्रतिपत्तिविशेषे, स्था०। अविणए तिविहे पन्नत्ते / तं जहा-देसच्चाई, णिरालं-बणया, णाणपेम्मदोसे / / (अन्येषां सर्वेषां शब्दानां स्वस्वस्थाने व्याख्या) नवरमियमत्र भावनाआराध्यविषयमाराध्यसम्मतविषयंवा प्रेम, तथाऽऽराध्याऽसम्मतविषयो द्वेष इत्येवं नियतावेतौ विनयः स्यात्। उक्तंच- "सरूषि नतिस्तुतिवचनं, तदभिमते प्रेम तद्विषि द्वेषः। दानमुपकारकीर्तनममन्त्रमूलं वशीकरणम्" ||1 / / इति नाना-प्रकारौ च तावाराध्य तत्सम्मतेतरलक्षणविशेषानपेक्षत्वेनानियत-विषयावविनय इति।स्था०३ ठा०३उ०। अविणासि(ण)-त्रि०(अविनाशिन्) क्षणापेक्षयाऽपि अनिरन्वयनाश धर्मिणि, दश०४ अ०। पा० अविणिच्छय-पुं०(अविनिश्चय) प्रमाणाभावे, पं०व०४ द्वारा प्रतिका अविणीय-त्रि०(अविनीत) अविनयवति, उत्त०१०। विनय-विरहिते, उत्त०११अ० अविनीतलक्षणमाहअह चउदसठाणेहिं, वट्टमाणे उ संजए। अविणीए वुबई सो उ, निव्वाणं च न गच्छइ॥ अहेत्यादि सूत्राष्टकम् / अथेति प्राग्वच्चतुर्भिरधिका दश चतुर्दश, तेषु चतुर्दशसंख्येषु स्थानेषु, सूत्रे तु सुब्व्यत्ययेन सप्तम्यर्थे तृतीया / वर्तमानस्तिष्ठन्। तुः पूरणे / संयतस्तपस्वी अविनीत उच्यते। स तु इति अविनीतः। पुनः किम् ? इत्याह-निर्वाणंच मोक्षं, चशब्दादिहैव ज्ञानादींश्च न गच्छति न प्रायोति / उत्त० 11 अ०। कानि पुनश्चतुर्दश स्थानानि? इत्याहअभिक्खणं कोही हवइ, पबंधं च पकुव्वइ / मित्तिज्जमाणो वमई,सुयं लखूण मज्जइ॥७॥ अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पइ। सुपियस्सावि मित्तस्स, रहे भासइ पावगं ||8|| पइण्णवाई दुहिले, थद्धे लुद्धे अणिग्गहे। असंविभागी अवियत्ते, अविणीए त्ति बुच्चई ||6|| अभीक्ष्णं पुनः पुनः यदा-क्षणं क्षणमभि अभिक्षणमनवरतं, क्रोधी क्रोधनो भवति- सनिमित्तमनिमित्तं वा कुप्यन्नेवास्ते, प्रबन्धं च प्राकृतत्वात् कोपस्यैवाविच्छेदात्मकं (पकुव्वइ ति) प्रकर्षेण कुरुते, कुपितः सन् सान्त्वनैरनेकैरपिनोपशाम्यति, विकथादिषु वा अविच्छेदेन प्रवर्तनंप्रबन्धः, तंच प्रकुरुते।तथा-(मित्तिज्जमाणो त्ति) मित्रीयमाणोऽपि मित्रंममायमस्त्विति दृश्यमानोऽपि, अपिशब्दस्य लुप्तनिर्दिष्टत्वात्, वमति त्यजति,

Loading...

Page Navigation
1 ... 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078