Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1039
________________ असोच्चा 855 - अभिधानराजेन्द्रः - विभाग 1 असोचा जस्स णं धम्मंतराइयाणं कम्माणं खओवसमे नो कडे भवइ, से णं असोचा केवलिस्स वा० जाव मुंडे भवित्ता० जाव नो पव्वएज्जा, से तेणढेणं गोयमा ! जाव नो पव्वएजा। असोचा णं भंते ! केवलिस्स० जाव उवासियाए वा केवलं बंभचेरवासं आवसेज्जा ? गोयमा! अत्थेगइए केवलं बंभचेरवासं आवसेज्जा, अत्थेगइए नो आवसेज्जा / से केणतुणं भंते ! एवं वुचइ० जाव नो आवसेजा? गोयमा ! जस्सणं चरित्तावरणिज्जाणं कम्माणं खओवसमे कडे भवइ, से णं असोचा केविलस्स वा० जाव केवलं बंभचेरवासं आवसेज्जा, जस्स णं चरित्तावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ, से णं असोचा केवलिस्स | वा० जाव नो आवसेजा / से तेणद्वेणं० जाव नो आवसेज्जा। असोचा णं भंते ! केवलिस्स वा० जाव केवलेणं संजमेणं संजमेज्जा ? गोयमा ! असोचा णं केवलिस्स वा जाव० उवासियाए वा अत्थेगइए केवलेणं संजमेणं संजमेजा, अत्थेगइए केवलेणं संजमेणं नो संजमेज्जा / से केणद्वेणं० जाव नो संजमेजा? गोयमा! जस्स णं जयणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ, से णं असोचा केवलिस्स वा० जाव केवलेणं संजमेणं संजमेजा, जस्स णं जयणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ, से णं असोचा केवलिस्स वा० जाव नो संजमेजा। से तेणटेणं गोयमा! जाव अत्थेगइए नो संजमेजा। असोचाणं भंते! केवलिस्सवा० जाव उवासियाए वा केवलेणं संवरेणं संवरेज्जा? गोयमा! असोचाणं केवलिस्स वा० जाव अत्थेगइए केवलेणं संवरेणं संवरेज्जा, अत्थेगइए केवलेणं० जाव नो संवरेजा। से केणतुणं० जाव नो संवरेज्जा ? गोयमा ! जस्सणं अज्झवसाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ, सेणं असोचा केवलिस्स वा० जाव केवलेणं संवरेणं संवरेज्जा, जस्सणं अज्झवसाणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ, सेणं असोचा केवलिस्सवा० जाव नो संवरेजा। से तेणटेणं० जाव नो संवरेज्जा / असोचा णं भंते ! केवलिस्स वा० जाव केवलं आमिणिबोहियनाणं उप्पाडेजा? गोयमा ! असोचाणं केवलिस्स वा० जाव उवासियाए वा अत्थेग केवलं आमिणिबोहियनाणं नो उप्पाडेजा,। अत्थेगइए केवलं आमिनिबोहियनाणं उप्पाडेजा, से केण?णं० जाव नो उप्पाडेज्जा? गोयमा! जस्सणं आमिणिबोहियनाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोचा केवलिस्स वा० जाव केवलं आभिणिबोहियनाणं उप्पाडेजा, जस्स णं आमिणिबोहियनाणावरणिज्जा णं कम्माणं खओवसमे नो कडे भवइ, से णं असोचा के वलिस्स वा० जाव केवलं आमिणिबोहियनाणं नो उप्पाडेजा / से तेणटेणं जाव नो उप्पाडेजा / असोचा णं भंते ! केवलिस्स वा० जाव केवलं सुयनाणं उप्पाडेजा ? एवं जहा आमिणिबोहियनाणस्स वत्तव्वया