Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अस्साववोहितित्थ 861- अभिवानराजेन्द्रः-विभाग 1 अहक्खाय उत्तरसेढीए सुरम्मानाम नयरी। तत्थ विजाहरिंदो संखो नाम राया तस्स विजयाभिहाणा तुमं धूआ आसि / अन्नया दाहिणसेड्डीए महिसगामे वचंतीए तुमए नईतडे कुक्कुडसप्पो दिट्टो। सोयरोसवसेणंतएमारिओ। तत्थ नईए तीरे जिणाययणंदळूण वंदिअभयवओ बिंबंपरमभत्तिपरवसाए तुमए। जाओ परमाणंदो। तओ चेइयाओ निगच्छंतीए तुमए दिट्ठा एगा परिस्समरिखन्ना साहुणी / तीए पाए वंदिता धम्मबोहिआ अज्जाए तुमं / तुमए वि तीसे विस्सामणाईहिं सुस्सुसा कया, चिरं गिहमागया। कालेण कालधम्मं पवण्णा अटट्ज्झाण-पराइया कोरंटयवणे सउणी जाया तुमं / सो अकुक्कुडसप्पो मरिऊण वाहो संजाओ। तेण पुव्यवेरेण सउणीभवे तुमबाणेणं पहया। पुत्वभवकयाए जिणभत्तीए, गिलाणसुस्सूसाए अअंते बोहिं पत्तासि तुमं / संपयं पि कुणसु जिणप्पणीअंदाणाइधम्मं ति। एवं गुरूण वयणं सुच्चा सव्वं तं दव्वं सत्तखित्तीए विवा वेइ। चेइअस्स उद्धारं करेइ / चउवीसं च देवकुलयाओ पोसहसालादाणसालाअज्झयणसालाओ कारेइ / अओ तं तित्थं पुव्यभवनामेणं सउलिआविहारु त्ति भण्णइ। अंतोयसलेहणं दव्वभावभेयभिन्न काउं कयाणसणा सा वइसाहे सुद्धपंचमीए ईसाणं देवलोग पत्ता। सिरिसुव्वयसामि-सिद्धिगमणाणंतरं इक्करसेहि लक्खेहिचुलसीइसहस्सेहिं चउसयसत्तरेहिंचवासाणं अईएहिं थिक्कसाहिय व्व संवच्छरो पयहो। जीवंतसुव्वयसामिअविक्खाए पुण एगारसलक्खेहिं अट्ठावीसूणपंचणवइसहस्सेहिंच वासाणं विक्कमो भावी। एसा सउलिआविहारस्स उप्पत्ती।लोइअतित्थाणि अणेगाणिं भरुअत्छे वट्टति / कमेण उदयपुत्ते वाहडदेवेण सित्तुंजयपासायउद्धार कारिए, तदणुजेण अंबडेण पुणऽत्थ सउलिआविहारस्स उद्धारो कारिओ / मिच्छदिट्टीए सिंधवादेवीए अंबडस्स पासायसिहरे नचंतस्स उवसग्गो कओ। सो उ निवारिओ विज्जाबलेण सिरिहेमचंदसूरीहिं। "अस्सावबोहतित्थस्स एस कप्पो समासओ रइओ। सिरिजिणपहसूरीहिं, भविएहिं पढिजउ तिकाल" ||1|| अश्वाव-बोधकल्पः समाप्तः। ती०१० कल्पना अस्सावि(ण)-त्रि०(आस्राविण) आ समन्तात् स्रवति तच्छील आस्रावी। सच्छिद्रे, सूत्र०। "जहा अस्सविणि नावं, जाइ अंधो दुरूहए।'' सूत्र० 1 श्रु०१ अ०२ उ०। अस्सि-पुं०(अस्रि) चतुर्दिग्विभागोपलक्षितासुकोटिषु, स्था० 6 ठा०। * अश्विन-पुं० अश्विन्या देवतायाम्, स्था०२ ठा०२ उ०। अस्सिणी-स्त्री०(अश्विनी) नक्षत्रभेदे, जं० 7 वक्ष०। स्था०। अनु०॥ अश्विन्या अश्वो देवता। सू०प्र०१०पाहुoा 'अस्सिणी नक्षत्ते तितारे पण्णत्ते।" स०३ समका अस्सेसा-स्त्री०(अश्लेषा) नक्षत्रभेदे, जं०७ वक्षः। विशे० अस्सोक्ता-स्त्री०(अश्वोत्क्रान्ता) मध्यमग्रामस्य पञ्चम्यां मूर्च्छनायाम्, स्था०७ ठा० अस्सोती-स्वी०(आश्वयुजी) अश्वयुजि भवाऽऽश्वयुजी / अश्वयु ड्मासभाविन्याममाया, पौर्णमास्यां च। चं० प्र० 10 पहु०। सृ० प्र०) अस्तवदि-पुं०(अर्थपति)"स्थर्थयोः स्तः"।