Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1026
________________ असमारंभमाण 842- अभिधानराजेन्द्रः- भाग 1 असमाहिद्वाण सोक्खाओ ववरोवेत्ता भवइ, घाणामएणं दुक्खेणं संजोयेत्ता भवइ० जाव फासमएणं दुक्खेणं संजोएत्ता भवइ / (तेइंदिएणमित्यादि) कण्ठ्यं, नवरं (असमारंभमाणस्स त्ति) अव्यापादयतः / (घाणामाओ त्ति) घ्राणमयात् सौख्याद् गन्धोपादानरूपात् अव्यपरोपयिता अभ्रंशकता घ्राणमयेन गन्धोपालम्भाडभावरूपेण दुःखेनाऽसंयोजयिता भवति / इह चाव्यपरोपणमसंयोजनं च संयमः, अनाश्रवरूपत्वात्, इतरदसंयम इति / स्था०६ ठा०) चउरिदिया णंजीवा असमारंभमाणस्स अट्टविहे संजमे कज्जइ।तंजहाचक्खुमाओ सोक्खाओ अववरोवेत्ता भवइ, चक्खुमएणं दुक्खेणं असंजोएत्ता भवइ, एवं जाव फासामाओ सोक्खाओ अववरोवेत्ता भवइ, फासामएणं, दुक्खेणं असंजोएता भवइ / चउरिदिया णं जीवा समारंभमाणस्स अट्ठविहे असंजमे कजई। तं जहा-चक्खुमाओ सोक्खाओ ववरोवेत्ता भवइ, चक्खुमएणं दुक्खेणं संजोएता भवइ / एवं जाव फासामाओ सोक्खाओ / / स्था० 5 ठा०। पचिंदिया णं जीवा णं असमा-रंभमाणस्स दसविहे संजमे कज्जइ / तं जहा- सोयामयाओ सोक्खाओ अववरोवेत्ता भवइ, सोयामएणं दक्खेणं असंजोडत्ता भवड। एवं जाव फासामएणं दुक्खेणं असंजोएत्ता भवइ / एवं असंजमो वि भाणियव्यो / स्था०१० ठा०। असमाहड-त्रि०(असमाहृत) अशुद्धे, "वितिगिच्छसमावण्णेणं अप्पाणेणं असमाहडाए लेस्साए'' अशुद्धया लेश्ययोद्गमादि दोषदुष्टमिदमित्येवं चित्तविप्लुत्या। आचा०२ श्रु०१ अ०३ उ०। असमाहडसुद्धलेस्स-त्रि०(असमाहृतशुद्धलेश्य) असमाहृताऽनङ्गीकृता शुद्धा शोभना लेश्या येन स तथा / आर्तध्यानोपहततयाऽशोभनलेश्ये, सूत्र०२ श्रु०३ अ० असमाहि-पुं०(असमाधि) अपध्याने, सूत्र०१ श्रु०२ अ०२ उ०। समाधान समाधिः स्वास्थ्यम्, न समाधिरसमाधिः / अस्वास्थ्य-निबन्धनायां कायादिचेष्टायाम्, आ०म०वि० स्था०। दसविहा असमाही पण्णत्ता। पाणाइवाए० जाव परिग्गहेईरिया असमिइ० जाव उच्चारपासवणखेलसिवाणगपारिट्ठावणिया असमिई। ज्ञानादि-भावप्रतिषेधे अप्रशस्ते भावे, स्था० 10 ठा। असमाहिकर-त्रि०(असमाधिकर) असमाधिकरणशीलोऽसमाधिकरः / आ०म०वि०। चित्ताऽस्वास्थ्यकर्तरि, प्रश्न० 3 संव० द्वार / आ०चू०। असमाधिमरणे च, व्य०४ उ० असमाहिट्ठाण-न०(असमाधिस्थान)समाधिश्चेतसः स्वास्थ्यम, मोक्षमार्गेऽवस्थितिरित्यर्थः। न समाधिरसमाधिः,तस्य स्थाना-न्याश्रयाः। ध०३ अधि०। असमाधिर्ज्ञानादिभावप्रतिषेधः, अप्र-शस्तो भाव इत्यर्थः / तस्य स्थानानि पदानि असमाधिस्थानानि / स्था०१०उ०। चित्ताऽस्वास्थ्यस्याश्रयेषु, प्रश्न०५संव० द्वार / यैर्हि आसेवितैरात्मपरोभयानामिह परत्रोभयत्र वाऽसमाधिरुत्पद्यते। स्था०१० ठा०।। सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं वीस असमाहिट्ठाणा पण्णत्ता / कयरे खलु थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पण्णत्ता ? इमे खलु थेरेहि भगवंतेहिं वीसं असमाहिट्ठाणा पण्णत्ता। तं जहा- दवदवचारिया वि भवति 1, अपमजियचारिया वि भवइ 2, दुपमजियचारिया वि भवति 3, अतिरित्तसेज्जासणिए 