भणिया, तहा सुयणाणस्स वि भाणियव्वा, नवरं सुयनाणावरणिज्जाणं कम्माणं खओवसमो भाणियव्यो। एवं चेव केवलं ओहिनाणं भाणियव्वं,नवरं ओहिनाणावरणिज्जाणं खओवसमो भाणियव्यो / एवं केवलं मणपञ्जवणाणं उप्पाडेजा, नवरं मणपज्जवनाणावरणिज्जाणं कम्माणं खओवसमं भाणियव्वं / असोचा णं मंते ! केवलिस्स वा० जाव तप्पक्खियउवासियाए वा केवलनाणं उप्पाडेजा ? एवं चेव,नवरं केवलणाणावरणिज्जाणं कम्माणं खए भाणियब्वे, सेसं तं चेव / से तेणटेणं गोयमा ! एवं वुच्चइ० जाव केवलनाणं नो उप्पाडेजा। शुद्धदन्तोद्देशक इति उक्तरूपाश्चाऽर्थाः केवलिधर्मात् ज्ञायन्ते, तं चाऽश्रुत्वाऽपि कोऽपि लभत इत्याद्यर्थप्रतिपादनार्थमाह-(रायगिहेत्यादि) तत्र च (असोच त्ति) अश्रुत्वा धर्मफलादिप्रतिपादकवचनमनाकर्ण्य, प्राकृतधर्मानुरागादेवेत्यर्थः (केवलिस्स व ति) केवलिनो जिनस्य। (केवलिसावगस्स त्ति) केवली येन स्वयमेव पृष्टः श्रुतं वा येन तद्वचनमसौ केयलिश्रावकः, तस्य (केवलिउवासगस्स व त्ति) केवलिन उपासनां विदधानेन केवलिनैवान्यस्य कथ्यमानं श्रुतं येनाऽसौ केवल्युपासकः / (तप्पक्खियस्स त्ति) केवलिपाक्षिकस्य स्वयं बुद्धस्य (धम्म ति) श्रुतचारित्ररूपम्, (लभेज त्ति) प्राप्नुयात्। (सवणयाए त्ति) श्रवणतया श्रवणरूपतया, श्रोतुमित्यर्थः / (नाणावरणिज्जाणं ति) बहुवचनं ज्ञानावरणीयस्य मतिज्ञानावरणादिभेदेनाऽवग्रहमत्यावरणादिभेदेन च बहुत्वात्। इह चक्षयोपशमग्रहणामत्यावरणाद्येव तद्ग्राह्यं, नतु केवलावरणम्, तत्र क्षयस्यैव भावात्, ज्ञानावरणीयस्य क्षयोपशमश्च गिरिसरि-दुपलधोलनान्यायेनाऽपि कस्यचित्स्यात, तत्सद्भावे चाऽश्रुत्वाऽपिधर्म लभेत, श्रोतुं क्षयोपशमस्यैव तल्लाभेऽन्तरङ्गकारणत्वादिति / (केवलं बोहिं ति) शुद्धं सम्यग्दर्शनं (बुज्झेज त्ति) बुध्येताऽनुभवेदित्यर्थः। यथा प्रत्येकबुद्ध्यादिरेवमुत्तरत्राप्युदा-हर्त्तव्यम् / (दरिसणावरणिज्जाणं ति)। इह दर्शनावरणीयं दर्शनमोहनीयमभिगृह्यते बोधः,सम्यग्दर्शनपर्यायत्वात् / तल्लाभस्य च तत्क्षयोपशमजन्यत्वादिति / (केवलं मुंडे भवित्ता आगाराओ अणगारियं ति) केवलां शुद्धां सम्पूर्णा वाऽनगारतामिति योगः। (धम्मंतराइयाणं ति) अन्तरायो विधः, सोऽस्ति येषु तान्यन्तरायिकाणि धर्मस्य चारित्रप्रतिपत्तिलक्षणस्यान्तरायिकाणि धर्मान्तरायिकाणि,तेषां, वीर्यान्तरायचारित्रमोहनीयभेदाना-मित्यर्थः / (चरित्तावरणिज्जाणं ति) इह वेदलक्षणानि चारित्रावरणीयानि विशेषतो ग्राह्याणि, मैथुनविरतिलक्षणस्य ब्रह्मचर्यवासस्य विशेषतस्तेषामेवावारकत्वात् / (केवलेणं संजमेणं संजमेज त्ति) इह संयमः प्रतिपन्नचारित्रस्य तदतिचारपरिहारा ययतनाविशेषः / (जयणा-वरणिज्जाणं ति) इह तु यतनावरणीयानि

Loading...

Page Navigation
1 ... 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078