८।४।२६१। इति शस्त स्तः। “पो वः।८।१।२३१॥ इति पस्य वः। धनिनि, प्रा० 4 पाद। ढुंग अह-अव्य०(अथ) आनन्तर्ये, आ० चू० 4 अ०। सूत्र०नि० चू०। दर्श०। अनु० क० प्र०। उपन्यासे, नं। वक्तव्याऽन्तरोपन्यासे, उत्त०३ अ० अवसानमङ्गलार्थे, सूत्र०१ श्रु०१६ अ० वाक्योपन्यासे, आचा०१ श्रु० 6 अ० 1 उ०) सूत्र०। उपप्रदर्शने, आचा० 1 श्रु० 8 अ०1१ उ०। उत्त०ा पक्षान्तरद्योतने, भ०५ श०६ उ०। विकल्पे, जी० 1 प्रतिक्षा विशेषे, स्था० 7 ठा०। प्रक्रियादिष्वर्थेषु, यत उक्तम्अथ प्रक्रिया प्रश्नाऽऽनन्तर्यमङ्ग-लोपन्यासप्रतिवचनसमुचयेषु। बृ०१ उ० जी० आ० म० दशा अनु० स्था० प्र०ा यथार्थे, आ० म० प्र०। वाक्याऽलङ्कारे, सूत्र० 1 श्रु० 7 अ०। पादपूरणे, पञ्चा० 16 विव० अधस्-न० अधस्ताच्छब्दार्थे, आचा००१ श्रु० 1 अ० 5 उ०॥ स्था०। सू० प्र०ा जीवा०। अधोगतौ, "अहो च्छिन्नं" प्रश्न०३ आश्र० द्वार। अधोलोके, स्था० 3 ठा०४ उ०। दिग्भेदे, स्था० 6 ठा०। अहं- सर्व०(अहम्) अस्मदः सिना सहाऽहमादेशः। प्रा०। 'णे णं मि अम्मि०"|८|३|१०७। इत्यादिसूत्रेण अस्मदोऽमा सहाऽहमादेशः। प्रा०३पाद। आत्मनिर्देशे, आ० म०प्र०ा आवा अहंकार-पुं०(अहङ्कार)अहोऽहं, नमो मह्यमित्येवमहङ्करणमहङ्कारः / निजगुणेषु बहुमाने, विशे०। ऐश्वर्यजात्यादिमदजनिते अभिमाने, सूत्र०१ श्रु०६ अ० सुख्यहं न दुःखीत्येवमात्मनः प्रत्यये, सूत्र० 1 श्रु०२ अ० आ० म०। अहमिति स्वस्थभावेनोन्मादपरे परभावकरणे कर्तृतारूपे, अष्ट० 4 अष्ट०। सूत्र०। अहं शब्देऽहं स्पर्शेऽहं गन्धेऽहं रूपेऽहं रसेऽहं स्वामी, अहमीश्वरोऽसौ मया हतः० ससत्त्वोऽमुं हनिष्यामीत्यादिप्रत्ययरूपे, स्या०१५श्लो०।अभिमाने, आव०३अ०॥ यत्राऽन्तःकरणमहमित्युल्लेखनविषयं वेदयते / द्वा० 20 द्वा०। बुद्धिरेवाऽहङ्कारव्यापार जनयन्ती अहङ्कार इत्युच्यते।द्वा०११द्वा०) अहक्कम-अव्य०(यथाक्रम) यथापरिपाटि इत्यर्थे दश० 4 अ०। अहक्खाय-न० पअथा (यथा)ख्यातब अथशब्दो यथार्थे, आड् अभिविधौ, याथातथ्येन, अभिविधिना च यत् आख्यातं (कथितमकषाय चारित्रमिति) तदथाख्यातम्। यथा सर्वस्विन् जीवलोके ख्यातं प्रसिद्धमकषायं भवति चारित्रमिति तथैव यत्तद्यथाख्तातं प्रसिद्धम्। आ०म०प्र०आर्षे यकारलोपः। प्रा०२पाद। अकषाये चारित्रे, आ० चू०१ अ० पञ्चागपं० सं०॥ विशे०। अथ यथाख्यातं विवृण्वन्नाहअहसदो जाहत्थे, आङोऽमिविहीए कहियमक्खायं / चरणमकसायमुदितं, तमहक्खायं जहक्खायं / / 1276 / / अत्थेत्ययं याथातथ्यार्थे, आङ् अभिविधौ, ततश्च याथातथ्येनाऽभिविधिना वाऽऽख्यातं कथितं यदकषायं च चरणं तदथाख्यातम्, यथाख्यातं वा उदितमिति // 1276 / / एतच्च कतिविधमित्याहतं दुविगप्पं छउमत्थकेवलिविहाणओ पुणेकेकं / खयरामजसजोगाऽजोगिकेवलिविहाणओ दुविहं // 1280||

Page Navigation
1 ... 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078