Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ असज्झाइय 828 - अभिधानराजेन्द्रः - भाग 1 असज्झाइय जितानां चतुर्णा राजा परितुष्टः सन् नगरे रथ्यादिषु गृहचर्यादिषु प्रचारमीप्सितं ददाति / यथा- 'यत्किमपि रथ्यायामापणादिषु, त्रिकचतुष्कचत्वरादिषु वा यदेव वस्त्राहारादिकं प्राप्नुयात्युष्मा-कमेव' / एवं प्रसादे कृते वस्त्राहारादौ नगरादितः स्वेच्छया गृहीते, राजा यस्य सत्कं यद् गृहीतं, तस्य मूल्यं ददाति / येन चैकेन पुरुषेण भूयस्तरसाहायिकं कुर्वता राजा तोषिततरः, यस्य राजा गृहेऽगृहे वा सर्वत्र नगरमध्ये प्रचारमीप्सितं विरतिमन्तराऽनुजानाति। तत्रापि यस्य सत्कं तेन गृह्यते वस्त्राऽऽहारादि, तस्यमूल्यं राज्ञा दीयते। इतरेषां चतुर्णा रथ्याऽऽदिष्वेव प्रचारमनुज्ञातवान्, न गृहेषु / एवमुक्तेन प्रकारेण इह प्रस्तुतेऽस्वाध्यायिके उपमादृष्टान्तः। तदेवमुक्तो दृष्टान्तः। सम्प्रति दान्तिकयोजनामाहपढमम्मि सव्वचेट्ठा, सज्झाओ वा विवारितो नियमा। सेसेसु य सज्झाओ, चेट्ठान निवारिआ अण्णा। प्रथमेऽस्वाध्यायिके संयमोपघातिलक्षणे, सर्वा कायिकी वाचिकी चेष्टा, स्वाध्यायश्च नियमाद्वारितः, तोषकतरपुरुषस्थानीयतया तस्य सर्वत्र साधुव्यापारेषु प्रवृत्तेः / शेषेषु पुनः चतुषु अस्वाध्यायिकेषु स्वाध्यायः, स्वाध्याय एव केवलो निवारितो, नान्या कायिकी वाचिकी या प्रतिलेखनादिका चेष्टा वारिता, तेषां शेषपुरुषचतुष्टय-स्थानीयाना बहिः रथ्यादाविव स्वाध्यायमात्र एव व्यापारभावात् / तदेवं पञ्चस्वप्यस्वाध्यायिकेषु सामान्यतो विशेषतश्चोदाहरणमुक्तम्___ इदानीं प्रथममस्वाध्यायिक संयमोपघाति प्ररूपयतिमहिया य भिन्नवासो, सच्चित्तरए य संजमे तिविहे। दव्वे खेत्ते काले, जहियं वा जचिरं सव्वं / / महिका गर्भमासे पतन्ती प्रसिद्धा, तस्यां, तथा-गृहादौ यत्पतति वर्ष तद्भिन्नवर्ष, तस्मिन्, तथा सचित्तरजसि च, एवंविधे त्रिप्रकारे संयमेपदैकदेशे पदसमुदायोपचारात् संयमोपघातिनि अस्वा-ध्यायिके निपतति, द्रव्यतः क्षेत्रतः कालतो भाषतश्च वर्जनं भवति। तत्र द्रव्यतःएतदेव त्रिविधमस्वाध्यायिकं द्रव्यम् / क्षेत्रतो-(जहियं ति) यावति क्षेत्रे तत्पतति तावत् क्षेत्रम्-कालतो-(यचिरं ति) यावन्तं कालं पतति तावन्तं कालम्। भावतः- सर्व कायिक्यादिचेष्टादिकं वय॑ते। एनामेव गाथां व्याख्यानयति. महिया उ गब्ममासे, वासे पुण होंति तिन्नि उपगारा। बुब्बुए तच फुसीए, सचित्तरजो य आयंबो॥ महिका गर्भमासे प्रतीताः। गर्भमासो नाम कार्तिकादिवित् माघमासः / वर्षे पुनस्त्रयः प्रकारा भवन्ति / तानेवाह-(बुब्बुए त्ति) यत्र वर्षे निपतति पानीयमध्ये बुबुदास्तोयशलाकारूपाः उत्तिष्ठन्ति, ततो वर्षमप्युपचाराद् बुबुदमित्युच्यते। तद्वर्ज बुबुदवर्ज द्वितीय वर्षम्, तृतीयं (फुसीएति) जल-स्पर्शिकनिपतन्त्यः, तत्र बुबुदे वार्यनिपतति यामाष्टकादूर्ध्वम् / अन्ये तु व्याचक्षते- त्रयाणां दिनानां परतः, तद्वर्जे पश्चानां दिनानां जलस्पर्शिकारूपे सप्तानां परतः सर्वमप्कायस्पृष्ट भवति / ततस्तत्र द्रव्यतः क्षेत्रतः कालतो भावतश्च वर्जन प्राग्वद्भावनीयम्, यावच्चाप्कायमयं न भवति, यावदुपाश्रयो निर्गलस्तत्र सर्व स्वाध्यायप्रतिलेखनादि क्रियते, बहिस्तुनिर्गम्यते इति। 