Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अहिगरणिखोडि 885 - अभिधानराजेन्द्रः - विभाग 1 अहिट्ठिय अहिगरणिखोडि-स्त्री०(अधिकरणखोटि) अधिकरणनिवेशन-काष्ठे, मुत्तिसहिआ सिद्धबुद्धकलिआ अंबलुंबिहत्था सिंहवाहणा अंबा देवी यत्र काष्ठेऽधिकरणी निवेश्यते। ब०१६ श०१ उ०। चिट्ठइ। ससिकरनिम्मल-सलिलपडिपुण्णा उत्तराभिहाणा वावी। तत्थ अहिगरणिया-स्त्री०(अधिकरणिकी) अधिकरणविषये व्यापारे, प्रव०। मजणे कए तवट्टे मट्टि आलेवे अ कुट्ठीणं कुट्ठरोगोवसमो हवइ / सा च द्विविधा- निवर्त्तनाऽधिकरणक्रिया, संयोजना-ऽधिकरणक्रिया धनंतरिकूवस्स य पिंजरवण्णाए मट्टिआए गुरूवएसा कंचणं उप्पज्जइ। च। तत्राऽऽद्या खङ्मादीनां तन्मुष्ट्यादीनां निवर्तनलक्षणा। द्वितीया तु - बंभ-कुमतमयरूढाए मंडुक्कबंभीएदलचुण्णेण एगचुल्लगेण खीरेण सम्म तेषामेव सिद्धानां संयोजनलक्षणेति / दुर्गतौ यकाभिरधिक्रियते प्राणी पीएण पन्नामहासंपन्नो निरोगो किंनरस्सरो अ होई। तत्थ य पाएण तासु। प्रश्न०२आश्रद्वार। प्रतिका आव०। अहिगरणियाणं भंते ! किरिया उववणेसु सव्वमहीरुहाणं वंदया उवलभंति, ताणि ताणि अ कज्जाणि कतिविहा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता / तं जहा- साहति / तहा जयंती नागदमणी-सहदेवी-अपराजिआ-लक्खणासंयोजयणाहिगरणिया य, णिव्वत्तणाहिगरणिया य / प्रज्ञा० 22 पद। तिवण्णी-नउली-सउली-सपक्खी-सुवण्णसिला-मोहली-सोमलीअहिगा(या)र-पुं०(अधिकार) प्रगोजने, प्रस्तावेच। विशे० आ०म०। रविभत्ता-निव्विसी-मोरसिहा-सल्ला-विसल्लापभिइओ महोसहीओ दश०। नि० चूला व्यापारे / आचा०१ श्रु०२अ०१ उ०) संघा० एत्थ वटुंति / लोइआणि अ अणेगाणि हरिहरहिरण्णगब्भचंडिआभअधिक्रियन्ते समाश्रियन्ते इत्यधिकाराः / प्रस्तावविशेषेषु / प्रव० 1 वणबभकुंडाईणि तित्थाणि / तहा एसा नयरी महातवसिस्स सुगिहीयनामधेयस्स कण्हरिसिणो जम्मभूमि त्ति, तप्पय पंकय द्वार। परागकणनिकएण पवित्तीकयाए य वच्छवस्स पाससामिस्स संभरणेण अहिगारि(ण)-त्रि०(अधिकारिन्) तद्योग्ये, प्रय०२ द्वार / आहिवा-हिसप्पविसहरिकारेण चोरजलजलणरायदुट्ठगहमारिभूअपेअआलम्बनाऽपरपर्याये योग्ये, संघाला पञ्चा०ा दर्श०। साइणीपमुहखुद्दोवद्दया न हवंति भविआणं ति। अहिच्छत्ता-स्त्री०(अहिच्छत्रा) जङ्गलदेशप्रतिबद्धेपुरीभेदे, "अहिच्छत्ता "इअ एस अहिच्छत्ता-कप्पो उववण्णिओ समासेणं। जंगलो चेव" अहिच्छत्रानगरी, जङ्गलो देशः, आर्यक्षेत्राणि। प्रय० 148 सिरिजिणपहसूरीहिं, पउमावईधरणकमठपिओ" ||1|| द्वार। सूत्र०। "चंपाए नयरीए उत्तर-पुरिच्छमे दिसि भाए अहिच्छत्ता इति अहिच्छत्राकल्पः समाप्तः। ती०७ कल्प० आचा० नामं नयरी होत्था। ज्ञा० 16 अ०॥ तत्कल्पच, यथाविविधतीर्थकल्पग्रंथे अहिजाय-त्रि०(अभिजात) कुलीने, “अहिजायं महक्खम" अभिजातं तिहुअणभाणुं तिजए, पयर्ड नमिऊण पासजिणचंदं। कुलीनं महती क्षमा यत्र तथा पूज्यं क्षमं समर्म्यत्वं यत् तत् तथा। ततः अहिछत्ताए कप्पं, जहासुहं किंपि जंपेमि / / 1 / / कर्मधारयः / अथ वा- अभिजातानां मध्ये महत् पूज्यं क्षमं समर्थं च यत्तत्तथा। भ०६ श०३३ उ०। इहेव जंबुद्दीवे दीवे भारहे वासे मज्झमखंडे कुरुजंगलजणवए संखावई नाम नयरी रिद्धिसमिद्धा हुत्था। तत्थ भयवं पाससामी छउमत्थविहारेणं अहिज्जग-त्रि०(अधीयान) प्रकृति-प्रत्यय-लोपाऽऽगमवर्णविकारविहरतो काउसग्गे ठिओ पुव्वनिबद्धवरेण कमठासुरेण अविच्छिन्नधाराए काल-कारकादिवेदिनि, दश०५ अ०) वाएहि वरिसंतो अंबुहरो विउ-विओ। तेण सयले महीमंडले एगन्नवीभूए अहिज्जमाण-त्रि०(अधीयमान)पठति, व्य०४ उ०। सूत्र०) आकंठमग भगवंतं ओहिणा आभोएऊण पंचगिसाहणजुयं कमठमुणिं अहिजिउं-अव्य०(अध्येतुम्) पठितुमित्यर्थे, दश०४ अ०॥ आणाविअ कड्डावियइ अंतरमजंतसप्पभवउवयारं सुमरेण धरणिंदेण अहिन्जित्ता-अव्य०(अधीत्य)अध्ययनं कृत्वेत्यर्थे / उत्त० 1 अ०॥ नागराएण अग्गमहिसीहिं सह आगंतूण मणिरयणविरइअं सहस्स- पठित्वेत्यर्थे, उत्त०१०) संखफणामंडलछत्तं सामिणो उवरिं करेऊण हिटे कुंडली कयलोयणं अहिज्झियता-स्त्री०(अभिध्यितता) भिध्या लोभः,सा संजाता यत्र स संगिण्हअसो उवसग्गो निवारिओ। तओ परंतीसेनयरीए अहिच्छत्त ति भिध्यितः। न भिध्यितोऽभिध्यितः / तद्भावस्तत्ता। अलोभे, भ०६ नामं संजायं। श०३ उ०। तत्थ पायारएहिं जहाजहा पुरओ ठिओ उरगरूवीधरणिंदो कुडिलगईए अहिट्ठाण-न०(अधिष्ठान) सन्निषद्याऽऽवेष्टिते एवोपवेशने, नि० चू०५ सप्पइ, तहा तहा इट्टनिवेसो कओ। अज्ज वि तहेव पायारे रयणा दीसइ। उ०। भावे ल्युट् / आश्रयणे / सूत्र० 1 श्रु०२ अ०३ उ०। 'अहिट्ठाणं सिरिपाससामिणो चेइयं संघेण कारियं, चेइआओ पुष्वदिसि काऊण ठितो आ०म०वि०ापतित्वे, स्वामित्वेच। आचा०२ श्रु०७ अइमहुरपसन्नोदगाणि कमठजलहरोज्झियजलपुण्णाणि सत्त कुंडाणि अ०१ उ०। चिट्ठति। तज्जले सुविहि-अण्हाणाओ निंदिआ थिरवत्थाओ हवंति। तेसिं अहिद्विजमाण-त्रि०(अधिष्ठीयमान) समाक्रम्यमाणे, स्था०४ ठा०१ कुंडाणं मट्टियाए धाउवाइआ धाउसिद्धिं भणिति, पाहाणलट्ठिमुट्ठिअ महासिद्धरसकूविआ य इत्थं दीसइ / तत्थ निच्छरायणस्स अणेगे अग्गिदाणाइउग्घाडिणोवक्कमा निष्फलीहूआ।तीसे पुरीए अंतो बहिं पत्तेयं अहिट्टित्तए-अव्य०(अधिष्ठातुम्)निषदवादिना परिभोक्तुमित्यर्थे, बृ०३ कूवाणं वीहियाणं च सवायं लक्खं अत्थइ महुरोदगाणं / जत्तागयजणाणं उ०। पाससामिचेइए ण्हवणं कुणंताणं अज्जवि कमठो खरपवरदुद्दिणवुट्टि- अहिट्ठिय-त्रि०(अधिष्ठित) अध्यासिते, ज्ञा० 14 अ०) "संबो गजिअविजुमाइ दरिसेइ / मूलदेवइआओ नाइदूरे सिद्धखित्तंम्मि जुद्धमहिद्वितो" आ०म०प्र०ा आविष्ट, स्था०५ ठा०२ उ०।वश्यतां पाससामिणोधरणिंदपउमावईसेविअस्स चेइअपायारसमीये सिरिनेमि- | गते, "राजाहिट्ठिया" राजाधिष्ठताः राजाधीनाः। ज्ञा०१४ अ०। उ०

Page Navigation
1 ... 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078