Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अहेउवाय ८९२-अभिधानराजेन्द्रः-विभाग 1 अहोलोय स्याऽभावात् / अर्हदागमस्य च प्राधान्याऽर्थसंवादनिबन्धनतत्प्रणी- | अहेसत्तमा-स्त्री०(अधःसप्तमी) तमस्तमायां पृथिव्याम, अधोग्रहणं विना तत्वनिश्चयेऽनुमानतोऽतीन्द्रियार्थ विषये प्रामाण्यं निश्चीयत इत्यभ्युप- सप्तमी उपरिष्टाचिन्त्यमाना रत्नप्रभाऽपि स्या-दित्यधोग्रहणम् / गम्यत एव / आगमनिरपेक्षस्य तु प्रमाणा- ऽन्तरस्याऽस्मदादेस्तत्र "अहेसत्तमाए पुढवीए'' स्था०२ ठा०४ उ०। प्रवृत्तिर्न विद्यत इत्येतावता अहेतुवादत्व-मेव विषयाऽऽगमस्योच्यत इति अहो-अव्य०(अहो) न+हा-डो / शोके, धिगर्थे, विषादे, दयायाम्, वचनव्यापार केवलमपेक्ष्याऽयंक्रमः। यदा तु ज्ञानदर्शनचारित्रत्रितये यथा सम्बोधने, प्रशंसायाम्, वितर्के, असूयायां च / वाच०। विस्मये, तदनुष्ठानप्रवणः, तद्विकलश्च पुरुषः प्रतीयते, तदाऽनुमानगम्योऽपि आ०म०प्र० दशला भ०। स्था०। उत्त। सूत्रा आश्चर्ये,अष्ट०१८ अष्ट०। तद्विभागो भवति / यथा भव्योऽभव्यो वाऽयं पुरुषः, सम्यगज्ञानादि प्रतिक आचा०। विपा०। दैन्ये, आमन्त्रणे च / ग०२ अधि०। अनु०॥ परिपूर्णत्वाभ्याम्, लोकप्रसिद्धभव्याऽभव्यपुरुषवत्। अहेतुवादाऽऽगमा सूत्र ऽवगतेधर्मिणि भव्याऽभव्यस्वरूपेतविपरीतनिर्णयफलो हेतुवादः, प्रवृत्ते अहोकरण-न०(अधःकरण) अधोऽधस्तादात्मनः करणम् / कलहे, योऽयमागमे भव्यादिरभिहितः, स तथैव, यथोक्तहेतु-सद्भावा नि०चू०१० उ० दिति। आहभविओ सम्मइंसण-णाणचरित्तपडिवत्तिसंपन्नो। अहोकाय-पुं०(अधःकाय) अधस्तात् कायोऽधःकायः / पादे, आव० 3 अ०॥ णियमा दुक्खंतकडो, त्ति लक्खणं हेउवायस्स॥१४१॥ अहोणिस-न०(अहर्निश) अहोरात्रे, "णिरये णेरइयाणं अहोणिसं भव्योऽयं सम्यग्दर्शनचारित्रप्रतिपत्तिसंपूर्णत्वात्, उक्त पुरुषवत्, पच्चमाणाणं''। सूत्र०१ श्रु०५ अ०१ उ०। तत्परिपूर्णत्वादेव नियमात् संसारदुःखाऽन्तं करिष्यति, कर्मव्याधे रात्यन्तिक विनाशमनु भविष्यति,तन्निबन्धनमिथ्या अहोतरण-न०(अधस्तरण) अधोऽधस्तादवतारभूमिं गृहनिःश्रेण्या इव त्वादिप्रतिपक्षाभ्याससात्मीभावात्, व्याधिनिदानप्रतिकूलाऽऽचरण करणमधःकरणम्। कलहे, नि०चू०१० उ०। प्रवृत्ततथाविधाऽऽतुरखत्, यः पुनर्न तत्प्रतिपक्षाऽभ्यास-सात्म्यवात् अहोदाण-न०(अहोदान) विस्मयनीये दाने, "अहोदाणं च घुटुं" अहो नाऽसौ दुःखान्तकृत् भविष्यति, तन्निदानाऽनुष्ठानप्रवृत्ततथाविधाऽऽ- इति विस्मये, विस्मयनीयमिदं दानं कोऽन्यो दाता ? | उत्त०२ अ० तुरवद् इति हेतुवादस्य लक्षणम् / हेतुवादः प्रायो दृष्टिवादः, तस्य कल्प०आ०म०। अहोदानस्याऽयमर्थः - एवं दीयते, एवं हि दत्तं द्रव्याऽनुयोगत्वात्, 'सम्यग्दर्शनज्ञान- चारित्राणि मोक्षमार्गः' भवतीति / आव०१ अ० इत्यादेरनुमानादिगम्यस्यार्थस्य तत्र प्रतिपादनात् / यथाऽत्रानुमाना- अहोदिसिव्वय-न०(अधोदित) दिगधोऽधोदिक्, तत्संबन्धि, तस्या दिगम्यता, तथा गन्धहस्ति- प्रभृतिभिर्विक्रान्तमिति नेह प्रदर्श्यते, वाव्रतमधोदिग्वतम्। एतावती दिगध इन्द्रकूपाद्यव-तारणादवगाहनीया, ग्रन्थविस्तरभयात्। सम्म०३ काण्ड। न परत इत्येवंरूपे दिग्व्रतभेदे, आव०६ अ०। अहेकम्म-न०(अधःकर्मन्) विशुद्धसंयमस्थानेभ्यः प्रतिपत्त्या- | अहोभागि(ण)-त्रि०(अधोभागिन) अधस्ताद् भागिनि, सूत्र० ऽऽत्मानमविशुद्धसंयमस्थानेषु यदधोऽधः करोति, तदधःकर्म / बृ० 2 श्रु०३ अ०। 4 उ०। अधो नरकादेर्येन भक्तेन भुक्ते वाऽत्मा क्रियते, तदधः अहोरत्त-पुं०(अहोरात्र) त्रिंशन्मुहूर्ताऽऽत्मके, ज्यो०२ पाहु०। जं० कर्म / दश० 5 अ०। अन्नविशुद्धेभ्यः संयमादिस्थानेऽधोऽधस्तरामागमने, पिं०ा आधाकर्मणि पिं०। ('अधेकम्म' शब्दे-ऽस्मिन्नेव कर्म० भ० दिवसरात्र्युभयाऽऽत्मके, सू०प्र०१० पाहु०। सूत्र०ा विशे०। अनु०। आ०म०। उत्ता स्था०। कालभेदे, न० "तिविहे अहोरत्ते तीते, भागे 561 पृष्ठेऽस्य व्याख्या) पडुप्पन्ने, अणागए"। स्था०३ ठा० 4 उ०। अहोरात्रे, आ०चू०१अ०। अहेकाय-पुं०(अधःकाय) उर्वादिके, सूत्र०१ श्रु०४ अ०१ उ०) आ०म०। (पौरुषीकालः 'काल' शब्द तृतीयभागे वक्ष्यते) अहेगारवपरिणाम-पुं०(अधोगौरवपरिणाम)येनाऽऽयुःस्वभावेन अहोराइया-स्त्री०(अहोरात्रिकी) त्रिभिर्दिवसैाति प्रतिमा / जीवस्याऽधो दिशि गमनशक्तिलक्षणपरिणामो भवति, तस्मिन् अहोरात्रस्याऽन्ते षष्ठभक्तकरणात् प्रतिमाभेदे, पञ्चा० 18 विव०। गौरवपरिणामभेदे, स्था०६ ठा०] "अहोराइंदिया णवरं छट्ठणं भत्तेणं अपाणएणं बहियागमस्स वा० जाय अहेचर-पुं०(अधश्चर) बिलवासित्वात् सर्पादौ, आचा०१ श्रु० अ०५ रायहाणीए वाईणि दोवि पादे वग्धारितपाणिस्स द्वाणं ठाइ तए, सेसं तं उ०॥ चेव० जाव अणुपालिया भवइ' आ०चू०४ अ०! अहेतारग-पुं०(अधस्तारक) पिशाचभेदे, प्रज्ञा०१ पद। अहोलोय-पुं०(अधोलोक) लोक्यते केवलिप्रज्ञया परिच्छिद्यते इति अहेपन्नगद्धरूव-त्रि०(अधःपन्नगार्द्धरूप) अधोऽधस्तनं, यत् पन्नगस्य लोकः / अधोव्यवस्थितो लोकोऽधोलोकः / अथवाऽधःशब्दोऽशुभसर्पस्याऽर्द्ध तस्येव रूपमाकारो येषां तेऽधःपन्नगाऽर्धरूपाः / पर्यायः, तत्र च क्षेत्रानुभावाद् बाहुल्येनाशुभ एव परिणामो द्रव्याणां, अधःपन्नगाऽर्द्ध वदति, सरलेषु दीर्धेषु च / जी०३ प्रतिकारा० जायतेऽतोऽशुभपरिणामवद् द्रव्ययोगा-दधोऽशुभो लोकोऽधोलोकः / अहेसणिज्ज-त्रि० (यथैषणीय) उत्कर्षणाऽपकर्षणरहिते, अपरिकर्मणि, अहवा अहो परिणामो,खेत्ताणभावेण जेण उसण्णं / "अहेसणिज्जाई वत्थाई जाएजा' / आचा०१ श्रु०८ अ०४ उ०| असुभो अहोति भणिओ,दव्वाणं तेणऽहोलोगो त्ति / /

Page Navigation
1 ... 1074 1075 1076 1077 1078