4, रायणियपरिभासी 5, थेरोवघातिए 6, भूतोवघातिए 7, संजलणे 8, कोहणे 6, पिट्ठीमंसए यावि भवति 10, अतिक्खणं अतिक्खणं ओहारिए 11, णवाइं अधि-करणाई अणुप्पण्णाई उप्पाइ वा भवति 12, पोराणाई अधिकरणाइं खामित्तविउसमिताइं उदीरित्ता भवति 13, अकाले सज्झायकारिया वि भवति 15, ससरक्खपायिणाए 15, सहकरे 16, भेदकरे झंझकरे 17, कलहक रे असमाहिकरे १८,सूरप्पमाणभोइए 16, एसणाए असमिते यावि भवति 20 // एवं खलु थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पण्णत्ता त्ति बेमि। पढमा दसा सम्मत्ता। ननु यथाकथञ्चित् गुरुविनयभीत्या गुरुपर्षदुत्थितेभ्यो वा सकाशात्, यथोच्यते-"परिसुट्ठियाणं पासे सुणेइ, सो विणय-परिभसि त्ति'। यदुक्तं स्थविरैः- विंशतिरसमाधिस्थानानि प्रज्ञ-तानि / तत्र किं स्थविरैः अन्यतः पुरुषविशेषात्, अपौरुषेयागमात्, स्वतोवा? तत्रोच्यते- भगवतः सकाशादेवावगम्य तैरधिगम्य प्रज्ञप्ताः, 'थेरेहिं ति' कथनाद् ज्ञानस्थविररित्यावेदितं भवति, न तु जातिपर्यायस्थविरैः / जातिपर्यायस्थविरत्वेऽपि श्रुतस्थविरा एव प्रज्ञापयितुं समर्था भवन्ति, इति कृतं प्रसङ्गेन। इत्युक्त उद्देशः। पृच्छामाह-कयरे इत्यादि,कतराणि किमभि-धानानितान्यनन्तर-सूत्रोद्दिष्टानि, खलुवक्यिालङ्कारे। शेष प्राग्वदिति / निर्देशमाह-इमानि, अनन्तरं वक्ष्यमाणत्वाद् हृदि परिवर्त्तमानतया प्रत्यक्षाणि तानि इति, यानि त्वया पृष्टानि। शेषं पूर्ववत्। तद्यथेत्युदाहरणो-पन्यासार्थः। दवदवचारिया वि- भवति) दुर्गतौ यो हि द्रुतं द्रुतं संयमात्मविराधनानिरपेक्षो व्रजति- आत्मानं प्रपतनादिभिरसमाधौ योजयति, अन्यांश्च सत्त्वान् घ्नन्नसमाधौ योजयति, सत्त्ववधजनितेन च कर्मणा परलोकेऽप्यात्मानमसमाधौ योजयति, अतो द्रुतं हन्तृत्वसमाकुलतया चलाधिकरणत्वादसमाधिस्थानम्, एवमन्यत्रापि यथायोगमवसेयम्। चशब्दाद् भुजानो भाषमाणः प्रतिलेखनांच कुर्वन् आत्मविराधनां संयमविराधनां च प्राप्रोति / अपिग्रहणात् तिष्ठन् आकुञ्चन-प्रसारणादिकंवा द्रुतं द्रुतंकुर्वन् पुनःपुनरवलोकयन्नप्रमार्जयन् आत्मविराधनां च प्राप्रोति / शब्दार्थस्तु भावित एव / ननु स्थानशयनादिषु द्रुतत्वनिषेधे सति किमर्थं गमनमेवोपन्य-स्तम् ? उच्यतेयतः पूर्वमीर्यासमिति-स्ततोऽन्या,इति हेतोः पूर्वं गमनमेव मुख्यत्वेनोपात्तमिति १।तथा-(अपमज्जिय त्ति) अप्रमार्जिते अवस्थाननिषीदनशयनोपकरण-निक्षेपोचारादि प्रतिष्ठापनं च करोति / तथादुष्प्रमार्जितचारी 3 / तथा-(अतिरित्तसेज्जासणिए त्ति) अतिरिक्ताअतिप्रमाणा शय्या वसति-रासनानि च पीठकादीनि यस्य सन्ति सोऽतिरिक्तशय्या-सनिकः / स च-अतिरिक्तायां शय्यायां घनशालादिरूपायामन्येऽपि कार्पटिकादय आवासयन्तीति तैः सहाधिकरणसंभवादात्मपराव-समाधौ योजयतीति। एवमासनाधि-क्येऽपि वाच्यमिति / / तथा (रायणिय-परिभासि त्ति) रात्निकपरिभाषी आचार्यादिपूज्यगुरुपरिभवकारी, अन्यो वा महान् कश्चिजातिश्रुतप-र्यायाद्वा शिक्षयति,

Loading...

Page Navigation
1 ... 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078