'सचित्तरजो नाम व्यवहारसमन्विता यातोद्धता / श्लक्ष्ण-धूलिः, तच सचित्तरजो वय॑ते, ततोऽस्यां गाथायां पुंस्त्वं प्राकृतत्वात्। तच्च दिगन्तरेषु दृश्यते, तदपि निरन्तरपाते त्रयाणां दिनानां परतः सर्वपृथिवीकायाभावितं करोति, तत्रापि पतित-द्रव्यादितो वर्जन प्राग्वत्। तदेव व्याख्यातुमाहदव्वे तं चिय दव्वं,खेत्ते जहियं तु जचिरं काले। ठाणादि भास भावे, मोत्तुं ऊसासउम्मेसं / / द्रव्ये द्रव्यतः- तदेवास्वाध्यायिक महिकं भिन्नवर्ष सचित्तरजो वा वय॑ते / क्षेत्रतो- यत्र क्षेत्रे निपतति, कालतो-यावचिरं कालं पतति, भावतो-मुक्त्या उच्छ्वासमुन्मेषं च,तद्वर्जने जीवितव्या-घातसंभवात्। शेषां स्थानादिकाम, आदिशब्दाद् गमनागमन-प्रतिलेखनादिपरिग्रहः। कायिकां चेष्टां भाषां च वर्जयति। वासत्ताणाऽऽवरिया, निकारण ठवंति कन्ज जयणाए। हत्थंगुलिसन्नाए, पोत्तावरिया व भासंति॥ निष्कारणे कारणाभावे वर्षत्रयाणां कम्बलमयः कल्पः, तेन सौत्रिककल्पान्तरितेन सर्वात्मना आवृतास्तिष्ठन्ति, न कामपि लेशतोऽपि चेष्टां कुर्वन्ति / कार्ये तु समापतिते यतनया हस्तसंज्ञया अड्गुलिसंज्ञया च व्याहरन्ति / पोताऽऽवरिता वा भाषन्ते ग्लानादिप्रयोजने वर्षाकल्पाऽऽवृता गच्छन्ति / गतं संयमोपघात्यस्वाध्यायिकम्। इदानीमौत्पातिकमाहपंसुयमंसयरुहिरं-केससिलावुट्टि तह रओघाए। मंसरुहिरेऽहोरतं, अवसेसे जचिरं सुत्तं॥ अत्र वृष्टिशब्दः प्रत्येकमभिसंबध्यते। पांशुवृष्टौ, रुधिरवृष्टौ केशवृष्टी, शिलावृष्टौ च / तत्र पांशुवृष्टि म यदि रजो निपतति, मांसवृष्टिर्मास खण्डानि पतन्ति, रुधिरवृष्टिः रुधिरबिन्दवः पतन्ति / केशवृष्टिर्यद्वारा केशाः पतन्ति, शिलावृष्टिः पाषाणनिपतनं, करकादिशिलावर्षमित्यर्थः / तथा- रजउद्घाते रजस्वलासु दिक्षु सूत्रं न पठ्यते, शेषाः सर्वा अपि चेष्टाः क्रियन्ते / तत्र मांसरुधिर च पतति अहोरात्रं वय॑ते, अवशेषे पांशुवृष्ट्यादौ यावचिरं पाश्वादिपतनकालं, तावत् सूत्र नन्द्या - दिर्न पठ्यते, शेषकालं तु पठ्यते। सम्प्रति पांशुरजउद्घातव्याख्यानमाहपंसू अ अचित्तरजो,रयोसलाओ दिसा रउग्धाते। तत्थ सवाते निव्वा-यए य सुत्तं परिहरंति॥ पांशवो नाम धूमाकारमापाण्डुरमचित्तं रजः / रजउद्घातो रजस्वला दिशः, यासु सतीषु समन्ततोऽन्धकार इव दृश्यते, तत्र पांशुवृष्टौ, रजउद्घाते वा सवाते निति च पतति यावत्पतनं तावत्सूत्रं परिहरन्ति / अत्रैवापवादमाहसाभाविए तिणि दिणा, सुगिम्हए निक्खिवंति जइ जोगे। तो तम्मि पडतम्मी, कुणंति संवच्छरऽज्झायं / / यदि सुग्रीष्मकालप्रारम्भ उष्णप्रारम्भे, चैत्रशुक्लपक्षे इत्यर्थः / दशम्याः परतो यावत् पौर्णमासी, अत्रान्तरे निरन्तरं त्रीणि दिनानि यावत् यदि योग निक्षिपन्ति एकादश्यादिषु त्रयोदशीपर्यन्तेषु, यदि

Page Navigation
1 ... 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078