Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अहक्खाय 862 - अभिधानराजेन्द्रः - विभाग 1 अहम्माणि (ण) तच्च यथाख्यातचारित्रं छद्मस्थकेवलिस्वामिभेदात् द्विविधम् / शीघ्रमागच्छन्तीति। पुरुषाणां प्राकृतपुरुषाणां धर्मो ज्ञानपर्यायलक्षणछद्मस्थसंबन्धि पुनरपि द्विविधम्- मोहक्षयसमुत्थं तदुपशमप्रभवं स्तस्माद्वा सकाशादुत्तरः प्रधानः स एवौत्तरिकः / (अहोवहिए त्ति) च / केवलिसंबन्ध्यपि सयोग्ययोगिकेवलिभेदतो द्विविधमे- नियतक्षेत्रविषयोऽवधिस्तद्-रूपं ज्ञानदर्शनं प्रतीतमिति / / स्था० 10 वेति / 1280 / विशे०। पञ्चा०। उत्त०। आ० म०1 अनु०॥ तदपि द्विविध ठा०। मुपशमकक्षयकश्रेणिभेदात्। शेषं तथैवेति / भ०८ श०२ उ०) अहमहमितिदप्पिय-त्रि०(अहमहमितिदर्पित) अहमहमित्येवंदर्पवति, अहक्खायसंजम-पुं०(अथाख्यातसंयम) अथशब्दो यथार्थः / प्रश्न०३ आश्र०द्वार। तथैवाऽकषायतयेत्यर्थः / आख्यातमभिहितमथाख्यातम् / तदेव | अहम्म-पुं०(अधर्म) पापे, सूत्र०१श्रु०११०२ उादशा सावधानुष्ठाने, संयमोऽथाख्यातसंयमः। अयंचछद्मस्थस्योपशान्तमोहस्य क्षीणमोहस्य दशा०६ अ०। अधर्मस्य वर्णे वदति, नि० चूना च स्यात्, केवलिनः सयोगस्याऽयोगस्य च स्यादिति / अकषायसंयमे, जे भिक्खू अधम्मस्स वण्णं वदइ, वदंतं वा साइजइ // 113|| स्था०५ ठा०२ उ०। कर्म इह अहम्मो भारहरामायणादि पावसुत्तं, चरगादियाण याजपंचग्गितअहक्खायसंजय-पुं०(अथाख्यातसंजत) अकषायचारित्रिणि, "अह वादिया वयविसेसा / अहवा- पाणादिया मिच्छा-दंसणपज्जवसाणा क्खायसंजए पुच्छा। गोयमा दुविहे पण्णत्ते।तंजहा-छउमत्थेय केवली अट्ठारस पावट्ठाणा, एतेसिं वन्नं वदतीत्यर्थः। य"|भ०२५ श०७ उ० एसेव गमो नियमा, वोचत्थे होति तं अहम्मे वि। अहट्ठाण-न०(यथास्थान) स्थानमनतिक्रम्येत्यर्थे, द्वा०२ द्वा०। देसे सव्वे य तहा, पुव्वे अवरम्मिय पदम्मि॥३३|| अहत (य)-त्रि०(अहत) अक्षते, अन्यथानीते च। चं० प्र०१६ पाहु० वोचत्थो, विपक्खे वन्नवायं वदतीत्यर्थः। सेसं कंठं। सू०प्र० इहरह वि ताव लोए, मिच्छत्तं दिप्पए सहावेणं / अहत्त-न०(अधस्त्व) जघन्यतायाम्, भ०६श०३ उ०। किं पुण जइ उववूहति, साहू अजयाण मज्झम्मि।।३।। अहत्थ-त्रि०(यथास्थ) यथावस्थिते, स्था०५ ठा०३ उ०। (इहरह वित्ति) सहावेण प्रादीप्यते प्रज्ज्वलते / किमिति निर्देशे, * यथार्थ-त्रि०ा यथाप्रयोजने, यथाद्रव्ये च ! "अहत्थे वा भावे पुनर्विशेषणे / किं विशेषयति? सुतरां दीप्यते इत्यर्थः / यदीत्यभ्युजाणिस्सामि'' / स्था०५ ठा०३ उ०। पगमे। "अजया अग्गतो उववूहति, ताहे थिरतरं तेसिं मिच्छत्त अहत्थच्छिण्ण-त्रि०(अहस्तच्छिन्न) हस्तौ अच्छिन्नौ यस्य स भवतीत्यर्थः / शेषं पूर्ववत्। नि० चू०११ उ०। धर्मरहिते, विपा० 1 श्रु० तथा। अकृत्तकरे, नि० चू०१४ उ०।। 2 अ०॥ अहत्थवाय-पुं०(यथार्थवाद) यथाऽवस्थितवस्तुतत्त्वप्रख्या अहम्मओ-अव्य०(अधर्मतस्) अधर्ममङ्गीकृत्याऽर्थे, प्रश्न०२ आश्र० पने, स्या०२ श्लो० द्वार। अहत्थाम-न०(यथास्थाम) प्राकृतलक्षणेन यकारस्यलोपे केवलं स्वरः | अहम्मकेउ-पुं०(अधर्मकेतु) केतुर्ग्रहविशेषः, स इव यः, स तथा / / यथाबले, नि० चू०१ उ० पापप्रधाने, ज्ञा० 18 अ०) अहप्पहाण-अव्य०(यथाप्रधान) प्रधानमनुरुध्येत्यर्थे, यो यः प्रधानो अहम्मक्खाइ-पुं०(अधर्माऽऽख्यायिन) न धर्ममाख्यातीत्येवंजन इत्यर्थः। भ० 15 श०१ उ०। शीलोऽधर्माख्यायी / अथवा- न धर्माख्यायी अधमाख्यायी / धर्मकथनाऽशीले, दशा०६ अ० अहम-त्रि०(अधम) जघन्ये, भाव० 4 अ० निन्द्ये, उत्त० 13 अानिकृष्ट, "नरेंदजाई अहमा नराणं'। उत्त०१३ अ०। सूत्र०ा क्षुद्रे, स्था०४ ठा० * अधर्माख्याति-पुंग अधर्मादाख्यातिर्यस्य स अधर्माख्यातिः / 4 उ०। (अधमपुरुषाणां मानम् 'अंगुल' शब्देऽत्रैव भागे 44 पृष्ठे उक्तम्) पापकर्मतया प्रसिद्धे, दशा०६ अ०) अहमंति-पुं०(अहमन्तिन्) अहमेव जात्यादिभिरुत्तमतया पर्यन्त अहम्मजीवि(ण)-पुं०(अधर्मजीविन) अधर्मेण जीवति प्राणान् वर्तीत्यभिमानवति, स्था। धारयतीति अधर्मजीवी / अधर्मेण प्राणधारके, दशा०६ अ०॥ अहम्मट्ठाण-न०(अधर्मस्थान) पापस्थाने, सूत्र०२ श्रु० 2 अ० दसहिं ठाणेहिं अहमंतीति थंभेज्जा / तं जहा- जाइमएण वा, त्रयोदशषु क्रियास्थानेषु, सूत्र०२ श्रु०२ अाधर्मादपेते स्थाने, सूत्र०२ कुलमएण वा० जावइस्सरियमएणवा। नागसुवन्नावा मे अंतिअं हव्वमागच्छंति पुरिसधम्माओ वा मे उत्तरिए अहोवहिए श्रु०२ अ० नाणदंसणे समुप्पन्ने। अहम्मट्टि(ण)-पुं०(अधर्मार्थिन) अर्थोऽस्याऽस्तीत्यर्थी, अध र्मेणाऽर्थी अधमाऽर्थी। अधर्मप्रयोजने, आचा०१ श्रु०६ अ०४ उ०। (दसहीत्यादि) स्पष्ट, नवरं (अहमंतीति) अहम्, अन्ती इति। अन्तो जात्यादिप्रकर्षपर्यन्तोऽस्याऽस्तीत्यन्ती / अहमेव जात्यादिभि अहम्मदाण-न०(अधर्मदान) अधर्मपोषकं दानमधर्मदानम् / रुत्तमतया पर्यन्तवर्ती / अथवाऽनुस्वारः प्राकृततयेति / अहम् अति अधर्मप्रतिपादकत्वाद् द्वाऽधर्म एव। चौरादिभ्यो दाने, स्था० 10 ठा०। अतिशयवानिति / एवंविधोल्लेखेन (थंभेज त्ति) स्तभ्नीयात् स्तब्धो | अहम्मसेवि(ण)-पुं०(अधर्मसेविन्) कलत्रादिनिमित्तषट्का- योपमभवेत्, मायेदित्यर्थः / यावत्करणात् 'बलमएण रूवमएण सुयमएण कारिणि, "चुअस्स धम्माउ अहम्मसेविणो।" दश०१ चू०। तवमएण लाभमएण' इति दृश्यम्। तथा (नागसुवण्ण त्ति) नागकुमाराः अहम्माणि(ण)-पुं०(अहम्मानिन्) अहमेव विद्वानितिमानो गर्वोऽस्येति सुवर्णकुमाराश्च / वा विकल्पार्थ मे मम अन्तिकं समीपं 'हव्वं' | अहम्मानी। अहङ्कारिणि, आ० म० द्वि०)

Page Navigation
1 ... 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078